| ÅK, 1, 25, 81.2 | 
	| kṣārāmlair auṣadhairvāpi ḍolāyantre sthitasya hi // | Kontext | 
	| ÅK, 1, 25, 82.2 | 
	| uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi // | Kontext | 
	| ÅK, 1, 25, 86.2 | 
	| uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / | Kontext | 
	| ÅK, 1, 25, 100.2 | 
	| auṣadhājyādiyogena lohadhātvādikaṃ sadā // | Kontext | 
	| ÅK, 1, 25, 112.2 | 
	| kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ // | Kontext | 
	| ÅK, 1, 25, 113.2 | 
	| rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ // | Kontext | 
	| ÅK, 1, 26, 102.1 | 
	| tatrauṣadhaṃ vinikṣipya ruddhvā tadbhāṇḍakānanam / | Kontext | 
	| ÅK, 1, 26, 219.1 | 
	| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham / | Kontext | 
	| ÅK, 1, 26, 222.2 | 
	| pācyamānauṣadhaṃ kṣiptvā śarāvadvayasampuṭe // | Kontext | 
	| ÅK, 1, 26, 224.1 | 
	| vanotpalasahasreṇa pūrite puṭanauṣadham / | Kontext | 
	| ÅK, 2, 1, 87.2 | 
	| tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet // | Kontext | 
	| ÅK, 2, 1, 238.2 | 
	| sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu // | Kontext | 
	| BhPr, 2, 3, 22.2 | 
	| vanopalasahasreṇa pūrite puṭanauṣadham // | Kontext | 
	| BhPr, 2, 3, 35.1 | 
	| nibaddham auṣadhaṃ sūtaṃ bhūrje tattriguṇe vare / | Kontext | 
	| BhPr, 2, 3, 135.1 | 
	| tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam / | Kontext | 
	| BhPr, 2, 3, 256.1 | 
	| guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham / | Kontext | 
	| RAdhy, 1, 42.1 | 
	| auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca / | Kontext | 
	| RAdhy, 1, 42.1 | 
	| auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca / | Kontext | 
	| RAdhy, 1, 42.2 | 
	| kartavyā sūtasaṃśuddhir ekādaśabhirauṣadhaiḥ // | Kontext | 
	| RAdhy, 1, 45.1 | 
	| auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca / | Kontext | 
	| RAdhy, 1, 45.1 | 
	| auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca / | Kontext | 
	| RAdhy, 1, 45.2 | 
	| pratyauṣadhaṃ dinānīha sapta saptaiva mardayet // | Kontext | 
	| RAdhy, 1, 46.1 | 
	| mūrchitotthāpanaṃ sūte kāryaṃ pañcabhir auṣadhaiḥ / | Kontext | 
	| RAdhy, 1, 78.1 | 
	| kāñjikauṣadhapattrāntaḥ poṭalīmadhyalambanaḥ / | Kontext | 
	| RAdhy, 1, 206.1 | 
	| maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān / | Kontext | 
	| RAdhy, 1, 476.1 | 
	| bhojanauṣadhatāṃbūlapānavelāṃ vinā tayā / | Kontext | 
	| RArṇ, 11, 130.1 | 
	| ādau tatraiva dātavyaṃ vajramauṣadhalepitam / | Kontext | 
	| RArṇ, 11, 216.1 | 
	| auṣadhaiḥ kramate sūto yogaśaktikrameṇa tu / | Kontext | 
	| RArṇ, 12, 46.2 | 
	| aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham // | Kontext | 
	| RArṇ, 8, 85.1 | 
	| bhūlatāmalamākṣīkadvaṃdvamelāpanauṣadhaiḥ / | Kontext | 
	| RCint, 3, 133.1 | 
	| bhūlatāmalamākṣīkadvaṃdvamelāpakauṣadhaiḥ / | Kontext | 
	| RCint, 3, 135.0 | 
	| ūrṇāṭaṅkaṇagirijatumahiṣīkarṇākṣimalendragopakarkaṭakā dvaṃdvamelāpakauṣadhāni // | Kontext | 
	| RCint, 4, 21.2 | 
	| mriyate nātra sandeho guṇādhikyāya vauṣadhaiḥ // | Kontext | 
	| RCint, 6, 16.1 | 
	| tattadvyādhyupayuktānām auṣadhānāṃ jale'yasaḥ / | Kontext | 
	| RCint, 8, 3.1 | 
	| sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham / | Kontext | 
	| RCint, 8, 119.1 | 
