| ÅK, 1, 26, 95.2 |
| pātraṃ karṇādadho droṇīṃ dvyaṅgulotsedhamātrakām // | Kontext |
| ÅK, 1, 26, 132.1 |
| kumbhasya pārśve suṣiraṃ kuryādaṅguṣṭhamātrakam / | Kontext |
| BhPr, 2, 3, 27.1 |
| aratnimātrake kuṇḍe puṭaṃ vārāhamucyate / | Kontext |
| BhPr, 2, 3, 27.2 |
| vitastimātrake khāte kathitaṃ kaukkuṭaṃ puṭam // | Kontext |
| BhPr, 2, 3, 65.2 |
| mṛdā lepastu kartavyaḥ sarvato'ṅguṣṭhamātrakaḥ // | Kontext |
| BhPr, 2, 3, 152.0 |
| pralimpettena kalkena vastramaṅgulamātrakam // | Kontext |
| BhPr, 2, 3, 202.1 |
| nimbūrasanimbapatrarasair vā yāmamātrakam / | Kontext |
| RAdhy, 1, 223.1 |
| gālite viddhasūte'tha kṣiptvā sarṣapamātrakam / | Kontext |
| RAdhy, 1, 446.1 |
| veṣṭayitvā ca tanmadhye prathamaṃ karṣamātrakam / | Kontext |
| RArṇ, 16, 100.2 |
| sūtakaṃ mātuluṅgena marditaṃ yāmamātrakam // | Kontext |
| RArṇ, 6, 62.2 |
| mūṣakālepanaṃ kāryaṃ tanmūlaṃ niṣkamātrakam // | Kontext |
| RMañj, 1, 19.2 |
| raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam // | Kontext |
| RMañj, 2, 23.1 |
| navasāraṃ dhūmasāraṃ sphaṭikīṃ yāmamātrake / | Kontext |
| RPSudh, 1, 104.2 |
| bubhukṣitarasasyāsye nikṣiptaṃ vallamātrakam // | Kontext |
| RPSudh, 10, 12.1 |
| marditā mahiṣīkṣīre mṛttikā pakṣamātrakam / | Kontext |
| RPSudh, 10, 36.1 |
| gartaṃ khaned dṛḍhaṃ bhūmau dvādaśāṃgulamātrakam / | Kontext |
| RPSudh, 4, 93.1 |
| yathārogabalaṃ vīkṣya dātavyaṃ vallamātrakam / | Kontext |
| RPSudh, 4, 97.2 |
| śilāṃ vāsārasenāpi mardayed yāmamātrakam // | Kontext |
| RPSudh, 5, 37.1 |
| dhānyābhrakaṃ tataḥ kṛtvā dvātriṃśatpalamātrakam / | Kontext |
| RPSudh, 5, 67.1 |
| mṛtābhrasatvasaṃyuktaṃ marditaṃ samamātrakam / | Kontext |
| RRÅ, R.kh., 1, 31.1 |
| raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam / | Kontext |
| RRÅ, R.kh., 2, 13.1 |
| pāribhadrarasaiḥ peṣyaṃ hiṃgulaṃ yāmamātrakam / | Kontext |
| RRÅ, R.kh., 4, 33.2 |
| adha ūrdhvaṃ bhasma vaikrāntaṃ dattvā niṣkārddhamātrakam // | Kontext |
| RRÅ, R.kh., 9, 41.1 |
| bhāvayettu dravenaiva puṭānte yāmamātrakam / | Kontext |
| RRÅ, V.kh., 1, 51.2 |
| daśāṃśena hunet kuṇḍe trikoṇe hastamātrake // | Kontext |
| RRÅ, V.kh., 1, 55.1 |
| tanmadhye rasarājaṃ tu palānāṃ śatamātrakam / | Kontext |
| RRÅ, V.kh., 11, 10.1 |
| tatkalkena limped vastre yāvad aṅgulamātrakam / | Kontext |
| RRÅ, V.kh., 12, 3.2 |
| karṣakaṃ bhāvitaṃ gaṃdhaṃ karpūraṃ māṣamātrakam // | Kontext |
| RRÅ, V.kh., 15, 97.1 |
| gaṃdhakaṃ truṭimātraṃ tu pūrvābhraṃ truṭimātrakam / | Kontext |
| RRÅ, V.kh., 16, 42.1 |
| raktavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ palamātrakam / | Kontext |
| RRÅ, V.kh., 16, 77.1 |
| pacetsaptapuṭairevaṃ tadbhasma palamātrakam / | Kontext |
| RRÅ, V.kh., 18, 129.1 |
| medinīvedhako yo'sau rājikārdhārdhamātrakaḥ / | Kontext |
| RRÅ, V.kh., 19, 24.2 |
| kācapātre sthitāḥ śoṣyāḥ chāyāyāṃ dinamātrakam // | Kontext |
| RRÅ, V.kh., 19, 88.1 |
| mardayenmṛṇmaye pātre hastena kṣaṇamātrakam / | Kontext |
| RRÅ, V.kh., 19, 101.1 |
| tataḥ puṣpāṇi saṃtyaktvā kastūrīṃ māṣamātrakām / | Kontext |
| RRÅ, V.kh., 20, 31.1 |
| nāgaṃ tāraṃ samaṃ drāvyaṃ taccūrṇaṃ palamātrakam / | Kontext |
| RRÅ, V.kh., 20, 51.1 |
| kaṃdabāhye mṛdā lepyaṃ sarvato'ṅgulamātrakam / | Kontext |
| RRÅ, V.kh., 4, 9.2 |
| kumārīdravapiṣṭena kācenāṅgulamātrakam // | Kontext |
| RRÅ, V.kh., 4, 91.1 |
| caturdhā vimalā śuddhā teṣvekā palamātrakam / | Kontext |
| RRÅ, V.kh., 4, 108.2 |
| kajjalī ṭaṅkaṇaṃ tāpyaṃ pratyekaṃ karṣamātrakam // | Kontext |
| RRÅ, V.kh., 6, 40.1 |
| kūpikāṃ ca mṛdā lepya sarvatrāṅgulamātrakam / | Kontext |
| RRÅ, V.kh., 7, 16.3 |
| eteṣvekena tadgolaṃ lepyamaṅgulamātrakam // | Kontext |
| RRÅ, V.kh., 7, 114.1 |
| bāhye tu mṛttikā lepyā sarvato'ṅgulamātrakam / | Kontext |
| ŚdhSaṃh, 2, 12, 16.2 |
| nimbūrasairnimbapatrarasairvā yāmamātrakam // | Kontext |
| ŚdhSaṃh, 2, 12, 284.2 |
| tataḥ prātarlihetkṣaudraghṛtābhyāṃ kolamātrakam // | Kontext |