| ÅK, 1, 26, 126.1 |
| śoṣitāṃ kācakalaśīṃ pūrayettriṣu bhāgayoḥ / | Context |
| ÅK, 2, 1, 67.1 |
| tadgolaṃ kācakupyantaḥ kṣiptvā tāṃ kācakūpikām / | Context |
| ÅK, 2, 1, 83.2 |
| gulikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām // | Context |
| ÅK, 2, 1, 350.1 |
| kācas tuṣārasāraśca rasakhoṭamalāpahaḥ / | Context |
| BhPr, 1, 8, 188.1 |
| uparatnāni kācaśca karpūrāśmā tathaiva ca / | Context |
| BhPr, 2, 3, 170.1 |
| kācakūpyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā / | Context |
| BhPr, 2, 3, 193.2 |
| tayā vāratrayaṃ samyak kācakūpīṃ pralepayet // | Context |
| KaiNigh, 2, 77.2 |
| rītijaṃ laghu sakṣāraṃ kācārmapaṭalāpaham // | Context |
| KaiNigh, 2, 115.1 |
| kācaḥ sakṣāra uṣṇaḥ syāt cakṣuṣyo'ñjanakarmaṇi / | Context |
| MPālNigh, 4, 41.2 |
| puṣpāñjanaṃ kṣāramuṣṇaṃ kācāmapaṭalāpaham // | Context |
| MPālNigh, 4, 67.1 |
| kācaḥ kṛtrimaratnaṃ syād piṅgāṇaḥ kācabhājanam / | Context |
| MPālNigh, 4, 67.1 |
| kācaḥ kṛtrimaratnaṃ syād piṅgāṇaḥ kācabhājanam / | Context |
| MPālNigh, 4, 67.2 |
| kāco vidāraṇo vraṇyaścakṣuṣyo lekhano laghuḥ // | Context |
| RAdhy, 1, 90.1 |
| kācakumpe mṛdā limpen madhye niyāmakaṃ rasam / | Context |
| RAdhy, 1, 117.1 |
| vyāttāsyaṃ kācakumpyantaḥ sallūṇaṃ naimbukaṃ rasam / | Context |
| RAdhy, 1, 250.3 |
| pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake // | Context |
| RAdhy, 1, 445.2 |
| kācakumpīm athākaṇṭhaṃ saptadhā vastramṛtsnayā // | Context |
| RArṇ, 11, 171.2 |
| kācakūpyāśca madhye tu tattailaṃ sthāpayet priye // | Context |
| RArṇ, 6, 9.2 |
| tārakarmaṇi śuklaṃ ca kācakiṭṭaṃ sadā tyajet // | Context |
| RājNigh, 13, 167.1 |
| yat śaivālaśikhaṇḍiśādvalaharitkācaiśca cāṣacchadaiḥ khadyotena ca bālakīravapuṣā śairīṣapuṣpeṇa ca / | Context |
| RCint, 2, 7.0 |
| no preview | Context |
| RCint, 2, 8.0 |
| no preview | Context |
| RCint, 2, 8.0 |
| no preview | Context |
| RCint, 2, 18.1 |
| kācamṛttikayoḥ kūpī hemno'yastārayoḥ kvacit / | Context |
| RCint, 3, 31.1 |
| viśvāmitrakapāle vā kācakūpyām athāpi vā / | Context |
| RCint, 3, 92.2 |
| tārakarmaṇi tacchuklaṃ kācakiṭṭaṃ sadā tyajet // | Context |
| RCint, 3, 151.1 |
| śilācatuṣkaṃ gandheśau kācakūpyāṃ suvarṇakṛt / | Context |
| RCint, 3, 179.2 |
| nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgādhaiḥ pācayetkācakūpyām // | Context |
| RCint, 8, 21.1 |
| tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭais taddivasatrayaṃ ca / | Context |
| RCint, 8, 34.2 |
| bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre // | Context |
| RCint, 8, 278.2 |
| kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ // | Context |
| RCūM, 10, 12.1 |
| sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam / | Context |
| RCūM, 11, 18.1 |
| druto vinipatedgandho binduśaḥ kācabhājane / | Context |
| RCūM, 11, 44.1 |
| yuktaṃ drāvaṇavargeṇa kācakūpyāṃ vinikṣipet / | Context |
| RCūM, 13, 13.1 |
| saṃśoṣitaṃ vicūrṇyātha kācakūpyāṃ vinikṣipet / | Context |
| RCūM, 16, 20.1 |
| kṣālayitvoṣṇasandhānaiḥ kṣiptvā kācakaraṇḍake / | Context |
| RCūM, 3, 12.1 |
| kācāyomṛdvarāṭānāṃ kūpikāścaṣakāṇi ca / | Context |
| RHT, 10, 5.2 |
| muktānikaraprāyaṃ grāhyaṃ tat kācam adhivarjya // | Context |
| RHT, 18, 16.2 |
| tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca // | Context |
| RHT, 4, 6.2 |
| vajrī satvaṃ muñcatyapare dhmātāśca kācatāṃ yānti // | Context |
| RHT, 4, 8.2 |
| trividhaṃ gaganamabhakṣyaṃ kācaṃ kiṭṭaṃ ca pattrarajaḥ // | Context |
| RHT, 4, 9.2 |
| parihṛtya kācakiṭṭaṃ grāhyaṃ sāraṃ prayatnena // | Context |
| RKDh, 1, 1, 51.1 |
| kācakūpīmukhe samyag vahniṃ prajvālayettataḥ / | Context |
| RKDh, 1, 1, 66.2 |
| anyapātre kācajādau yantram ākāśasaṃjñitam // | Context |
| RKDh, 1, 1, 67.7 |
| mṛttikākācajaṃ pātraṃ gambhīroccaṃ manoharam // | Context |
| RKDh, 1, 1, 71.4 |
| tripādikātra kācādijā / | Context |
| RKDh, 1, 1, 79.2 |
| śoṣitāṃ kācakalaśīṃ pūrayet triṣu bhāgayoḥ // | Context |
| RKDh, 1, 1, 82.2 |
| no preview | Context |
| RKDh, 1, 1, 82.3 |
| kūpī ca tatraiva kācamṛttikayoḥ kūpī hemno 'yastārayorapi iti kvacit // | Context |
| RKDh, 1, 1, 89.2 |
| rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset // | Context |
| RKDh, 1, 1, 183.2 |
| kācakūpī lohakūpī catuḥpañcanavāṃgulā / | Context |
| RKDh, 1, 1, 209.1 |
| kācakūpīvilepārtham ete dve mṛttike vare / | Context |
| RKDh, 1, 1, 236.2 |
| kācakūpī dvitīyā tu tṛtīyo lohasaṃpuṭaḥ // | Context |
| RKDh, 1, 1, 260.2 |
| caturasrakācakūpyāmadhyardhārdhapramāṇataḥ // | Context |
| RKDh, 1, 1, 261.2 |
| magnaṃ tanmṛttikāpaṃke kācakūpyāṃ niyojayet // | Context |
| RKDh, 1, 1, 263.2 |
| khaṇḍamanyamadhastadvat kācakūpyāṃ niyojayet // | Context |
| RKDh, 1, 1, 267.2 |
| kācakūpīkaṇṭhagataṃ yāvadbhirgalitaṃ bhavet // | Context |
| RKDh, 1, 2, 41.1 |
| no preview | Context |
| RKDh, 1, 2, 72.2 |
| śarāvāśca tathā jñeyāḥ kācajāśca musalolūkhalādyaṃ ca dṛḍhakāṣṭhasulohajam // | Context |
| RMañj, 2, 21.1 |
| sthāpayedvālukāyantre kācakūpyāṃ vipācayet / | Context |
| RMañj, 2, 23.2 |
| nimbunīreṇa saṃmardya kācakupyāṃ vipācayet // | Context |
| RMañj, 2, 28.2 |
| yāmaikaṃ mardayetkhalve kācakupyāṃ niveśayet // | Context |
| RMañj, 2, 30.2 |
| saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt // | Context |
| RMañj, 6, 186.1 |
| kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham / | Context |
| RMañj, 6, 278.2 |
| śuṣkaṃ kācaghaṭe ruddhvā vālukāyantragaṃ haṭhāt // | Context |
| RMañj, 6, 289.1 |
| vimardya kanyakādrāvairnyasetkācamaye ghaṭe / | Context |
| RMañj, 6, 297.2 |
| veṣṭayennāgavallyā ca niḥkṣipet kācabhājane // | Context |
| RMañj, 6, 304.2 |
| pūrvadrāvairdinaikaṃ tu kācakupyāṃ nirudhya ca // | Context |
| RPSudh, 1, 110.2 |
| aśmapātre'tha lohasya pātre kācamaye 'thavā // | Context |
| RPSudh, 2, 96.2 |
| ekaikenauṣadhenaivaṃ kācakūpyāṃ niveśayet // | Context |
| RPSudh, 2, 98.1 |
| madhye tu kācaghaṭikāṃ surāpūrṇāṃ niveśayet / | Context |
| RPSudh, 3, 11.1 |
| rucirakācaghaṭīviniveśitau sikatayaṃtravareṇa dinatrayam / | Context |
| RPSudh, 3, 16.1 |
| tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ / | Context |
| RPSudh, 3, 20.2 |
| tadanu sūtavarasya tu kajjalīṃ rucirakācaghaṭe viniveśaya // | Context |
| RPSudh, 4, 90.1 |
| khalve dṛḍhataraṃ piṣṭvā kācakūpyāṃ niveśayet / | Context |
| RPSudh, 6, 50.1 |
| vidrutaḥ patate gaṃdho binduśaḥ kācabhājane / | Context |
| RPSudh, 7, 47.2 |
| nirbhāraṃ vā pītakācābhayuktaṃ gomedaṃ cedīdṛśaṃ no variṣṭham // | Context |
| RRÅ, R.kh., 4, 5.2 |
