| ÅK, 1, 25, 4.2 |
| suślakṣṇaḥ kajjalābho'sau kajjalī sābhidhīyate // | Kontext |
| ÅK, 1, 25, 24.2 |
| pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // | Kontext |
| ÅK, 1, 25, 36.2 |
| yastato nirgataḥ sāraḥ sattvam ityabhidhīyate // | Kontext |
| ÅK, 1, 25, 94.1 |
| śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate / | Kontext |
| ÅK, 1, 26, 26.2 |
| tiryakpātanametaddhi vārtikairabhidhīyate // | Kontext |
| BhPr, 1, 8, 46.2 |
| lauhe syuryatra sūkṣmāṇi tatsāramabhidhīyate / | Kontext |
| RArṇ, 10, 25.1 |
| rasāliṅgita āhāraḥ piṣṭiketyabhidhīyate / | Kontext |
| RCint, 3, 41.0 |
| kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam // | Kontext |
| RCint, 8, 7.0 |
| sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ // | Kontext |
| RCint, 8, 145.2 |
| lauhasya pākamadhunā nāgārjunaśiṣṭamabhidadhmaḥ // | Kontext |
| RCūM, 14, 40.2 |
| nepālādanyakhanyutthaṃ mlecchamityabhidhīyate // | Kontext |
| RCūM, 15, 66.2 |
| tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte // | Kontext |
| RCūM, 4, 6.2 |
| suślakṣṇaḥ kajjalābhāsaḥ kajjalītyabhidhīyate // | Kontext |
| RCūM, 4, 26.2 |
| pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // | Kontext |
| RCūM, 4, 38.2 |
| yastato nirgataḥ sāraḥ sattvamityabhidhīyate // | Kontext |
| RCūM, 4, 94.2 |
| śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate // | Kontext |
| RCūM, 5, 26.2 |
| tiryakpātanayantraṃ hi vārttikair abhidhīyate // | Kontext |
| RHT, 10, 1.1 |
| atha satvanirgamamabhidhāsyate / | Kontext |
| RHT, 12, 1.1 |
| atha dvandvamelanamabhidhāsyate / | Kontext |
| RHT, 3, 20.2 |
| sūtakapakṣacchedī rasabandhe gandhako 'bhihitaḥ // | Kontext |
| RKDh, 1, 1, 15.1 |
| mardako 'ṣṭāṅgulaścaiva taptakhalvo 'bhidhīyate / | Kontext |
| RKDh, 1, 1, 136.2 |
| tiryakpātanametaddhi vārtikair abhidhīyate // | Kontext |
| RPSudh, 4, 79.2 |
| yacchuddhaṃ saralaṃ śubhraṃ khuraṃ tadabhidhīyate // | Kontext |
| RPSudh, 5, 5.1 |
| vajraṃ pinākaṃ nāgaṃ ca maṃḍūkamabhidhīyate / | Kontext |
| RRS, 5, 42.2 |
| nepālādanyakhanyutthaṃ mlecchamityabhidhīyate // | Kontext |
| RRS, 8, 5.2 |
| suślakṣṇaḥ kajjalābho 'sau kajjalītyabhidhīyate // | Kontext |
| RRS, 8, 23.2 |
| pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // | Kontext |
| RRS, 8, 36.2 |
| yastato nirgataḥ sāraḥ sattvamityabhidhīyate // | Kontext |
| RRS, 8, 76.0 |
| śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate // | Kontext |
| RRS, 9, 49.2 |
| tiryakpātanam etaddhi vārttikair abhidhīyate // | Kontext |