| RArṇ, 12, 102.0 | 
	| bhakṣayet taṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet // | Kontext | 
	| RArṇ, 12, 303.0 | 
	| māsamātraṃ samaśnīyāt sa bhavedajarāmaraḥ // | Kontext | 
	| RArṇ, 12, 353.1 | 
	| ardhaśulvavidhānena guṭikāmarasundari / | Kontext | 
	| RArṇ, 12, 369.2 | 
	| śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham // | Kontext | 
	| RArṇ, 14, 43.2 | 
	| amaratvamavāpnoti vaktrasthena surādhipe // | Kontext | 
	| RArṇ, 6, 65.2 | 
	| pītaṃ tadamṛtaṃ devairamaratvam upāgatam // | Kontext | 
	| RājNigh, 13, 107.2 | 
	| khecaraścāmaraḥ prokto dehado mṛtyunāśanaḥ // | Kontext | 
	| RājNigh, 13, 166.2 | 
	| trāsayutaṃ vikṛtāṅgaṃ marakatamamaro'pi nopabhuñjīta // | Kontext | 
	| RHT, 3, 2.2 | 
	| avadhīrya labdhavantaḥ parāmṛtaṃ cāmarā jātāḥ // | Kontext |