	| evaṃ dhātvanusārāttattatkathitauṣadhasya bādhena / | Kontext | 
	| RCint, 8, 119.2 | 
	| sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ // | Kontext | 
	| RCint, 8, 144.2 | 
	| kathitamapi heyam auṣadham ucitam upādeyam anyad api // | Kontext | 
	| RCint, 8, 229.1 | 
	| tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam / | Kontext | 
	| RCūM, 10, 111.2 | 
	| sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu // | Kontext | 
	| RCūM, 13, 59.1 | 
	| suvarṇaṃ rajataṃ kāntaṃ sarvamauṣadhamāritam / | Kontext | 
	| RCūM, 15, 38.2 | 
	| etairevauṣadhairyasmādrāgān gṛhṇāti nirmalaḥ // | Kontext | 
	| RCūM, 16, 73.2 | 
	| yathāvadauṣadhājñānād ayathāhṛtabhaiṣajaiḥ // | Kontext | 
	| RCūM, 3, 1.2 | 
	| sarvauṣadhamaye deśe ramye kūpasamanvite // | Kontext | 
	| RCūM, 3, 32.2 | 
	| tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ // | Kontext | 
	| RCūM, 4, 4.1 | 
	| pragṛhyādhikarudrāṃśaṃ yo'samīcīnamauṣadham / | Kontext | 
	| RCūM, 4, 82.1 | 
	| kṣārāmlairauṣadhair vāpi dolāyantre sthitasya hi / | Kontext | 
	| RCūM, 4, 83.1 | 
	| uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi / | Kontext | 
	| RCūM, 4, 87.1 | 
	| uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / | Kontext | 
	| RCūM, 4, 113.1 | 
	| kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ / | Kontext | 
	| RCūM, 4, 114.1 | 
	| rasasyauṣadhayuktasya bhāṇḍaṃ ruddhvātiyatnataḥ / | Kontext | 
	| RCūM, 5, 3.1 | 
	| vibandhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare / | Kontext | 
	| RCūM, 5, 144.2 | 
	| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham // | Kontext | 
	| RCūM, 5, 148.2 | 
	| vanopalasahasreṇa pūrite puṭanauṣadham // | Kontext | 
	| RHT, 5, 57.1 | 
	| athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā / | Kontext | 
	| RKDh, 1, 1, 27.1 | 
	| vibadhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare / | Kontext | 
	| RKDh, 1, 1, 38.1 | 
	| ādadīta tatas tasminnauṣadhāni nidhāpayet / | Kontext | 
	| RKDh, 1, 1, 147.1 | 
	| tatrauṣadhaṃ vinikṣipya nirundhyād bhāṇḍakānanam / | Kontext | 
	| RKDh, 1, 2, 26.9 | 
	| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham // | Kontext | 
	| RKDh, 1, 2, 33.2 | 
	| vanopalasahasreṇa pūrite puṭanauṣadham // | Kontext | 
	| RKDh, 1, 2, 60.5 | 
	| evaṃ dhātvanusārāt tattat kathitauṣadhasya bādhena / | Kontext | 
	| RKDh, 1, 2, 60.6 | 
	| sarvatraiva vidheyastattat kathitasyauṣadhasyohaḥ / | Kontext | 
	| RKDh, 1, 2, 60.9 | 
	| auṣadhaṃ śodhanārthaṃ yadūrdhvādho dayite budhaiḥ / | Kontext | 
	| RMañj, 1, 10.2 | 
	| na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // | Kontext | 
	| RMañj, 6, 3.2 | 
	| tṛṇakāṣṭhauṣadhair vaidyaḥ ko labheta varāṭikām // | Kontext | 
	| RMañj, 6, 5.1 | 
	| mātrādhikaṃ na seveta rasaṃ vā viṣam auṣadham / | Kontext | 
	| RPSudh, 1, 43.2 | 
	| amlauṣadhāni sarvāṇi sūtena saha mardayet // | Kontext | 
	| RPSudh, 1, 56.1 | 
	| pūrvoktairauṣadhaiḥ sārdhaṃ rasarājaṃ vimardayet / | Kontext | 
	| RPSudh, 10, 42.1 | 
	| auṣadhaṃ dhārayenmadhye tamācchādya vanotpalaiḥ / | Kontext | 
	| RPSudh, 10, 45.1 | 
	| mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet / | Kontext | 
	| RPSudh, 10, 46.3 | 
	| kukkuṭākhyaṃ puṭaṃ vidyādauṣadhānāṃ ca sādhanam // | Kontext | 
