| ÅK, 1, 25, 14.2 |
| sitaṃ hi pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // | Kontext |
| ÅK, 1, 25, 15.2 |
| sādhitaṃ vānyalohena sitaṃ pītaṃ hi taddalam // | Kontext |
| ÅK, 1, 25, 24.2 |
| pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // | Kontext |
| ÅK, 1, 25, 104.1 |
| pītādirāgajananaṃ rañjanaṃ samudīritam / | Kontext |
| ÅK, 1, 26, 199.2 |
| āvartamāne kanake pītā tāre sitaprabhā // | Kontext |
| ÅK, 2, 1, 82.2 |
| tāṃ raktapītapuṣpāṇāṃ rasaiḥ pītaiśca bhāvayet // | Kontext |
| ÅK, 2, 1, 265.1 |
| kāsīsaṃ trividhaṃ śubhraṃ kṛṣṇaṃ pītamiti smṛtam / | Kontext |
| ÅK, 2, 1, 266.1 |
| pītaṃ kṛṣṇaṃ sitaṃ raktaṃ caturdheti pare jaguḥ / | Kontext |
| ÅK, 2, 1, 271.1 |
| sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / | Kontext |
| ÅK, 2, 1, 292.2 |
| dhāraṇaṃ pītavarṇaṃ ca karburaṃ sāraṇaṃ tathā // | Kontext |
| ÅK, 2, 1, 305.2 |
| pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā // | Kontext |
| ÅK, 2, 1, 318.2 |
| rālastu pañcadhā prokto raktaḥ pītaḥ sito'sitaḥ // | Kontext |
| BhPr, 1, 8, 19.1 |
| kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu / | Kontext |
| BhPr, 1, 8, 88.2 |
| śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ tattu bhavetkramāt // | Kontext |
| BhPr, 1, 8, 89.3 |
| dhātuvāde tu tatpītaṃ khegatau kṛṣṇameva ca // | Kontext |
| BhPr, 1, 8, 104.1 |
| carmāraḥ śuklavarṇaḥ syāt sapītaḥ śukatuṇḍakaḥ / | Kontext |
| BhPr, 1, 8, 109.2 |
| caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ // | Kontext |
| BhPr, 1, 8, 110.1 |
| rakto hemakriyāsūktaḥ pītaścaiva rasāyane / | Kontext |
| BhPr, 1, 8, 116.2 |
| krameṇaiva sitaṃ raktaṃ pītaṃ kṛṣṇaṃ ca varṇataḥ // | Kontext |
| BhPr, 1, 8, 117.2 |
| pītaṃ hemani kṛṣṇaṃ tu gadeṣu drutaye'pi ca // | Kontext |
| BhPr, 1, 8, 151.2 |
| tadeva kiṃcitpītaṃ tu puṣpakāśīśam ucyate // | Kontext |
| BhPr, 1, 8, 161.1 |
| pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / | Kontext |
| BhPr, 1, 8, 161.2 |
| śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ tathāṇḍakam // | Kontext |
| BhPr, 1, 8, 169.3 |
| pīto vaiśyo'sitaḥ śūdraścaturvarṇātmakaśca saḥ // | Kontext |
| BhPr, 1, 8, 200.2 |
| vaiśyaḥ pīto'sitaḥ śūdro viṣa uktaścaturvidhaḥ // | Kontext |
| BhPr, 2, 3, 44.1 |
| kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu / | Kontext |
| BhPr, 2, 3, 229.2 |
| tālakaṃ tvatipītaṃ syādbhavedraktā manaḥśilā // | Kontext |
| KaiNigh, 2, 38.2 |
| mākṣiko dvividhaḥ proktaḥ pītaḥ śuklastathaiva ca // | Kontext |
| RAdhy, 1, 153.1 |
| ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet / | Kontext |
| RAdhy, 1, 364.1 |
| nālikerajalābho'bhūtpītatoyo hi gandhakaḥ / | Kontext |
| RAdhy, 1, 365.2 |
| pītena vāriṇā tena bhasmībhavati pāradaḥ // | Kontext |
| RAdhy, 1, 373.1 |
| nirdhūmairjvaladaṅgāraiḥ ṣoṭo 'bhūt pītavarṇakaḥ / | Kontext |
| RAdhy, 1, 378.1 |
| niḥsaranti yathā tebhyo nīlapītādikṛṣṇikāḥ / | Kontext |
| RArṇ, 11, 91.0 |
| kṛṣṇaṃ pītaṃ raktamabhraṃ śulve tīkṣṇe ca melayet // | Kontext |
| RArṇ, 11, 137.2 |
| rasendro dṛśyate devi nīlapītāruṇacchaviḥ // | Kontext |
| RArṇ, 11, 185.1 |
| pītābhrakaṃ tv ekadalaṃ liptāyāṃ maricena tu / | Kontext |
