| ÅK, 1, 26, 29.1 |
| pātrāntaraparikṣepādguṇāḥ syur vividhāḥ khalu / | Kontext |
| ÅK, 1, 26, 202.1 |
| koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate / | Kontext |
| BhPr, 1, 8, 39.2 |
| utpannāni śarīrebhyo lohāni vividhāni ca / | Kontext |
| BhPr, 1, 8, 126.1 |
| pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham / | Kontext |
| BhPr, 2, 3, 209.1 |
| pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt / | Kontext |
| RArṇ, 15, 162.2 |
| jāyante vividhāḥ khoṭāḥ kāntabaddho mahārasaḥ // | Kontext |
| RājNigh, 13, 111.1 |
| vividhavyādhibhayodayamaraṇajarāsaṃkaṭe 'pi martyānām / | Kontext |
| RājNigh, 13, 217.1 |
| siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān / | Kontext |
| RCint, 7, 73.2 |
| kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ // | Kontext |
| RCint, 8, 235.1 |
| payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ / | Kontext |
| RCūM, 13, 49.2 |
| jñātājñāteṣu sarveṣu gadeṣu vividheṣu ca // | Kontext |
| RCūM, 15, 66.1 |
| sarvairyuktā vividhavidhibhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī / | Kontext |
| RCūM, 5, 29.1 |
| pātrāntaraparikṣepāt guṇāḥ syur vividhāḥ khalu / | Kontext |
| RCūM, 5, 95.1 |
| atha mūṣābhidhā mṛtsnā saṃsthānaṃ vividhākṛtiḥ / | Kontext |
| RCūM, 5, 127.2 |
| koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate // | Kontext |
| RMañj, 1, 3.4 |
| tenāvalokya vidhivad vividhaprabandhān sukṛtinā rasamañjarīyam // | Kontext |
| RMañj, 1, 37.2 |
| dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām // | Kontext |
| RMañj, 2, 18.2 |
| anupānaviśeṣeṇa karoti vividhān guṇān // | Kontext |
| RMañj, 4, 32.1 |
| goghṛtapānāddharate vividhaṃ garalaṃ ca vandhyakarkoṭī / | Kontext |
| RMañj, 6, 35.2 |
| ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā // | Kontext |
| RMañj, 6, 283.1 |
| māṣāśca piṣṭamaparaṃ madyāni vividhāni ca / | Kontext |
| RPSudh, 5, 52.2 |
| mandāgnimudarāṇyevam arśāṃsi vividhāni ca // | Kontext |
| RPSudh, 7, 20.1 |
| sarveṣu ratneṣu sadā variṣṭhaṃ mūlyairgariṣṭhaṃ vividhaṃ hi vajram / | Kontext |
| RRÅ, R.kh., 1, 4.1 |
| mantriṇāṃ mantrasiddhyarthaṃ vividhāścaryakāraṇam / | Kontext |
| RRÅ, V.kh., 1, 63.2 |
| mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca // | Kontext |
| RRÅ, V.kh., 10, 1.2 |
| yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram // | Kontext |
| RRÅ, V.kh., 11, 1.1 |
| siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā / | Kontext |
| RRÅ, V.kh., 12, 1.1 |
| samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya / | Kontext |
| RRÅ, V.kh., 13, 84.1 |
| tasyāṃ milati sattvāni cūrṇāni vividhāni ca / | Kontext |
| RRÅ, V.kh., 13, 104.1 |
| dvaṃdvitaṃ vyomasattvaṃ ca bījāni vividhāni ca / | Kontext |
| RRÅ, V.kh., 16, 20.1 |
| grasate sarvalohāni satvāni vividhāni ca / | Kontext |
| RRÅ, V.kh., 20, 109.1 |
| grasate sarvalohāni satvāni vividhāni ca / | Kontext |
| RRÅ, V.kh., 3, 17.1 |
| tīvragandharasasparśairvividhaistu vanodbhavaiḥ / | Kontext |
| RRÅ, V.kh., 3, 128.1 |
| vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca / | Kontext |
| RRÅ, V.kh., 4, 1.1 |
| samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt / | Kontext |
| RRS, 10, 32.2 |
| koṣṭhikā vividhākārāstāsāṃ lakṣaṇam ucyate // | Kontext |
| ŚdhSaṃh, 2, 11, 91.1 |
| kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ / | Kontext |