	| RPSudh, 2, 96.2 | 
	| ekaikenauṣadhenaivaṃ kācakūpyāṃ niveśayet // | Kontext | 
	| RPSudh, 5, 65.1 | 
	| sūryātape mardito'sau satvapātagaṇauṣadhaiḥ / | Kontext | 
	| RPSudh, 5, 119.2 | 
	| satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu // | Kontext | 
	| RPSudh, 6, 15.3 | 
	| tatsatvaṃ dhātuvādārthe auṣadhe nopapadyate // | Kontext | 
	| RPSudh, 7, 15.2 | 
	| duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam // | Kontext | 
	| RRÅ, R.kh., 1, 19.2 | 
	| tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham // | Kontext | 
	| RRÅ, R.kh., 5, 36.1 | 
	| striyasteṣāṃ mriyante ca tattadauṣadhayogataḥ / | Kontext | 
	| RRÅ, R.kh., 5, 36.2 | 
	| napuṃsakamṛtisteṣāṃ caturṇām auṣadhaiḥ samam // | Kontext | 
	| RRÅ, R.kh., 7, 52.1 | 
	| tālavacca śilāsatvaṃ grāhyaṃ taireva cauṣadhaiḥ / | Kontext | 
	| RRÅ, R.kh., 9, 11.1 | 
	| sarveṣvauṣadhakalpeṣu lauhakalpaṃ praśasyate / | Kontext | 
	| RRÅ, V.kh., 1, 19.2 | 
	| na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // | Kontext | 
	| RRÅ, V.kh., 13, 37.2 | 
	| tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet / | Kontext | 
	| RRÅ, V.kh., 16, 2.2 | 
	| tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha // | Kontext | 
	| RRÅ, V.kh., 16, 4.0 | 
	| abhravad grāhayetsatvaṃ tatratyairauṣadhairdhaman // | Kontext | 
	| RRÅ, V.kh., 17, 65.2 | 
	| etairevauṣadhair lohajātaṃ dravati vāpanāt // | Kontext | 
	| RRÅ, V.kh., 3, 102.0 | 
	| punarnavādyauṣadhāni khyātāni hyabhraśodhane // | Kontext | 
	| RRS, 10, 47.2 | 
	| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham // | Kontext | 
	| RRS, 10, 51.2 | 
	| vanotpalasahasreṇa pūrite puṭanauṣadham // | Kontext | 
	| RRS, 2, 143.1 | 
	| sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu / | Kontext | 
	| RRS, 5, 97.1 | 
	| samyagauṣadhakalpānāṃ lohakalpaḥ praśasyate / | Kontext | 
	| RRS, 7, 34.1 | 
	| tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ / | Kontext | 
	| RRS, 8, 4.1 | 
	| pragṛhyādhikarudrāṃśaṃ yo 'samīcīnam auṣadham / | Kontext | 
	| RRS, 8, 62.1 | 
	| kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi / | Kontext | 
	| RRS, 8, 63.1 | 
	| uditairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi / | Kontext | 
	| RRS, 8, 67.1 | 
	| uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak / | Kontext | 
	| RRS, 8, 84.1 | 
	| auṣadhādhmānayogena lohadhātvādikaṃ tathā / | Kontext | 
	| RRS, 8, 97.1 | 
	| kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvātiyatnataḥ / | Kontext | 
	| RRS, 8, 98.1 | 
	| rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ / | Kontext | 
	| RRS, 9, 25.1 | 
	| tatrauṣadhaṃ vinikṣipya nirundhyādbhāṇḍakānanam / | Kontext | 
	| RSK, 1, 29.2 | 
	| auṣadhāntarasaṃyogād vakṣye varṇaviparyayam // | Kontext | 
	| RSK, 1, 48.2 | 
	| dattaḥ sūto haredrogān dhātuyugvā nijauṣadhaiḥ // | Kontext | 
	| RSK, 3, 3.2 | 
	| auṣadhe ca rase caiva dātavyaṃ hitamicchatā // | Kontext | 
	| RSK, 3, 4.1 | 
	| nānārasauṣadhairye tu duṣṭā yāntīha no gadāḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 100.2 | 
	| etasmādauṣadhātkuryād aṣṭamāṃśena ṭaṅkaṇam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 284.1 | 
	| tritrivelaṃ yathālābhaṃ bhāvayedebhirauṣadhaiḥ / | Kontext |