| RArṇ, 11, 187.1 |
| pattraṃ rañjitanāgasya sattvaṃ pītābhrakasya ca / | Kontext |
| RArṇ, 11, 204.1 |
| śvetaṃ pītaṃ guru tathā mṛdu sikthakasaṃnibham / | Kontext |
| RArṇ, 11, 205.1 |
| kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmanibhaṃ tathā / | Kontext |
| RArṇ, 12, 151.1 |
| raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate / | Kontext |
| RArṇ, 12, 179.2 |
| sā śvetā vyādhināśe ca kṛṣṇā pītā rasāyane // | Kontext |
| RArṇ, 12, 213.2 |
| sitapītādivarṇāḍhyaṃ tacca devi rasottamam // | Kontext |
| RArṇ, 12, 219.0 |
| raktaṃ pītaṃ tathā kṛṣṇam uttarottarakāryakṛt // | Kontext |
| RArṇ, 15, 30.0 |
| pītavarṇe'pi vaikrānte raktakṛṣṇavidhir mataḥ // | Kontext |
| RArṇ, 15, 31.1 |
| pītavaikrāntacūrṇaṃ tu hemacūrṇasamanvitam / | Kontext |
| RArṇ, 15, 31.2 |
| pītābhrakasya cūrṇena melayitvā mahārasaḥ / | Kontext |
| RArṇ, 15, 32.1 |
| śvetaṃ pītaṃ tathā kṛṣṇaṃ raktavarṇaṃ tathaiva ca / | Kontext |
| RArṇ, 15, 50.1 |
| pītavarṇamayaskāntaṃ bhinnaṃ hemasamaprabham / | Kontext |
| RArṇ, 17, 27.1 |
| pītagandhakapālāśaniryāsena pralepitam / | Kontext |
| RArṇ, 4, 30.1 |
| kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā / | Kontext |
| RArṇ, 4, 49.1 |
| āvartamāne kanake pītā tāre sitā prabhā / | Kontext |
| RArṇ, 6, 2.4 |
| pītaṃ kṛṣṇaṃ tathā śuklaṃ raktaṃ bhūmeśca saṃgamāt // | Kontext |
| RArṇ, 6, 9.1 |
| raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ / | Kontext |
| RArṇ, 6, 41.2 |
| pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syāt pṛthak pṛthak // | Kontext |
| RArṇ, 6, 43.1 |
| sparśavedhi bhavet pītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane / | Kontext |
| RArṇ, 6, 68.1 |
| śvetā raktāstathā pītā kṛṣṇāścaiva caturvidhāḥ / | Kontext |
| RArṇ, 6, 120.2 |
| mākṣikaṃ nīlapuṣpaṃ ca pītaṃ marakataṃ mahat / | Kontext |
| RArṇ, 6, 127.1 |
| śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ / | Kontext |
| RArṇ, 6, 128.1 |
| dehasiddhikaraḥ kṛṣṇaḥ pīte pītaḥ site sitaḥ / | Kontext |
| RArṇ, 7, 5.1 |
| mākṣiko dvividhastatra pītaśuklavibhāgataḥ / | Kontext |
| RArṇ, 7, 5.2 |
| vimalastrividho devi śuklaḥ pītaśca lohitaḥ // | Kontext |
| RArṇ, 7, 29.1 |
| pītastu mṛttikākāro mṛttikārasako varaḥ / | Kontext |
| RArṇ, 7, 30.2 |
| śuddho doṣavinirmuktaḥ pītavarṇastu jāyate // | Kontext |
| RArṇ, 7, 34.0 |
| puṣpāṇāṃ raktapītānāṃ rasaiḥ pattraiśca bhāvayet // | Kontext |
| RArṇ, 7, 67.2 |
| madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye // | Kontext |
| RArṇ, 7, 78.2 |
| tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet // | Kontext |
| RArṇ, 7, 81.0 |
| kāsīsaṃ trividhaṃ śuklaṃ kṛṣṇaṃ pītamiti priye // | Kontext |
| RArṇ, 7, 100.1 |
| raktābhaṃ pītavarṇaṃ ca dvividhaṃ devi kāñcanam / | Kontext |
| RArṇ, 8, 4.2 |
| ekaikamabhrake caiva śvetapītāruṇaḥ site // | Kontext |
| RArṇ, 8, 8.2 |
| raktapītāśca śuklāśca hemni rāgāśca ṣoḍaśa // | Kontext |
| RArṇ, 8, 17.1 |
| pītāruṇairhemabījaṃ tārabījaṃ sitairbhavet / | Kontext |
| RArṇ, 8, 67.1 |
| tāpyatālakavāpena sattvaṃ pītābhrakasya tu / | Kontext |
| RArṇ, 8, 68.2 |
| vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam // | Kontext |
