| BhPr, 1, 8, 44.1 |
| jīvahāri madakāri cāyasaṃ ced aśuddhimadasaṃskṛtaṃ dhruvam / | Kontext |
| RArṇ, 12, 35.2 |
| tasya tu praviśejjīvo mṛtasyāpi varānane // | Kontext |
| RArṇ, 12, 79.2 |
| nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti ca / | Kontext |
| RArṇ, 13, 19.1 |
| jīvāhivyomapāṣāṇaiḥ kroṣṭujihvāsubhāvitam / | Kontext |
| RHT, 3, 28.1 |
| agrāhyo nirlepaḥ sūkṣmagatirvyāpako'kṣayo jīvaḥ / | Kontext |
| RRÅ, V.kh., 18, 57.2 |
| tathā ca jīvayogena khyāte'yaṃ liptamūṣikā // | Kontext |
| RRÅ, V.kh., 6, 22.1 |
| gomūtraiḥ kṣālayed ādau bhūnāgāñjīvasaṃyutān / | Kontext |