| RCint, 2, 21.2 |
| tailāviśeṣe 'tra rasaṃ nidadhyānmagnārdhakāyaṃ pravilokya bhūyaḥ // | Kontext |
| RCint, 8, 198.2 |
| ākte dhmāpitatāmre nirguṇḍīkalkakāñjike magne // | Kontext |
| RHT, 2, 10.1 |
| antaḥpraviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntā / | Kontext |
| RHT, 5, 38.2 |
| taile magnaṃ kṛtvā nirnāgaṃ jāyate kṣipram // | Kontext |
| RKDh, 1, 1, 69.2 |
| tathā pidadhyāttatpātradhānaṃ majjeddravāntare // | Kontext |
| RKDh, 1, 1, 110.2 |
| adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet // | Kontext |
| RKDh, 1, 1, 261.2 |
| magnaṃ tanmṛttikāpaṃke kācakūpyāṃ niyojayet // | Kontext |
| RMañj, 6, 125.3 |
| sannipātārṇave magnaṃ yo'bhyuddharati dehinam // | Kontext |
| RRĂ…, V.kh., 3, 66.1 |
| jambīrāṇāṃ drave magnamātape dhārayeddinam / | Kontext |