| RArṇ, 11, 124.1 |
| evaṃ caturguṇe jīrṇe sūtako balavān bhavet / | Kontext |
| RArṇ, 7, 132.2 |
| kurute prativāpena balavajjalavat sthiram // | Kontext |
| RājNigh, 13, 178.1 |
| vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā / | Kontext |
| RCūM, 16, 88.2 |
| tāmreṇa balavānsūtaḥ sūryatulyaparākramaḥ // | Kontext |
| RHT, 17, 1.1 |
| iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt / | Kontext |
| RHT, 3, 4.1 |
| abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ / | Kontext |
| RHT, 8, 2.1 |
| kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu / | Kontext |
| RMañj, 6, 66.2 |
| jvaramukto na seveta yāvanno balavānbhavet // | Kontext |
| RMañj, 6, 113.1 |
| varjayenmaithunaṃ tāvadyāvanno balavān bhavet / | Kontext |
| RPSudh, 1, 69.2 |
| balavattvaṃ viśeṣeṇa kṛte samyak prajāyate // | Kontext |