| yāmaikaṃ pācayet khalve kācakupyāṃ niveśayet // | Context |
| RRÅ, V.kh., 12, 3.1 |
| palaikaṃ pāradaṃ śuddhaṃ kācakūpyantare kṣipet / | Context |
| RRÅ, V.kh., 13, 38.2 |
| guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām / | Context |
| RRÅ, V.kh., 13, 38.2 |
| guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām / | Context |
| RRÅ, V.kh., 15, 43.3 |
| kācakūpyāṃ prayatnena gandhanāgadrutistviyam // | Context |
| RRÅ, V.kh., 15, 84.0 |
| jārayetpūrvayogena kācakūpyantare'pi vā // | Context |
| RRÅ, V.kh., 15, 102.1 |
| athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca / | Context |
| RRÅ, V.kh., 16, 104.1 |
| palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet / | Context |
| RRÅ, V.kh., 17, 26.2 |
| mardayeddinamekaṃ tu kācakūpyāṃ niveśayet // | Context |
| RRÅ, V.kh., 19, 4.1 |
| kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet / | Context |
| RRÅ, V.kh., 19, 5.2 |
| etatkarṣadvayaṃ tasyāḥ kācakūpyāṃ vinikṣipet // | Context |
| RRÅ, V.kh., 19, 9.2 |
| kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet // | Context |
| RRÅ, V.kh., 19, 17.1 |
| proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak / | Context |
| RRÅ, V.kh., 19, 24.2 |
| kācapātre sthitāḥ śoṣyāḥ chāyāyāṃ dinamātrakam // | Context |
| RRÅ, V.kh., 19, 43.1 |
| kṛtvātha khaṇḍaśaḥ kṣiptvā kācakūpyāṃ nirudhya ca / | Context |
| RRÅ, V.kh., 19, 43.2 |
| vastramṛttikayā samyak kācakūpīṃ pralepayet // | Context |
| RRÅ, V.kh., 19, 99.2 |
| tacchītalaṃ kācapātre kṣiptvā tasyopari kṣipet // | Context |
| RRÅ, V.kh., 19, 130.1 |
| mṛtpātre dhārayed gharme ramye vā kācabhājane / | Context |
| RRÅ, V.kh., 6, 37.2 |
| kācakūpyantare kṣiptvā tālakārdhaṃ tataḥ kṣipet // | Context |
| RRÅ, V.kh., 6, 39.1 |
| kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet / | Context |
| RRÅ, V.kh., 6, 39.2 |
| athavā kācakīlena ruddhvā mṛllavaṇena ca // | Context |
| RRÅ, V.kh., 8, 81.1 |
| tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet / | Context |
| RRÅ, V.kh., 8, 114.2 |
| sarvaṃ dinatrayaṃ mardyaṃ kācakūpyāṃ niveśayet // | Context |
| RRÅ, V.kh., 8, 117.1 |
| svāṃgaśītaṃ samuddhṛtya sphoṭayetkācakūpikām / | Context |
| RRÅ, V.kh., 8, 119.2 |
| mṛlliptakācakūpyāntaḥ kṣiptvā tasyāṃ kṣipetpunaḥ // | Context |
| RRS, 3, 30.3 |
| druto nipatito gandho binduśaḥ kācabhājane // | Context |
| RRS, 3, 87.1 |
| yuktaṃ drāvaṇavargeṇa kācakupyāṃ vinikṣipet / | Context |
| RRS, 4, 55.2 |
| niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham // | Context |
| RRS, 9, 33.2 |
| śoṣitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet // | Context |
| RSK, 1, 27.2 |
| yāmaikaṃ mardayet khalve kācakūpyāṃ vinikṣipet // | Context |
| RSK, 1, 32.1 |
| kācakūpyāṃ caturyāmaṃ pakvaḥ pīto bhavedrasaḥ / | Context |
| ŚdhSaṃh, 2, 12, 30.2 |
| kācakupyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā // | Context |
| ŚdhSaṃh, 2, 12, 112.1 |
| rājate mṛnmaye pātre kācaje vāvalehayet / | Context |
| ŚdhSaṃh, 2, 12, 241.2 |
| kācabhāṇḍe tataḥ sthālyāṃ kācakūpīṃ niveśayet // | Context |
| ŚdhSaṃh, 2, 12, 241.2 |
| kācabhāṇḍe tataḥ sthālyāṃ kācakūpīṃ niveśayet // | Context |
| ŚdhSaṃh, 2, 12, 260.2 |
| vimardya kanyakādrāvair nyasetkācamaye ghaṭe // | Context |