| ÅK, 1, 26, 152.2 |
| mṛttikā pāṇḍurasthūlaśoṇapāṇḍuramūṣarā // | Kontext |
| ÅK, 1, 26, 152.2 |
| mṛttikā pāṇḍurasthūlaśoṇapāṇḍuramūṣarā // | Kontext |
| ÅK, 2, 1, 210.2 |
| rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru // | Kontext |
| BhPr, 1, 8, 84.1 |
| rājataṃ pāṇḍuraṃ śītaṃ kaṭukaṃ svādupāki ca / | Kontext |
| BhPr, 1, 8, 137.1 |
| srotoñjanasamaṃ jñeyaṃ sauvīraṃ tattu pāṇḍuram / | Kontext |
| BhPr, 1, 8, 200.1 |
| brāhmaṇaḥ pāṇḍurasteṣu kṣattriyo lohitaprabhaḥ / | Kontext |
| RArṇ, 17, 100.0 |
| pādam etat surāsekair jāyate nakhapāṇḍuram // | Kontext |
| RArṇ, 17, 119.1 |
| plutaṃ citrarasenaiva lepayeddhema pāṇḍuram / | Kontext |
| RArṇ, 17, 122.1 |
| śatāṃśena tu tenaiva vedhayeddhema pāṇḍuram / | Kontext |
| RArṇ, 4, 51.2 |
| vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā // | Kontext |
| RCūM, 10, 98.2 |
| rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru // | Kontext |
| RCūM, 10, 108.2 |
| pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu // | Kontext |
| RCūM, 11, 38.1 |
| yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure / | Kontext |
| RCūM, 11, 96.1 |
| iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu / | Kontext |
| RCūM, 12, 12.1 |
| pāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ koṭarānvitam / | Kontext |
| RCūM, 14, 43.1 |
| pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam / | Kontext |
| RCūM, 14, 56.2 |
| puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate // | Kontext |
| RCūM, 14, 163.1 |
| pāṇḍurābhā kharā rūkṣā barbarā ghaṭṭanākṣamā / | Kontext |
| RCūM, 5, 100.1 |
| mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā / | Kontext |
| RCūM, 5, 100.1 |
| mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā / | Kontext |
| RKDh, 1, 2, 16.2 |
| vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā // | Kontext |
| RMañj, 4, 5.2 |
| vālukaṃ vālukākāraṃ vatsanābhaṃ tu pāṇḍuram // | Kontext |
| RMañj, 4, 9.2 |
| brāhmaṇaḥ pāṇḍurastatra kṣatriyo raktavarṇakaḥ // | Kontext |
| RPSudh, 4, 107.1 |
| durgandhā pūtigandhā vā kharasparśā ca pāṇḍurā / | Kontext |
| RPSudh, 5, 81.1 |
| pāṣāṇadalasaṃmiśraṃ pāṇḍuraṃ pañcavarṇavat / | Kontext |
| RPSudh, 5, 107.1 |
| tāragarbhagirerjātaṃ pāṇḍuraṃ svādu śītalam / | Kontext |
| RPSudh, 5, 107.2 |
| pittapāṇḍukṣayaghnaṃ ca śilājatu hi pāṇḍuram // | Kontext |
| RRÅ, V.kh., 7, 81.1 |
| tadvanmardyaṃ punaḥ pācyaṃ mriyate pāṇḍuro rasaḥ / | Kontext |
| RRS, 10, 6.1 |
| mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā / | Kontext |
| RRS, 10, 6.1 |
| mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā / | Kontext |
| RRS, 2, 105.1 |
| rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru / | Kontext |
| RRS, 2, 117.1 |
| pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu / | Kontext |
| RRS, 3, 82.1 |
| yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure / | Kontext |
| RRS, 3, 135.1 |
| iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu / | Kontext |
| RRS, 4, 19.1 |
| pāṇḍuraṃ dhūsaraṃ sūkṣmaṃ savraṇaṃ kaṇḍarānvitam / | Kontext |
| RRS, 5, 45.1 |
| pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam / | Kontext |
| RSK, 1, 30.1 |
| raktaṃ pītaṃ tathā kṛṣṇaṃ nīlaṃ ca pāṇḍurāruṇam / | Kontext |
| RSK, 1, 34.2 |
| lavaṇāntarviliptāyāṃ kūpyāṃ syāt pāṇḍurāruṇam // | Kontext |