| ÅK, 1, 26, 186.1 |
| kūpīpāṣāṇasaṃyuktā vajramūṣā prakīrtitā / | Kontext |
| ÅK, 2, 1, 67.1 |
| tadgolaṃ kācakupyantaḥ kṣiptvā tāṃ kācakūpikām / | Kontext |
| ÅK, 2, 1, 69.2 |
| svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet // | Kontext |
| ÅK, 2, 1, 83.2 |
| gulikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām // | Kontext |
| ÅK, 2, 1, 86.1 |
| svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet / | Kontext |
| BhPr, 2, 3, 170.1 |
| kācakūpyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā / | Kontext |
| BhPr, 2, 3, 171.1 |
| adhaḥ sacchidrapiṭharīmadhye kūpīṃ niveśayet / | Kontext |
| BhPr, 2, 3, 193.2 |
| tayā vāratrayaṃ samyak kācakūpīṃ pralepayet // | Kontext |
| BhPr, 2, 3, 194.1 |
| mṛttikāṃ śoṣayitvā tu kūpyāṃ kajjalikāṃ kṣipet / | Kontext |
| BhPr, 2, 3, 194.2 |
| tāṃ kūpīṃ vālukāyantre sthāpayitvā rasaṃ pacet // | Kontext |
| RArṇ, 11, 171.2 |
| kācakūpyāśca madhye tu tattailaṃ sthāpayet priye // | Kontext |
| RArṇ, 4, 37.2 |
| kupīpāṣāṇasaṃyuktā varamūṣā prakīrtitā // | Kontext |
| RCint, 2, 13.1 |
| kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet / | Kontext |
| RCint, 2, 18.1 |
| kācamṛttikayoḥ kūpī hemno'yastārayoḥ kvacit / | Kontext |
| RCint, 3, 31.1 |
| viśvāmitrakapāle vā kācakūpyām athāpi vā / | Kontext |
| RCint, 3, 151.1 |
| śilācatuṣkaṃ gandheśau kācakūpyāṃ suvarṇakṛt / | Kontext |
| RCint, 3, 167.2 |
| sūtaṃ gandhaṃ sarvasāmyena kūpyāmīṣatsādhyaṃ cātra no vismayadhvam // | Kontext |
| RCint, 3, 179.2 |
| nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgādhaiḥ pācayetkācakūpyām // | Kontext |
| RCint, 3, 227.1 |
| kūpībhiḥ pātayadhvaṃ bahu bahulayavakṣāramambho hi kalpyam / | Kontext |
| RCint, 7, 79.2 |
| kūpīsthaṃ vālukāyantre sattvaṃ muñcati yāmataḥ // | Kontext |
| RCint, 8, 34.2 |
| bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre // | Kontext |
| RCint, 8, 278.2 |
| kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ // | Kontext |
| RCūM, 11, 44.1 |
| yuktaṃ drāvaṇavargeṇa kācakūpyāṃ vinikṣipet / | Kontext |
| RCūM, 11, 46.1 |
| kūpīkaṇṭhe sthitaṃ sattvaṃ śubhraṃ śīte samāharet / | Kontext |
| RCūM, 13, 13.1 |
| saṃśoṣitaṃ vicūrṇyātha kācakūpyāṃ vinikṣipet / | Kontext |
| RCūM, 5, 141.1 |
| kūpīmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham / | Kontext |
| RKDh, 1, 1, 51.1 |
| kācakūpīmukhe samyag vahniṃ prajvālayettataḥ / | Kontext |
| RKDh, 1, 1, 67.5 |
| mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam / | Kontext |
| RKDh, 1, 1, 72.1 |
| kūpīdvayamukhaṃ tiryakkṛtvaikādho 'gnidīpanam / | Kontext |
| RKDh, 1, 1, 82.3 |
| kūpī ca tatraiva kācamṛttikayoḥ kūpī hemno 'yastārayorapi iti kvacit // | Kontext |
| RKDh, 1, 1, 82.3 |
| kūpī ca tatraiva kācamṛttikayoḥ kūpī hemno 'yastārayorapi iti kvacit // | Kontext |
| RKDh, 1, 1, 89.2 |
| rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset // | Kontext |
| RKDh, 1, 1, 183.2 |
| kācakūpī lohakūpī catuḥpañcanavāṃgulā / | Kontext |
| RKDh, 1, 1, 183.2 |
| kācakūpī lohakūpī catuḥpañcanavāṃgulā / | Kontext |
| RKDh, 1, 1, 209.1 |
| kācakūpīvilepārtham ete dve mṛttike vare / | Kontext |
| RKDh, 1, 1, 225.8 |
| kūpīṣu rasendracintamaṇau / | Kontext |
| RKDh, 1, 1, 236.2 |
| kācakūpī dvitīyā tu tṛtīyo lohasaṃpuṭaḥ // | Kontext |
| RKDh, 1, 1, 260.2 |
| caturasrakācakūpyāmadhyardhārdhapramāṇataḥ // | Kontext |
| RKDh, 1, 1, 261.2 |
| magnaṃ tanmṛttikāpaṃke kācakūpyāṃ niyojayet // | Kontext |
| RKDh, 1, 1, 263.2 |
| khaṇḍamanyamadhastadvat kācakūpyāṃ niyojayet // | Kontext |
| RKDh, 1, 1, 266.1 |
| pidhāya bhasmanā kūpīṃ kaṇṭhanālavivarjitam / | Kontext |
| RKDh, 1, 1, 267.2 |
| kācakūpīkaṇṭhagataṃ yāvadbhirgalitaṃ bhavet // | Kontext |
| RMañj, 2, 21.1 |
| sthāpayedvālukāyantre kācakūpyāṃ vipācayet / | Kontext |
| RMañj, 2, 23.2 |
| nimbunīreṇa saṃmardya kācakupyāṃ vipācayet // | Kontext |
