| ÅK, 1, 26, 30.1 | 
	| khaṇḍānyulūkhalāṃbhobhis pātanaiva mahāśuddhistaṇḍulī parikīrtitā / | Kontext | 
	| BhPr, 2, 3, 130.1 | 
	| śilājatu samānīya sūkṣmaṃ khaṇḍaṃ vidhāya ca / | Kontext | 
	| RArṇ, 1, 30.2 | 
	| khaṇḍajñānena deveśi rañjitaṃ sacarācaram // | Kontext | 
	| RCint, 3, 155.1 | 
	| drutadardurapūtilauhatāpaḥ kurute hiṅgulakhaṇḍapakṣakhaṇḍam / | Kontext | 
	| RCint, 3, 155.1 | 
	| drutadardurapūtilauhatāpaḥ kurute hiṅgulakhaṇḍapakṣakhaṇḍam / | Kontext | 
	| RCint, 3, 159.2 | 
	| no preview | Kontext | 
	| RCint, 3, 176.1 | 
	| samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre / | Kontext | 
	| RCint, 3, 180.1 | 
	| khaṇḍākāraṃ tādṛśaṃ ṭaṅkaṇena svarṇāntaḥsthaṃ bhasmamūṣāntarāle / | Kontext | 
	| RCint, 8, 196.1 | 
	| dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam / | Kontext | 
	| RCūM, 10, 140.2 | 
	| svataḥ suśītaṃ paricūrṇya samyag vallonmitaṃ khaṇḍaviḍaṅgayuktam // | Kontext | 
	| RCūM, 14, 65.1 | 
	| ativāntau bhajedbhṛṣṭamikṣukhaṇḍaṃ tu śītalam / | Kontext | 
	| RCūM, 14, 103.1 | 
	| tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare / | Kontext | 
	| RCūM, 16, 57.1 | 
	| sarṣapapramito māsaṃ khaṇḍopalakasaṃyuktaḥ / | Kontext | 
	| RCūM, 16, 62.2 | 
	| triphalāmallakhaṇḍābhyāṃ māsasyārdhena mānavam // | Kontext | 
	| RCūM, 9, 1.1 | 
	| ghṛtaṃ khaṇḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam / | Kontext | 
	| RKDh, 1, 1, 225.3 | 
	| tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ / | Kontext | 
	| RKDh, 1, 1, 225.4 | 
	| vastrakhaṇḍaṃ tu saṃpradāyātsaptaiva / | Kontext | 
	| RKDh, 1, 1, 260.1 | 
	| jīrṇasūkṣmasya vastrasya kuryātkhaṇḍadvayaṃ budhaḥ / | Kontext | 
	| RKDh, 1, 1, 262.2 | 
	| khaṇḍamekaṃ tu vastrasya madhye chidrasamanvitam // | Kontext | 
	| RKDh, 1, 1, 263.2 | 
	| khaṇḍamanyamadhastadvat kācakūpyāṃ niyojayet // | Kontext | 
	| RKDh, 1, 1, 264.2 | 
	| punastathā vastrakhaṇḍadvayena viniyojayet // | Kontext | 
	| RKDh, 1, 2, 25.1 | 
	| śatādipuṭapakṣe mudganibhān dhātukhaṇḍān kṛtvā puṭayet vastrapūtaṃ ca na kuryāt / | Kontext | 
	| RMañj, 4, 28.0 | 
	| no preview | Kontext | 
	| RMañj, 6, 50.2 | 
	| māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram / | Kontext | 
	| RMañj, 6, 61.1 | 
	| guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet / | Kontext | 
	| RMañj, 6, 207.2 | 
	| guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ // | Kontext | 
	| RMañj, 6, 262.1 | 
	| sampuṭaṃ cūrṇayet sūkṣmaṃ parṇakhaṇḍe dviguñjake / | Kontext | 
	| RPSudh, 1, 34.1 | 
	| guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm / | Kontext | 
	| RPSudh, 4, 53.1 | 
	| śītībhūtaṃ doṣahīnaṃ tadeva kṛtvā cūrṇaṃ gālitaṃ vastrakhaṇḍe / | Kontext | 
	| RPSudh, 5, 31.2 | 
	| gālitaṃ vastrakhaṇḍena ghṛtena ca pariplutam // | Kontext | 
	| RPSudh, 6, 80.2 | 
	| kuṣmāṇḍakhaṇḍamadhye tu svedito lakucāmbunā / | Kontext | 
	| RRÅ, R.kh., 1, 4.2 | 
	| pañcakhaṇḍam idaṃ śāstraṃ sādhakānāṃ hitapradam // | Kontext | 
	| RRÅ, R.kh., 1, 6.2 | 
	| sutarāṃ nāsti saṃdehaḥ tattatkhaṇḍavilokinām // | Kontext | 
	| RRÅ, V.kh., 19, 95.1 | 
	| vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham / | Kontext | 
	| RRS, 11, 123.2 | 
	| parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ // | Kontext | 
	| RRS, 5, 111.2 | 
	| tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare // | Kontext | 
	| ŚdhSaṃh, 2, 11, 94.1 | 
	| mukhyāṃ śilājatuśilāṃ sūkṣmakhaṇḍaprakalpitām / | Kontext | 
	| ŚdhSaṃh, 2, 12, 49.2 | 
	| māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram // | Kontext | 
	| ŚdhSaṃh, 2, 12, 61.1 | 
	| tathā śaṅkhasya khaṇḍānāṃ bhāgānaṣṭau prakalpayet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 75.2 | 
	| kharjūraṃ dāḍimaṃ drākṣām ikṣukhaṇḍāni cārayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 220.1 | 
	| saṃpuṭaṃ cūrṇayetsūkṣmaṃ parṇakhaṇḍe dviguñjakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 291.1 | 
	| viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet / | Kontext |