BhPr, 1, 8, 94.1 |
mūrchito harati rujaṃ bandhanamanubhūya khegatiṃ kurute / | Kontext |
BhPr, 2, 3, 95.0 |
satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe // | Kontext |
RAdhy, 1, 2.2 |
kiṃcidapyanubhūyāsau grantho mayā // | Kontext |
RCint, 2, 13.2 |
vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā // | Kontext |
RMañj, 6, 2.1 |
yathā gurumukhaṃ śrutvā sānubhūtaṃ ca tadrasam / | Kontext |
RPSudh, 2, 1.2 |
anubhūtaṃ mayā kiṃcit gurūṇāṃ hi prasādataḥ // | Kontext |
RPSudh, 2, 58.0 |
kathitaṃ tanmayā spaṣṭaṃ nānubhūtaṃ na ceṣṭitam // | Kontext |
RPSudh, 4, 1.2 |
anubhūtaṃ mayā kiṃcitkiṃcit śāstrānusārataḥ // | Kontext |
RPSudh, 4, 76.2 |
mriyate nātra saṃdeho hyanubhūtaṃ mayaiva hi // | Kontext |
RPSudh, 6, 31.2 |
jāyate nātra saṃdeho hyanubhūtaṃ mayā khalu // | Kontext |
RRÅ, R.kh., 1, 22.2 |
yadyadgurumukhājjñātaṃ svānubhūtaṃ ca yanmayā / | Kontext |
RRÅ, V.kh., 11, 1.1 |
siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā / | Kontext |
RRÅ, V.kh., 16, 121.2 |
dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām // | Kontext |
RRS, 5, 137.1 |
anubhūtaṃ mayā satyaṃ sarvarogajarāpaham / | Kontext |
ŚdhSaṃh, 2, 12, 159.1 |
anubhūto mayā satyaṃ sarvarogagaṇāpahaḥ / | Kontext |