| RPSudh, 1, 11.2 | |
| mūṣāścaiva hi dhātūnāṃ kautukāni samāsataḥ // | Kontext | 
| RPSudh, 2, 33.2 | |
| kṣīraṃ śoṣayate nityaṃ kautukārthe na saṃśayaḥ // | Kontext | 
| RPSudh, 2, 109.2 | |
| sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ // | Kontext | 
| RRĂ…, R.kh., 1, 3.2 | |
| vādināṃ kautukārthāya vṛddhānāṃ dehasiddhaye // | Kontext |