| RājNigh, 13, 12.2 |
| snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam // | Kontext |
| RājNigh, 13, 13.2 |
| tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam // | Kontext |
| RājNigh, 13, 70.1 |
| śveto raktaś ca pītaś ca nīlaś ceti caturvidhaḥ / | Kontext |
| RājNigh, 13, 71.2 |
| pīto rasaprayogārho nīlo varṇāntarocitaḥ // | Kontext |
| RājNigh, 13, 113.1 |
| śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham / | Kontext |
| RājNigh, 13, 113.2 |
| śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam // | Kontext |
| RājNigh, 13, 150.1 |
| tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam / | Kontext |
| RājNigh, 13, 156.2 |
| chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam // | Kontext |
| RājNigh, 13, 170.1 |
| sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam / | Kontext |
| RājNigh, 13, 183.1 |
| sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ / | Kontext |
| RājNigh, 13, 211.1 |
| snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām / | Kontext |
| RCint, 3, 92.1 |
| raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ / | Kontext |
| RCint, 4, 5.2 |
| bhekavapustu haritapītādivarṇaṃ na grāhyamiti // | Kontext |
| RCint, 7, 6.2 |
| sthūlasūkṣmaiḥ kaṇairyuktaḥ śvetapītair viromakaḥ // | Kontext |
| RCint, 7, 16.2 |
| mūlāgrayoḥ suvṛttaḥ syādāyataḥ pītagarbhakaḥ / | Kontext |
| RCint, 7, 25.1 |
| śveto raktaśca pītaśca kṛṣṇaśceti caturvidhaḥ / | Kontext |
| RCint, 7, 50.1 |
| śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ / | Kontext |
| RCint, 7, 88.2 |
| guṭī bhavati pītābhā varṇotkarṣavidhāyinī // | Kontext |
| RCint, 7, 114.1 |
| pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā / | Kontext |
| RCūM, 10, 9.1 |
| śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham / | Kontext |
| RCūM, 10, 62.1 |
| śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ / | Kontext |
| RCūM, 11, 3.1 |
| tathā cāmalasāraḥ syād yo bhavetpītavarṇavān / | Kontext |
| RCūM, 11, 50.2 |
| īṣatpītā gurusnigdhā pītikā viṣanāśinī // | Kontext |
| RCūM, 11, 64.1 |
| rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham / | Kontext |
| RCūM, 11, 70.1 |
| pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / | Kontext |
| RCūM, 11, 70.2 |
| śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam // | Kontext |
| RCūM, 11, 71.2 |
| varcaḥ sa śyāmapītābhaṃ recanaṃ parikathyate // | Kontext |
| RCūM, 11, 72.2 |
| vadanti śvetapītābhaṃ tadatīva virecanam // | Kontext |
| RCūM, 11, 94.1 |
| gaurīpāṣāṇakaḥ pīto vikaṭo hatacūrṇakaḥ / | Kontext |
| RCūM, 11, 98.1 |
| pītābhā granthilā pṛṣṭhe dīrghavṛntā varāṭikā / | Kontext |
| RCūM, 11, 111.1 |
| sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / | Kontext |
| RCūM, 12, 18.1 |
| niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam / | Kontext |
| RCūM, 12, 49.2 |
| niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham // | Kontext |
| RCūM, 13, 35.2 |
| tadardhaṃ pītakācaṃ ca tadardhaṃ tāmrabhasmakam // | Kontext |
| RCūM, 14, 31.1 |
| dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu / | Kontext |
| RCūM, 14, 162.1 |
| gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā / | Kontext |
| RCūM, 14, 175.1 |
| yatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham / | Kontext |
| RCūM, 15, 13.1 |
| īṣat pītāntaro rūkṣaḥ sa sūto dehalohakṛt / | Kontext |
| RCūM, 4, 16.2 |
| sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // | Kontext |
| RCūM, 4, 17.2 |
| sādhitaṃ cānyalohena sitaṃ pītaṃ hi taddalam // | Kontext |
| RCūM, 4, 26.2 |
| pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // | Kontext |
| RCūM, 4, 104.2 |
| pītādirāgajananaṃ rañjanaṃ parikīrtitam // | Kontext |
| RHT, 18, 16.2 |
| tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca // | Kontext |
| RHT, 18, 25.1 |
| rājāvartakavimalapītābhragandhatāpyarasakaiśca / | Kontext |
| RHT, 18, 28.1 |
| śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca / | Kontext |
| RHT, 18, 55.1 |
| tāre tannirvyūḍhaṃ yāvatpītaṃ bhavedruciram / | Kontext |
| RHT, 4, 1.1 |
| kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ / | Kontext |
| RHT, 4, 7.1 |
| sitaraktāsitapītā ye kecidudāhṛtā ghanā loke / | Kontext |
| RHT, 8, 1.2 |
| kṛṣṇāṃ raktāṃ pītāṃ sitāṃ tathā saṃkarairmiśrām // | Kontext |
| RHT, 8, 2.2 |
| śvetai raktaiḥ pītairvahneḥ khalu varṇato jñeyaḥ // | Kontext |
| RHT, 9, 1.2 |
| dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat // | Kontext |
| RKDh, 1, 1, 115.1 |
| pītā vā tadguṇairyuktā sikatādivivarjitā / | Kontext |
| RKDh, 1, 1, 199.1 |
| kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā / | Kontext |
| RKDh, 1, 1, 204.1 |
| cikkaṇā picchilā gurvī kṛṣṇā pītā vā tadguṇair yuktā sikatādivivarjitā / | Kontext |
| RKDh, 1, 1, 211.1 |
| kulālakaramṛtkṛṣṇā pītamṛcca karambhakam / | Kontext |
| RKDh, 1, 2, 14.1 |
| āvartyamāne kanake pītā tāre sitaprabhā / | Kontext |
| RMañj, 3, 5.2 |
| caturdhā gandhakaḥ prokto raktapītasitāsitaiḥ // | Kontext |
| RMañj, 3, 6.1 |
| rakto hemakriyāsūktaḥ pītaścaiva rasāyane / | Kontext |
| RMañj, 3, 16.1 |
| śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ / | Kontext |
| RMañj, 3, 32.1 |
| śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ / | Kontext |
| RMañj, 3, 89.1 |
| pītābhā granthilāḥ pṛṣṭhe dīrghavṛttā varāṭikāḥ / | Kontext |
| RMañj, 4, 7.2 |
| kardamaṃ kardamākāraṃ sitaṃ pītaṃ ca kardamam // | Kontext |
| RMañj, 4, 10.1 |
| vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābho ninditaḥ smṛtaḥ / | Kontext |
| RMañj, 6, 1.1 |
| kṣīrābdherutthitaṃ devaṃ pītavastraṃ caturbhujam / | Kontext |
| RPSudh, 1, 19.1 |
| śvetā kṛṣṇā tathā pītā raktā vai jāyate chaviḥ / | Kontext |
| RPSudh, 1, 20.2 |
| pītavarṇaḥ svarṇakartā rakto rogavināśakṛt // | Kontext |
| RPSudh, 4, 106.1 |
| pītābhā mṛdu cedgurvī sārāṅgī hemavarṇikā / | Kontext |
| RPSudh, 5, 3.2 |
| śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ paramasuṃdaram // | Kontext |
| RPSudh, 5, 4.1 |
| śvetaṃ śvetakriyāyogyaṃ raktaṃ pītaṃ hi pītakṛt / | Kontext |
| RPSudh, 5, 61.1 |
| śvetaḥ pītastathā kṛṣṇo nīlaḥ pārāvacchaviḥ / | Kontext |
| RPSudh, 6, 12.2 |
| kiṃcitpītā ca susnigdhā garadoṣavināśinī // | Kontext |
| RPSudh, 6, 25.1 |
| pītābhaṃ viṣaraktadoṣaśamanaṃ saśvāsahidhmāpahaṃ / | Kontext |
