| ÅK, 2, 1, 88.2 |
| kaṇḍūtikṣayakāsaghnī viṣabhūtāgnimāndyahṛt // | Kontext |
| ÅK, 2, 1, 216.2 |
| plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext |
| ÅK, 2, 1, 254.2 |
| vraṇajantujvaraghnaṃ ca śūlodāvartagulmahṛt // | Kontext |
| ÅK, 2, 1, 288.1 |
| sroto'ñjanaṃ himaṃ snigdhaṃ tṛṣṇāhṛtsvādu lekhanam / | Kontext |
| ÅK, 2, 1, 330.1 |
| gulmānāhavamighnaśca mehajāṭhararogahṛt / | Kontext |
| ÅK, 2, 1, 341.2 |
| dāhadaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt // | Kontext |
| BhPr, 1, 8, 33.2 |
| yasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt / | Kontext |
| BhPr, 1, 8, 68.1 |
| lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt / | Kontext |
| BhPr, 1, 8, 122.0 |
| sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt // | Kontext |
| BhPr, 1, 8, 138.2 |
| sidhmakṣayāsrahṛcchītaṃ sevanīyaṃ sadā budhaiḥ // | Kontext |
| BhPr, 1, 8, 202.2 |
| āgneyaṃ vātakaphahṛdyogavāhi madāvaham // | Kontext |
| BhPr, 2, 3, 81.1 |
| yaśadaṃ ca saraṃ tiktaṃ śītalaṃ kaphapittahṛt / | Kontext |
| BhPr, 2, 3, 119.1 |
| lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt / | Kontext |
| BhPr, 2, 3, 125.2 |
| śodhinī pāṇḍurogaghnī kṛmihṛnnātilekhanī // | Kontext |
| BhPr, 2, 3, 196.2 |
| mṛtyuhṛcca mahāvīryo yogavāhī jvarāpahaḥ // | Kontext |
| BhPr, 2, 3, 209.2 |
| hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt // | Kontext |
| BhPr, 2, 3, 219.1 |
| aśuddhaṃ tālamāyurhṛtkaphamārutamehakṛt / | Kontext |
| BhPr, 2, 3, 234.2 |
| lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt / | Kontext |
| BhPr, 2, 3, 253.2 |
| āgneyaṃ vātakaphahṛdyogavāhi madāvaham // | Kontext |
| BhPr, 2, 3, 254.2 |
| yogavāhi paraṃ vātaśleṣmajitsannipātahṛt // | Kontext |
| KaiNigh, 2, 43.1 |
| jvarakāsaśvāsavastirogahṛd rasabandhakaḥ / | Kontext |
| KaiNigh, 2, 100.1 |
| snigdhaṃ rucyaṃ himaṃ vṛṣyaṃ sūkṣmaṃ netryaṃ tridoṣahṛt / | Kontext |
| MPālNigh, 4, 12.2 |
| jasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt / | Kontext |
| MPālNigh, 4, 20.1 |
| gaganaṃ kṛmikuṣṭhamehahṛd viśadaṃ śukrakaraṃ ca dīpanam / | Kontext |
| MPālNigh, 4, 34.2 |
| hiṃgulaṃ pittakaphanuccakṣuṣyaṃ viṣakuṣṭhahṛt // | Kontext |
| RājNigh, 13, 36.2 |
| kaphahṛt pittaśamanaṃ madhuraṃ dāhamehanut // | Kontext |
| RājNigh, 13, 85.2 |
| dehe hemādikaṃ śastaṃ rogahṛd balapuṣṭidam // | Kontext |
| RājNigh, 13, 138.2 |
| kaṭukaṃ kaphavātaghnaṃ recakaṃ vraṇaśūlahṛt // | Kontext |
| RājNigh, 13, 210.1 |
| candrakāntastu śiśiraḥ snigdhaḥ pittāsratāpahṛt / | Kontext |
| RCint, 6, 79.1 |
| gulmapāṇḍupariṇāmaśūlahṛllekhanaṃ kṛmiharaṃ viśodhanam / | Kontext |
| RCint, 7, 6.1 |
| jvarahṛtsārṣapaṃ romasarṣapāmakaṇācitam / | Kontext |
| RCint, 7, 43.2 |
| sarpākṣī ṭaṅkaṇaṃ vāpi ghṛtena viṣahṛtparam // | Kontext |
| RCūM, 10, 2.2 |
| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Kontext |
| RCūM, 10, 74.1 |
| niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca / | Kontext |
| RCūM, 10, 99.1 |
| śilājaṃ pittarogaghnaṃ viśeṣāt pāṇḍurogahṛt / | Kontext |
| RCūM, 11, 34.1 |
| śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ / | Kontext |
| RCūM, 11, 74.1 |
| vraṇodāvarttaśūlārttigulmaplīhagudārttihṛt / | Kontext |
| RCūM, 12, 7.1 |
| māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt / | Kontext |
| RCūM, 14, 7.2 |
| taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // | Kontext |
| RCūM, 15, 3.2 |
| māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ // | Kontext |
| RMañj, 5, 11.2 |
| etadrasāyanaṃ balyaṃ vṛṣyaṃ śītaṃ kṣayādihṛt // | Kontext |
| RMañj, 5, 39.2 |
| sā śilā bhasmatāmeti tadrajaḥ sarvamehahṛt // | Kontext |
| RPSudh, 5, 29.1 |
| yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā / | Kontext |
| RPSudh, 5, 75.1 |
| tridoṣaśamanaṃ caiva viṣahṛd gudaśūlanut / | Kontext |
| RPSudh, 5, 100.2 |
| grahaṇīkāmalāśūlamandāgnikṣayapittahṛt // | Kontext |
| RPSudh, 5, 103.2 |
| guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt // | Kontext |
| RPSudh, 6, 4.1 |
| nārīṇāṃ puṣpahṛt tattu kupathyaṃ cāśmatālakam / | Kontext |
| RPSudh, 6, 10.1 |
| vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ / | Kontext |
| RPSudh, 6, 59.2 |
| gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ // | Kontext |
| RPSudh, 6, 63.2 |
| kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam // | Kontext |
| RPSudh, 6, 64.2 |
| puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt // | Kontext |
| RPSudh, 6, 65.3 |
| vraṇahṛt kṣayarogaghnaṃ paṭarañjanakaṃ param // | Kontext |
| RRÅ, R.kh., 4, 39.1 |
| ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogahṛt / | Kontext |
| RRS, 2, 2.3 |
| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Kontext |
| RRS, 2, 105.2 |
| śilājaṃ pittarogaghnaṃ viśeṣātpāṇḍurogahṛt // | Kontext |
| RRS, 2, 106.2 |
| śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayarogahṛt // | Kontext |
| RRS, 3, 73.1 |
| śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ / | Kontext |
| RRS, 5, 8.2 |
| taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // | Kontext |
| RSK, 1, 29.1 |
| talabhasma bhavedyogavāhi syāt sarvarogahṛt / | Kontext |
| RSK, 2, 9.1 |
| tiktaṃ kaṣāyaṃ jvarahṛtsvādupākaṃ balāvaham / | Kontext |
| RSK, 2, 42.2 |
| nirutthāmbutaraṃ yogavāhi syātsarvarogahṛt // | Kontext |
| RSK, 3, 12.1 |
| śleṣmahṛdvātakṛd yuktyā yuktaṃ tadamṛtaṃ viṣam / | Kontext |
| ŚdhSaṃh, 2, 12, 24.2 |
| lavaṇāmlairmukhaṃ tasya jāyate dhātuhṛttvarā // | Kontext |