| ÅK, 1, 25, 54.1 | 
	| capalo'yaṃ samādiṣṭo vārtikairnāgasambhavaḥ / | Kontext | 
	| ÅK, 1, 25, 54.2 | 
	| itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ // | Kontext | 
	| ÅK, 1, 25, 67.1 | 
	| capalo'yaṃ samuddiṣṭo lokanāthena śambhunā / | Kontext | 
	| ÅK, 2, 1, 4.3 | 
	| capalāśmajabhūnāgaharidrāśmāgnijārakāḥ // | Kontext | 
	| ÅK, 2, 1, 199.1 | 
	| viṣākhyaṃ capalaṃ prāpya nirjīve tasya dāpayet / | Kontext | 
	| ÅK, 2, 1, 201.2 | 
	| evaṃ dattapuṭe śānte gṛhṇīyāccapalaṃ tataḥ // | Kontext | 
	| ÅK, 2, 1, 202.2 | 
	| sarveṣāṃ capalānāṃ vai svabhāvaḥ samudāhṛtaḥ // | Kontext | 
	| ÅK, 2, 1, 206.1 | 
	| niṣpatya tena dehasya capalena mahātmanā / | Kontext | 
	| BhPr, 1, 8, 91.1 | 
	| capalaḥ śivavīryaśca rasaḥ sūtaḥ śivāhvayaḥ / | Kontext | 
	| MPālNigh, 4, 17.1 | 
	| pāradaścapalo hemanidhiḥ sūto rasottamaḥ / | Kontext | 
	| RArṇ, 15, 52.1 | 
	| capalāddviguṇaṃ sūtaṃ sūtāddviguṇakāñcanam / | Kontext | 
	| RArṇ, 15, 55.1 | 
	| capalasya tu ṣaḍbhāgāḥ tārabhāgāstu sapta ca / | Kontext | 
	| RArṇ, 15, 60.1 | 
	| hemābhaṃ capalaṃ devi pādārdhena tu saṃyutam / | Kontext | 
	| RArṇ, 15, 63.2 | 
	| sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet / | Kontext | 
	| RArṇ, 7, 2.2 | 
	| mākṣiko vimalaḥ śailaś capalo rasakastathā / | Kontext | 
	| RArṇ, 7, 22.2 | 
	| piṇḍaṃ baddhvā tu vidhivat pātayeccapalaṃ yathā // | Kontext | 
	| RArṇ, 7, 23.1 | 
	| gauraḥ śveto'ruṇaḥ kṛṣṇaścapalastu praśasyate / | Kontext | 
	| RArṇ, 7, 24.2 | 
	| vaṅgavaddravate vahnau capalas tena kīrtitaḥ // | Kontext | 
	| RArṇ, 7, 25.1 | 
	| vastreṇa baddhvā capalaṃ laṅghayedyadi sāgaram / | Kontext | 
	| RArṇ, 7, 25.2 | 
	| vastraṃ ca veṣṭayet sadyaḥ tenāsau capalaḥ smṛtaḥ // | Kontext | 
	| RArṇ, 7, 26.1 | 
	| sārayet puṭapākena capalaṃ girimastake / | Kontext | 
	| RArṇ, 7, 27.1 | 
	| capalaścapalāvedhaṃ karoti ghanavaccalaḥ / | Kontext | 
	| RArṇ, 7, 27.1 | 
	| capalaścapalāvedhaṃ karoti ghanavaccalaḥ / | Kontext | 
	| RArṇ, 7, 27.2 | 
	| capalo lekhanaḥ snigdho dehalohakaro mataḥ // | Kontext | 
	| RArṇ, 8, 3.1 | 
	| sasyakaścapalaś caiva rājāvartaśca mākṣikaḥ / | Kontext | 
	| RArṇ, 8, 74.1 | 
	| tīkṣṇamākṣikaśulvaṃ ca nāgaṃ capalamāritam / | Kontext | 
	| RājNigh, 13, 106.1 | 
	| sūtarāṭ capalo jaitraḥ śivabījaṃ śivas tathā / | Kontext | 
	| RCint, 6, 39.1 | 
	| capalena vinā lauhaṃ yaḥ karoti pumāniha / | Kontext | 
	| RCint, 7, 70.2 | 
	| muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ // | Kontext | 
	| RCūM, 4, 56.1 | 
	| capalo'yaṃ samuddiṣṭo vārttikairnāgasambhavaḥ / | Kontext | 
	| RCūM, 4, 56.2 | 
	| itthaṃ ca capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ // | Kontext | 
	| RCūM, 4, 69.1 | 
	| capalo'yaṃ samuddiṣṭo lokanāthena śambhunā / | Kontext | 
	| RKDh, 1, 1, 7.2 | 
	| tatra rasā daradābhrakasasyakacapalādayo ratnāni ca / | Kontext | 
	| RRÅ, V.kh., 1, 58.2 | 
	| rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam // | Kontext | 
	| RRÅ, V.kh., 16, 90.1 | 
	| raktā pītā sitā kṛṣṇā capalā tu caturvidhā / | Kontext | 
	| RRÅ, V.kh., 16, 92.2 | 
	| capalā raktapītā vā bhāgamekaṃ vicūrṇayet // | Kontext | 
	| RRÅ, V.kh., 16, 99.1 | 
	| ṣaḍbhāgaṃ capalācūrṇaṃ tāraṃ syātsaptabhāgakam / | Kontext | 
	| RRÅ, V.kh., 16, 121.1 | 
	| bhūsattvakaiḥ paramaguhyatamaiḥ sasūtair vaikrāntakaiḥ sacapalai rasagaṃdhakaiśca / | Kontext | 
	| RRS, 2, 1.2 | 
	| capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān // | Kontext | 
	| RRS, 2, 135.1 | 
	| gauraḥ śveto 'ruṇaḥ kṛṣṇaścapalastu caturvidhaḥ / | Kontext | 
	| RRS, 2, 136.2 | 
	| vaṅgavaddravate vahnau capalastena kīrtitaḥ // | Kontext | 
	| RRS, 2, 137.1 | 
	| capalo lekhanaḥ snigdho dehalohakaro mataḥ / | Kontext | 
	| RRS, 2, 138.1 | 
	| capalaḥ sphaṭikacchāyaḥ ṣaḍasrī snigdhako guruḥ / | Kontext | 
	| RRS, 2, 139.0 | 
	| mahāraseṣu kaiściddhi capalaḥ parikīrtitaḥ // | Kontext | 
	| RRS, 2, 140.0 | 
	| jambīrakarkoṭakaśṛṅgaverair vibhāvanābhiścapalasya śuddhiḥ // | Kontext | 
	| RRS, 2, 141.2 | 
	| piṇḍaṃ baddhvā tu vidhivatpātayeccapalaṃ tathā // | Kontext | 
	| RRS, 3, 126.1 | 
	| kampillaścapalo gaurīpāṣāṇo navasārakaḥ / | Kontext | 
	| RRS, 8, 45.2 | 
	| capalo'yaṃ samādiṣṭo vārttikair nāgasambhavaḥ // | Kontext | 
	| RRS, 8, 46.0 | 
	| itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ // | Kontext | 
	| RSK, 1, 30.2 | 
	| nirguṇḍīrasasaṃyuktaṃ capalena samanvitam // | Kontext |