| ÅK, 1, 26, 43.1 |
| sthālyāṃ vinikṣipya rasādivastu svarṇādi khoryāṃ pravidhāya bhūyaḥ / | Kontext |
| ÅK, 1, 26, 44.2 |
| sthālyāṃ mallena vā khoryāṃ kṣiptvā vastu nirudhya ca // | Kontext |
| RArṇ, 11, 22.1 |
| anena sakalaṃ devi cāraṇāvastu bhāvayet / | Kontext |
| RājNigh, 13, 143.1 |
| dravyaṃ kiṃcana lakṣmībhogyaṃ vasuvastusampado vṛddhiḥ / | Kontext |
| RCūM, 16, 30.1 |
| bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu / | Kontext |
| RCūM, 3, 5.1 |
| sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake / | Kontext |
| RCūM, 5, 43.1 |
| sthālyāṃ vinikṣipya rasādi vastu svarṇādi khāryā prapidhāya bhūyaḥ / | Kontext |
| RCūM, 5, 43.2 |
| amlena cordhve lavaṇādi vastu cullyāṃ pacettat pratigarbhayantram // | Kontext |
| RCūM, 5, 44.2 |
| sthālyāṃ mṛdo'thavā khāryāṃ kṣiptvā vastu nirudhya ca // | Kontext |
| RHT, 3, 9.2 |
| sarvamanena ha bhāvyaṃ yatkiṃcit cāraṇāvastu // | Kontext |
| RRÅ, V.kh., 13, 100.2 |
| yatkiṃcic cāraṇāvastu tatastaṃ jārayedrase / | Kontext |
| RRÅ, V.kh., 13, 103.2 |
| anena cāraṇāvastu śatavārāṇi bhāvayet // | Kontext |
| RRÅ, V.kh., 19, 136.1 |
| kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni / | Kontext |
| RRS, 7, 4.3 |
| sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake // | Kontext |