| RPSudh, 6, 30.2 |
| śvetaḥ pītastathā raktaḥ kṛṣṇaśceti caturvidhaḥ // | Kontext |
| RPSudh, 6, 32.1 |
| pītavarṇo bhavedyastu sa cokto'malasārakaḥ / | Kontext |
| RPSudh, 6, 55.1 |
| pītavarṇamasṛṇaṃ ca vai guru snigdham uttamataraṃ pravakṣyate / | Kontext |
| RPSudh, 6, 55.2 |
| śyāmapītamatihīnasattvakaṃ reṇukaṃ hi kathitaṃ dvitīyakam // | Kontext |
| RPSudh, 6, 56.2 |
| tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ // | Kontext |
| RPSudh, 6, 57.2 |
| yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram // | Kontext |
| RPSudh, 6, 89.1 |
| bhavedgurjarake deśe sadalaṃ pītavarṇakam / | Kontext |
| RPSudh, 7, 18.1 |
| rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam / | Kontext |
| RPSudh, 7, 47.2 |
| nirbhāraṃ vā pītakācābhayuktaṃ gomedaṃ cedīdṛśaṃ no variṣṭham // | Kontext |
| RRÅ, R.kh., 2, 46.1 |
| śvetaṃ pītaṃ tathā raktaṃ kṛṣṇaṃ ceti caturvidham / | Kontext |
| RRÅ, R.kh., 5, 16.1 |
| śvetaraktapītakṛṣṇā dvijādyāḥ vajrajātayaḥ / | Kontext |
| RRÅ, R.kh., 5, 17.2 |
| dravakārī bhavedvaiśyaḥ pīto dehasya dārḍhyakṛt // | Kontext |
| RRÅ, R.kh., 6, 2.1 |
| kṛṣṇaṃ pītaṃ sitaṃ raktaṃ yojyaṃ yoge rasāyane / | Kontext |
| RRÅ, V.kh., 1, 35.2 |
| dadhantīṃ taptahemābhāṃ pītavastrāṃ vicintayet // | Kontext |
| RRÅ, V.kh., 10, 5.1 |
| svarṇaṃ pītābhrasattvaṃ ca tulyāṃśaṃ dvaṃdvitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 10, 40.2 |
| puṣpāṇāṃ raktapītānām ekaikānāṃ dravaṃ haret // | Kontext |
| RRÅ, V.kh., 12, 85.1 |
| proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca / | Kontext |
| RRÅ, V.kh., 13, 75.1 |
| caturvidhaṃ tu kāsīsaṃ raktaṃ pītaṃ sitāsitam / | Kontext |
| RRÅ, V.kh., 15, 30.2 |
| pītābhrakasya sattvaṃ tu pūrvanāgaṃ ca tatsamam // | Kontext |
| RRÅ, V.kh., 16, 55.1 |
| pītavarṇaṃ tu vaikrāṃtaṃ śuddhaṃ bhāvyaṃ dināvadhi / | Kontext |
| RRÅ, V.kh., 16, 90.1 |
| raktā pītā sitā kṛṣṇā capalā tu caturvidhā / | Kontext |
| RRÅ, V.kh., 16, 92.2 |
| capalā raktapītā vā bhāgamekaṃ vicūrṇayet // | Kontext |
| RRÅ, V.kh., 19, 51.1 |
| pītavarṇaṃ bhavedyāvattāvat pacyāt pracālayet / | Kontext |
| RRÅ, V.kh., 20, 28.1 |
| pītāñjanaṃ vā peṣyaṃ ca tena golaṃ pralepayet / | Kontext |
| RRÅ, V.kh., 20, 89.1 |
| kṛṣṇāyā vātha pītāyā devadālyā phaladravam / | Kontext |
| RRÅ, V.kh., 3, 2.1 |
| śvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ / | Kontext |
| RRÅ, V.kh., 4, 67.1 |
| pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate / | Kontext |
| RRÅ, V.kh., 4, 135.1 |
| pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate / | Kontext |
| RRÅ, V.kh., 6, 1.1 |
| nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam / | Kontext |
| RRÅ, V.kh., 6, 12.1 |
| pītābhrakaṃ viṣaṃ tulyaṃ mātuluṅgadravairdinam / | Kontext |
| RRÅ, V.kh., 6, 49.1 |
| pītagandhakacūrṇaṃ tu nāgavallyā dravaistryaham / | Kontext |
| RRÅ, V.kh., 6, 80.1 |
| ityevaṃ ca punaḥ kuryātpītavarṇaṃ bhavettu tat / | Kontext |
| RRÅ, V.kh., 8, 22.1 |
| vasante jāyate sā tu gorambhā pītapuṣpikā / | Kontext |
| RRS, 2, 9.1 |
| śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham / | Kontext |
| RRS, 2, 9.3 |
| pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi // | Kontext |
| RRS, 2, 9.3 |
| pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi // | Kontext |
| RRS, 2, 23.1 |
| pītāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam / | Kontext |
| RRS, 2, 53.1 |
| śveto raktaśca pītaśca nīlaḥ pārāpatacchaviḥ / | Kontext |
| RRS, 2, 59.1 |
| śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ / | Kontext |
| RRS, 2, 60.1 |
| dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam / | Kontext |
| RRS, 2, 146.2 |
| śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate // | Kontext |
| RRS, 3, 13.2 |
| madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye // | Kontext |
| RRS, 3, 15.1 |
| tathā cāmalasāraḥ syādyo bhavetpītavarṇavān / | Kontext |
| RRS, 3, 64.1 |
| īṣatpītā guruḥ snigdhā pītikā viṣanāśanī / | Kontext |
| RRS, 3, 103.1 |
| rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham / | Kontext |
| RRS, 3, 114.1 |
| pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / | Kontext |
| RRS, 3, 114.2 |
| śyāmapītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam // | Kontext |
| RRS, 3, 115.2 |
| varcaśca śyāmapītābhaṃ recanaṃ parikathyate // | Kontext |
| RRS, 3, 116.2 |
| vadanti śvetapītābhaṃ tadatīva virecanam // | Kontext |
| RRS, 3, 130.1 |
| gaurīpāṣāṇakaḥ pīto vikaṭo hatacūrṇakaḥ / | Kontext |
| RRS, 3, 137.1 |
| pītābhā granthikā pṛṣṭhe dīrghavṛttā varāṭikā / | Kontext |
| RRS, 3, 155.1 |
| sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / | Kontext |
| RRS, 3, 166.2 |
| kramāt pītaṃ ca raktaṃ ca sattvaṃ patati śobhanam // | Kontext |
| RRS, 4, 25.1 |
| niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam / | Kontext |
| RRS, 4, 55.2 |
| niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham // | Kontext |
| RRS, 5, 26.1 |
| dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu / | Kontext |
| RRS, 5, 84.2 |
| pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syātpṛthak pṛthak / | Kontext |
| RRS, 5, 85.1 |
| sparśavedhi bhavetpītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane / | Kontext |
| RRS, 5, 195.1 |
| gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā / | Kontext |
| RRS, 5, 196.1 |
| pāṇḍupītā kharā rūkṣā barbarā tāḍanākṣamā / | Kontext |
| RRS, 5, 206.1 |
| tatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham / | Kontext |
| RRS, 8, 17.2 |
| sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // | Kontext |
| RRS, 8, 18.2 |
| sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam // | Kontext |
| RRS, 8, 23.2 |
| pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // | Kontext |
| RRS, 8, 87.2 |
| pītādirāgajananaṃ rañjanaṃ parikīrtitam // | Kontext |
| RSK, 1, 30.1 |
| raktaṃ pītaṃ tathā kṛṣṇaṃ nīlaṃ ca pāṇḍurāruṇam / | Kontext |
| RSK, 1, 32.1 |
| kācakūpyāṃ caturyāmaṃ pakvaḥ pīto bhavedrasaḥ / | Kontext |
| RSK, 2, 58.1 |
| pītaṃ sitāsitaṃ raktamekaikaṃ khaṃ caturvidham / | Kontext |
| RSK, 3, 15.2 |
| sā caturdhā sitā raktā pītā kṛṣṇā prasūnakaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 100.1 |
| sthūlapītavarāṭāṃśca pūrayettena yuktitaḥ / | Kontext |