| ÅK, 2, 1, 262.2 |
| garalaṃ maraṇaṃ nāgaḥ stokakaṃ prāṇahārakam // | Kontext |
| BhPr, 1, 8, 12.2 |
| asaukhyakṛccāpi sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt // | Kontext |
| BhPr, 1, 8, 97.1 |
| malena mūrcchā maraṇaṃ viṣeṇa dāho'gninā kaṣṭataraḥ śarīre / | Kontext |
| BhPr, 2, 3, 5.2 |
| asaukhyakāryeva sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt // | Kontext |
| RArṇ, 6, 7.1 |
| kuṣṭhapradaṃ pinākābhraṃ darduraṃ maraṇapradam / | Kontext |
| RājNigh, 13, 111.1 |
| vividhavyādhibhayodayamaraṇajarāsaṃkaṭe 'pi martyānām / | Kontext |
| RCint, 4, 2.1 |
| tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti / | Kontext |
| RCint, 7, 39.2 |
| jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet // | Kontext |
| RCint, 8, 27.2 |
| tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ // | Kontext |
| RCūM, 14, 114.2 |
| hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Kontext |
| RCūM, 4, 5.2 |
| viśvāsaghātināṃ puṃsāṃ na śuddhirmaraṇaṃ vinā // | Kontext |
| RMañj, 2, 32.2 |
| nijānupānair maraṇaṃ jarāṃ ca nihanti vallakramasevanena // | Kontext |
| RMañj, 4, 25.2 |
| jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet // | Kontext |
| RMañj, 5, 56.3 |
| puṭedevaṃ lohacūrṇaṃ saptadhā maraṇaṃ vrajet // | Kontext |
| RMañj, 6, 287.2 |
| tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ // | Kontext |
| RPSudh, 4, 78.1 |
| jarāṃ ca maraṇaṃ vyādhiṃ hanyātputrapradāyakam / | Kontext |
| RPSudh, 4, 102.0 |
| sarvathā sūtanāgasya śaṃbhośca maraṇaṃ nahi // | Kontext |
| RRÅ, R.kh., 1, 8.1 |
| jarāmaraṇadāridryaroganāśakaromataḥ / | Kontext |
| RRÅ, R.kh., 1, 28.2 |
| vahner dāho bījanāśaścāñcalyānmaraṇaṃ viṣāt // | Kontext |
| RRS, 11, 20.2 |
| rase maraṇasaṃtāpamūrchānāṃ hetavaḥ kramāt // | Kontext |
| RRS, 5, 20.2 |
| asaukhyakāraṃ ca sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti // | Kontext |
| RRS, 5, 138.2 |
| hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Kontext |