| ÅK, 1, 25, 24.1 | 
	|   lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Kontext | 
	| ÅK, 1, 25, 74.2 | 
	|   drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ // | Kontext | 
	| ÅK, 2, 1, 176.2 | 
	|   dhānyābhrakaṃ tuṣāmlāntarātape sthāpayeddinam // | Kontext | 
	| BhPr, 1, 8, 59.1 | 
	|   dravyāntarasya saṃsargātsantyanye'pi guṇā yataḥ / | Kontext | 
	| BhPr, 2, 3, 114.2 | 
	|   dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ // | Kontext | 
	| BhPr, 2, 3, 229.1 | 
	|   tālakasyaiva bhedo'sti manoguptaitadantaram / | Kontext | 
	| KaiNigh, 2, 122.2 | 
	|   kiṃcidalpāntaraguṇaḥ svarjikākṣāra ucyate // | Kontext | 
	| RArṇ, 7, 18.2 | 
	|   granthāntare'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ // | Kontext | 
	| RājNigh, 13, 71.2 | 
	|   pīto rasaprayogārho nīlo varṇāntarocitaḥ // | Kontext | 
	| RājNigh, 13, 221.1 | 
	|   nityaṃ yasya guṇāḥ kilāntaralasatkalyāṇabhūyas tathā cittākarṣaṇacañcavas tribhuvanaṃ bhūmnā parikurvate / | Kontext | 
	| RCint, 3, 78.0 | 
	|   evaṃ viḍāntarāṇyapi granthāntarād anusartavyāni // | Kontext | 
	| RCint, 3, 78.0 | 
	|   evaṃ viḍāntarāṇyapi granthāntarād anusartavyāni // | Kontext | 
	| RCint, 7, 10.0 | 
	|   gośṛṅgavaddvidhā śṛṅgī śvetaḥ syād bahirantare // | Kontext | 
	| RCint, 7, 15.2 | 
	|   karkoṭābhaṃ tu karkoṭaṃ kharaṃ bāhye'ntare mṛdu // | Kontext | 
	| RCint, 8, 128.1 | 
	|   dravyāntarasaṃyogāt svāṃ śaktiṃ bheṣajāni muñcanti / | Kontext | 
	| RCūM, 15, 13.1 | 
	|   īṣat pītāntaro rūkṣaḥ sa sūto dehalohakṛt / | Kontext | 
	| RCūM, 16, 10.1 | 
	|   tasmāllohāntaropetaṃ yuktaṃ ca dhātusattvakaiḥ / | Kontext | 
	| RCūM, 4, 26.1 | 
	|   lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Kontext | 
	| RCūM, 4, 76.1 | 
	|   drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ / | Kontext | 
	| RMañj, 4, 31.1 | 
	|   deśāntare śarīre'pi nirviṣaṃ kurute kṣaṇāt / | Kontext | 
	| RRÅ, R.kh., 9, 37.1 | 
	|   evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntaram / | Kontext | 
	| RRÅ, V.kh., 13, 100.3 | 
	|   abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram // | Kontext | 
	| RRÅ, V.kh., 4, 1.1 | 
	|   samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt / | Kontext | 
	| RRS, 11, 129.2 | 
	|   śāstrāntaravinirdiṣṭaḥ kathyate'nyaprakārataḥ // | Kontext | 
	| RRS, 8, 23.1 | 
	|   lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Kontext | 
	| RRS, 8, 54.1 | 
	|   drute dravyāntarakṣepo lohādye kriyate hi yaḥ / | Kontext | 
	| RSK, 1, 29.2 | 
	|   auṣadhāntarasaṃyogād vakṣye varṇaviparyayam // | Kontext | 
	| ŚdhSaṃh, 2, 11, 17.2 | 
	|   hemapatrāṇi teṣāṃ ca pradadyādantarāntaram // | Kontext | 
	| ŚdhSaṃh, 2, 11, 17.2 | 
	|   hemapatrāṇi teṣāṃ ca pradadyādantarāntaram // | Kontext |