| ÅK, 2, 1, 227.1 |
| lākṣāsarjarasaḥ sarjī guggulurmitrapañcakam / | Kontext |
| ÅK, 2, 1, 329.1 |
| sadyaḥkṣāraḥ sarjikaśca kṣāraḥ sajjī suvarjikaḥ / | Kontext |
| RArṇ, 17, 92.1 |
| rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam / | Kontext |
| RHT, 3, 7.1 |
| sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam / | Kontext |
| RRÅ, V.kh., 10, 61.2 |
| sarjī ṭaṃkaṇaṃ sauvīraṃ saindhavaṃ śigrujairdravaiḥ / | Kontext |
| RRÅ, V.kh., 13, 5.1 |
| guñjāguggululākṣorṇāsarjīsarjarasaṃ guḍam / | Kontext |
| RRÅ, V.kh., 13, 20.1 |
| ūrṇā sarjī yavakṣāraṃ bhāgaṃ bhāgaṃ vimiśrayet / | Kontext |
| RRÅ, V.kh., 19, 3.2 |
| kṣipetpalaṃ palaṃ cūrṇaṃ sarjiṭaṃkaṇalodhrakam // | Kontext |