| RArṇ, 1, 21.2 | 
	| manasaśca yathā dhyānaṃ rasayogādavāpyate // | Kontext | 
	| RArṇ, 12, 229.3 | 
	| viṣatṛṇavidhiṃ vakṣye samāhitamanāḥ śṛṇu // | Kontext | 
	| RArṇ, 12, 259.1 | 
	| uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu / | Kontext | 
	| RArṇ, 7, 147.1 | 
	| lohānāṃ māraṇaṃ vakṣye samāhitamanāḥ śṛṇu / | Kontext | 
	| RājNigh, 13, 48.2 | 
	| nepālikā syān manasaś ca guptā kalyāṇikā rogaśilā daśāhvā // | Kontext | 
	| RCint, 2, 19.2 | 
	| yathecchamacchaiḥ sumanovicārair vicakṣaṇāḥ pallavayantu bhūyaḥ // | Kontext | 
	| RCint, 7, 36.2 | 
	| pathyaiḥ susthamanā bhūtvā tadā siddhirna saṃśayaḥ // | Kontext | 
	| RCint, 8, 102.2 | 
	| aṅgeṣu nāvasādo manaḥprasādo'sya paripāke // | Kontext | 
	| RMañj, 4, 22.2 | 
	| pathye svasthamanā bhūtvātadā siddhirna saṃśayaḥ // | Kontext | 
	| RRÅ, R.kh., 1, 23.1 | 
	| śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā / | Kontext | 
	| RRÅ, R.kh., 2, 2.1 | 
	| dṛṣṭvā sūtasya śāstrāṇyavahitamanasā prāṇinām iṣṭasiddhyai / | Kontext | 
	| ŚdhSaṃh, 2, 12, 95.2 | 
	| lokanāthasamaṃ pathyaṃ kuryātsvasthamanāḥ śuciḥ // | Kontext |