| ÅK, 1, 26, 180.2 |
| śaṇatvak ca samāyuktā mūṣā vajropamā matā // | Kontext |
| ÅK, 2, 1, 86.2 |
| ūrdhvalagnaṃ śilāsattvaṃ bālārkasadṛśopamam // | Kontext |
| BhPr, 1, 8, 62.1 |
| tāramākṣikamanyattu tadbhavedrajatopamam / | Kontext |
| BhPr, 2, 3, 73.1 |
| viṣopamaṃ raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca / | Kontext |
| BhPr, 2, 3, 133.1 |
| bhavetkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet / | Kontext |
| KaiNigh, 2, 36.1 |
| anyattārodbhavaṃ śubhraṃ tārajaṃ rajatopamam / | Kontext |
| RAdhy, 1, 52.1 |
| tāvat saṃmardayed yāvat pīṭhī syān mṛkṣaṇopamā / | Kontext |
| RAdhy, 1, 323.2 |
| kṣiptvādho jvālayettāvadyāvattailopamo bhavet // | Kontext |
| RAdhy, 1, 383.2 |
| ataḥ prāgeva saṃśuddhā haritālāmṛtopamā // | Kontext |
| RArṇ, 1, 53.1 |
| rasavīryavipāke ca sūtakastvamṛtopamaḥ / | Kontext |
| RArṇ, 7, 136.2 |
| prativāpena lohāni drāvayet salilopamam // | Kontext |
| RArṇ, 7, 145.2 |
| nirmalāni ca jāyante harabījopamāni ca // | Kontext |
| RājNigh, 13, 31.2 |
| hemopamā śubhā svacchā janyā rītiḥ prakīrtitā // | Kontext |
| RCint, 3, 195.2 |
| vajravaikrāntajīrṇaṃ tu bhakṣayetsarṣapopamam // | Kontext |
| RCint, 6, 68.2 |
| adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaviṣopamam // | Kontext |
| RCint, 8, 137.2 |
| paścādayasaścūrṇaṃ ślakṣṇaṃ paṅkopamaṃ kuryāt // | Kontext |
| RCint, 8, 150.2 |
| mṛdu madhyam ardhacūrṇaṃ sikatāpuñjopamaṃ tu kharam // | Kontext |
| RCūM, 10, 1.2 |
| tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni // | Kontext |
| RCūM, 12, 9.1 |
| rūkṣāṅgaṃ nirjalaṃ śyāmaṃ tāmrābhaṃ lavaṇopamam / | Kontext |
| RCūM, 13, 64.2 |
| dadāti paramāṃ puṣṭiṃ balaṃ bhīmabalopamam / | Kontext |
| RCūM, 15, 24.2 |
| kañcukāḥ sapta sūtasya tābhiḥ sūto viṣopamaḥ // | Kontext |
| RHT, 16, 17.1 |
| kṛtvāṣṭāṃgulamūṣāṃ dhūrtakusumopamāṃ dṛḍhāṃ ślakṣṇām / | Kontext |
| RKDh, 1, 1, 7.8 |
| kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet // | Kontext |
| RKDh, 1, 1, 8.2 |
| pālyāṃ dvyaṅgulavistṛtaśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca kathitaḥ khalvottamaḥ siddhaye // | Kontext |
| RKDh, 1, 1, 232.1 |
| tanmadhye bhūrjapatraṃ tu kuṭṭitaṃ cāñjanopamam / | Kontext |
| RMañj, 2, 22.1 |
| pakvaṃ saṃjāyate bhasma dāḍimīkusumopamam / | Kontext |
| RMañj, 5, 25.2 |
| aruciścittasantāpa ete doṣā viṣopamāḥ // | Kontext |
| RMañj, 5, 69.2 |
| adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaṃ viṣopamam // | Kontext |
| RMañj, 6, 279.1 |
| bhasma kuryādrasendrasya navārkakiraṇopamam / | Kontext |
| RPSudh, 1, 28.2 |
| sūtake kaṃcukāḥ sapta tataścaiva viṣopamāḥ // | Kontext |
| RPSudh, 3, 34.1 |
| supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ / | Kontext |
| RPSudh, 5, 36.2 |
| tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param // | Kontext |
| RPSudh, 5, 128.2 |
| tadā sīsopamaṃ satvaṃ patatyeva na saṃśayaḥ // | Kontext |
| RPSudh, 7, 49.2 |
| yajñopavītopamaśuddhareṣās tisraśca saṃdarśayatīha śubhrāḥ // | Kontext |
| RRÅ, R.kh., 2, 30.2 |
| cullyopari paced vahnau bhasma syādaruṇopamam // | Kontext |
| RRÅ, R.kh., 4, 36.2 |
| tato bhinnastu saṃgrāhyo baddhaḥ syāddāḍimopamam / | Kontext |
| RRÅ, R.kh., 4, 47.1 |
| mādhuryagauravopetaḥ tejasā bhāskaropamaḥ / | Kontext |
| RRÅ, V.kh., 1, 27.2 |
| bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā // | Kontext |
| RRÅ, V.kh., 13, 41.0 |
| ūrdhvalagnaṃ śilāsattvaṃ bālārkakiraṇopamam // | Kontext |
| RRÅ, V.kh., 13, 43.2 |
| śilāvad grāhayetsattvaṃ tālakātsphaṭikopamam // | Kontext |
| RRÅ, V.kh., 18, 139.1 |
| dattvā dattvā dhametkhoṭaṃ jāyate bhāskaropamam / | Kontext |
| RRÅ, V.kh., 19, 118.3 |
| tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ // | Kontext |
| RRÅ, V.kh., 19, 119.2 |
| piṣṭvātha vaṭikāḥ kāryā śoṣyāḥ syuḥ kuṃkumopamāḥ // | Kontext |
| RRÅ, V.kh., 20, 112.2 |
| loṇavatsphuṭito dhāturmṛduḥ syāt sikthakopamaḥ // | Kontext |
| RRS, 11, 74.1 |
| kajjalī rasagandhotthā suślakṣṇā kajjalopamā / | Kontext |
| RRS, 11, 117.2 |
| cullyopari pacec cāhni bhasma syāllavaṇopamam // | Kontext |
| RRS, 4, 16.1 |
| rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam / | Kontext |
| RRS, 4, 33.2 |
| sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram // | Kontext |
| RRS, 9, 81.2 |
| pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye // | Kontext |
| RSK, 1, 31.1 |
| raktavarṇaṃ bhavedbhasma dāḍimīkusumopamam / | Kontext |
| RSK, 2, 62.1 |
| mṛtaṃ niścandratāṃ yātamaruṇaṃ cāmṛtopamam / | Kontext |
| ŚdhSaṃh, 2, 11, 97.2 |
| bhūyātkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet // | Kontext |