| RMañj, 2, 28.2 |
| yāmaikaṃ mardayetkhalve kācakupyāṃ niveśayet // | Kontext |
| RMañj, 6, 186.1 |
| kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham / | Kontext |
| RMañj, 6, 301.2 |
| marditaṃ vālukāyantre yāmaiḥ kūpīgataṃ pacet // | Kontext |
| RMañj, 6, 304.2 |
| pūrvadrāvairdinaikaṃ tu kācakupyāṃ nirudhya ca // | Kontext |
| RPSudh, 2, 96.2 |
| ekaikenauṣadhenaivaṃ kācakūpyāṃ niveśayet // | Kontext |
| RPSudh, 4, 90.1 |
| khalve dṛḍhataraṃ piṣṭvā kācakūpyāṃ niveśayet / | Kontext |
| RPSudh, 6, 7.2 |
| yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca // | Kontext |
| RRÅ, R.kh., 4, 5.2 |
| yāmaikaṃ pācayet khalve kācakupyāṃ niveśayet // | Kontext |
| RRÅ, V.kh., 12, 3.1 |
| palaikaṃ pāradaṃ śuddhaṃ kācakūpyantare kṣipet / | Kontext |
| RRÅ, V.kh., 12, 4.1 |
| kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet / | Kontext |
| RRÅ, V.kh., 13, 38.2 |
| guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām / | Kontext |
| RRÅ, V.kh., 13, 40.2 |
| svāṃgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet // | Kontext |
| RRÅ, V.kh., 15, 43.3 |
| kācakūpyāṃ prayatnena gandhanāgadrutistviyam // | Kontext |
| RRÅ, V.kh., 15, 84.0 |
| jārayetpūrvayogena kācakūpyantare'pi vā // | Kontext |
| RRÅ, V.kh., 15, 102.1 |
| athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca / | Kontext |
| RRÅ, V.kh., 17, 26.2 |
| mardayeddinamekaṃ tu kācakūpyāṃ niveśayet // | Kontext |
| RRÅ, V.kh., 19, 4.1 |
| kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet / | Kontext |
| RRÅ, V.kh., 19, 5.2 |
| etatkarṣadvayaṃ tasyāḥ kācakūpyāṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 19, 7.1 |
| nīlīcūrṇaṃ palaikaṃ tu pūrvakūpyāṃ tu taddravam / | Kontext |
| RRÅ, V.kh., 19, 9.2 |
| kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet // | Kontext |
| RRÅ, V.kh., 19, 17.1 |
| proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak / | Kontext |
| RRÅ, V.kh., 19, 43.1 |
| kṛtvātha khaṇḍaśaḥ kṣiptvā kācakūpyāṃ nirudhya ca / | Kontext |
| RRÅ, V.kh., 19, 43.2 |
| vastramṛttikayā samyak kācakūpīṃ pralepayet // | Kontext |
| RRÅ, V.kh., 3, 18.4 |
| kūpīpāṣāṇapādaṃ ca vajravallyā dravairdinam // | Kontext |
| RRÅ, V.kh., 6, 37.2 |
| kācakūpyantare kṣiptvā tālakārdhaṃ tataḥ kṣipet // | Kontext |
| RRÅ, V.kh., 6, 39.1 |
| kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet / | Kontext |
| RRÅ, V.kh., 8, 81.1 |
| tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet / | Kontext |
| RRÅ, V.kh., 8, 81.1 |
| tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet / | Kontext |
| RRÅ, V.kh., 8, 114.2 |
| sarvaṃ dinatrayaṃ mardyaṃ kācakūpyāṃ niveśayet // | Kontext |
| RRÅ, V.kh., 8, 115.2 |
| sacchidre vālukāyantre kūpyāmāropitaṃ pacet // | Kontext |
| RRÅ, V.kh., 8, 119.2 |
| mṛlliptakācakūpyāntaḥ kṣiptvā tasyāṃ kṣipetpunaḥ // | Kontext |
| RRÅ, V.kh., 8, 126.1 |
| dinameraṃḍatailena mardyaṃ kūpyāṃ niveśayet / | Kontext |
| RRS, 3, 87.1 |
| yuktaṃ drāvaṇavargeṇa kācakupyāṃ vinikṣipet / | Kontext |
| RRS, 3, 88.3 |
| kūpikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet // | Kontext |
| RSK, 1, 27.2 |
| yāmaikaṃ mardayet khalve kācakūpyāṃ vinikṣipet // | Kontext |
| RSK, 1, 32.1 |
| kācakūpyāṃ caturyāmaṃ pakvaḥ pīto bhavedrasaḥ / | Kontext |
| RSK, 1, 34.2 |
| lavaṇāntarviliptāyāṃ kūpyāṃ syāt pāṇḍurāruṇam // | Kontext |
| ŚdhSaṃh, 2, 12, 30.2 |
| kācakupyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā // | Kontext |
| ŚdhSaṃh, 2, 12, 31.2 |
| adhaḥsacchidrapiṭharīmadhye kūpīṃ niveśayet // | Kontext |
| ŚdhSaṃh, 2, 12, 124.1 |
| vāyusparśo yathā na syāttathā kupyāṃ niveśayet / | Kontext |
| ŚdhSaṃh, 2, 12, 124.2 |
| yāvatsūcyā mukhe lagnaṃ kupyā niryāti bheṣajam // | Kontext |
| ŚdhSaṃh, 2, 12, 241.2 |
| kācabhāṇḍe tataḥ sthālyāṃ kācakūpīṃ niveśayet // | Kontext |