| ÅK, 2, 1, 200.1 |
| naśyeta tasya dhūmaṃ vai sparśanaṃ dūratastyajet / | Kontext |
| RArṇ, 1, 37.1 |
| darśanāt sparśanāt tasya bhakṣaṇāt smaraṇādapi / | Kontext |
| RArṇ, 12, 90.0 |
| gajārisparśanāddevi kṣmāpālena ca badhyate // | Kontext |
| RArṇ, 15, 16.1 |
| sparśanāt sarvalohāni rajataṃ ca kariṣyati / | Kontext |
| RArṇ, 8, 15.3 |
| sparśanaṃ caivamālokya śatakoṭistu vidhyate // | Kontext |
| RPSudh, 1, 149.1 |
| baddhe rasavare sākṣātsparśanājjāyate ravaḥ / | Kontext |
| RRÅ, R.kh., 1, 14.1 |
| sparśanānnāśayeddevi gohatyāṃ nātra saṃśayaḥ / | Kontext |
| RRÅ, V.kh., 1, 2.1 |
| sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ / | Kontext |
| RRÅ, V.kh., 1, 32.2 |
| sparśanātprāpyate muktiriti satyaṃ śivoditam / | Kontext |
| RRÅ, V.kh., 18, 132.1 |
| jāyante nātra saṃdehastatsvedasparśanādapi / | Kontext |