| RArṇ, 1, 44.1 | 
	| adhamaḥ khagavādastu vilavādastu madhyamaḥ / | Kontext | 
	| RArṇ, 1, 44.2 | 
	| uttamo mantravādastu rasavādo mahottamaḥ // | Kontext | 
	| RArṇ, 11, 157.2 | 
	| tadvādameti deveśi koṭivedhī bhavedrasaḥ // | Kontext | 
	| RājNigh, 13, 85.1 | 
	| tāravādādike tāramākṣikaṃ ca praśasyate / | Kontext | 
	| RCint, 2, 23.0 | 
	| nāgādiśulvādibhir atra piṣṭiṃ vādeṣu yogeṣu ca nikṣipanti // | Kontext | 
	| RCint, 3, 89.1 | 
	| iyataiva rasāyanatvaṃ kiṃtu vādasya na prādhānyam / | Kontext | 
	| RCint, 3, 208.2 | 
	| śuṣkavādaṃ jalakrīḍām aticintāṃ ca varjayet // | Kontext | 
	| RCint, 3, 215.2 | 
	| na vādajalpanaṃ kuryāddivā cāpi na paryaṭet // | Kontext | 
	| RCint, 7, 19.1 | 
	| rasavāde dhātuvāde viṣavāde kvacitkvacit / | Kontext | 
	| RCint, 7, 46.1 | 
	| na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana / | Kontext | 
	| RCint, 7, 55.2 | 
	| vāde vaiśyaṃ vijānīyād vayaḥstambhe turīyakam // | Kontext | 
	| RMañj, 3, 20.2 | 
	| vādādau vaiśyajātīyo vayaḥstambhe turīyakaḥ // | Kontext | 
	| RMañj, 4, 34.1 | 
	| na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana / | Kontext | 
	| RRÅ, R.kh., 1, 22.1 | 
	| vaidye vāde prayoge ca yasmādyatno mayā kṛtaḥ / | Kontext | 
	| RRÅ, V.kh., 19, 1.2 | 
	| ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām // | Kontext | 
	| RRÅ, V.kh., 19, 131.3 | 
	| drutiḥ kāryā sugandhānāṃ gaṃdhavādeṣu yojayet // | Kontext | 
	| RRÅ, V.kh., 4, 110.2 | 
	| yojayellohavādeṣu tadidānīṃ nigadyate // | Kontext | 
	| RRÅ, V.kh., 8, 1.2 | 
	| takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet // | Kontext | 
	| RRÅ, V.kh., 8, 94.2 | 
	| ityevaṃ saptadhā kuryāt vāde syāddalayogyakam // | Kontext |