| BhPr, 2, 3, 129.2 |
| tacchodhanamṛte vyarthamanekamalamelanāt // | Kontext |
| BhPr, 2, 3, 226.2 |
| anupānānyanekāni yathāyogyaṃ prayojayet // | Kontext |
| RArṇ, 6, 8.2 |
| anekavarṇabhedena taccaturvidhamabhrakam // | Kontext |
| RHT, 3, 27.1 |
| itthamanekadoṣairbahuśramairgaganacāraṇaṃ matvā / | Kontext |
| RMañj, 1, 4.2 |
| anekarasapūrṇeyaṃ kriyate rasamañjarī // | Kontext |
| RMañj, 2, 10.2 |
| anekavidhinā sūtaṃ catuḥṣaṣṭyaṃśakādinā / | Kontext |
| RRÅ, R.kh., 1, 18.1 |
| anekarasaśāstreṣu saṃhitāsvāgameṣu ca / | Kontext |
| RRÅ, V.kh., 13, 1.2 |
| sattvapātanam anekayogato dvaṃdvamelam abhiṣekam āryakam // | Kontext |
| RRÅ, V.kh., 15, 1.1 |
| garbhayogyamatha bījasādhanamanekayogato rañjane hitam / | Kontext |
| RRÅ, V.kh., 20, 1.1 |
| sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / | Kontext |
| RRS, 5, 1.2 |
| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī // | Kontext |