| RAdhy, 1, 94.2 |
| madhukaṃsārive tiktā trāyantī candanāmṛtā // | Kontext |
| RArṇ, 11, 127.1 |
| vajrakandaṃ vajralatā meṣaśṛṅgyamṛtāyasam / | Kontext |
| RArṇ, 6, 98.1 |
| amṛtākandatimirabījatvakkṣīraveṣṭitam / | Kontext |
| RCint, 3, 206.1 |
| sakaṇāmamṛtāṃ bhuktvā male baddhe svapenniśi / | Kontext |
| RCint, 8, 236.1 |
| samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ cekṣuram / | Kontext |
| RCūM, 13, 32.1 |
| amṛtāmbusamāyuktaiḥ śilāgandhakatālakaiḥ / | Kontext |
| RMañj, 6, 42.2 |
| kṣudrāmṛtājayantībhir munibrāhmīsutiktakaiḥ // | Kontext |
| RMañj, 6, 150.2 |
| lodhraprativiṣāmustādhātakīndrayavāmṛtāḥ // | Kontext |
| RMañj, 6, 254.2 |
| yuktyā sarvaṃ vimardyāthāmṛtāsvarasabhāvitāḥ // | Kontext |
| RMañj, 6, 310.1 |
| samyaṅmāritamabhrakaṃ kaṭphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ kṣūrakam / | Kontext |
| RRÅ, R.kh., 2, 19.1 |
| cakramardo'mṛtākandaṃ kākamācī ravipriyā / | Kontext |
| RRÅ, R.kh., 9, 9.1 |
| raktamālā haṃsapādo gojihvā triphalāmṛtā / | Kontext |
| RRÅ, V.kh., 18, 6.1 |
| vajrakaṃdāmṛtā guṃjā dravairmardyaṃ ca pūrvavat / | Kontext |
| RRS, 11, 58.1 |
| cakramardo 'mṛtā kandaḥ sūryāvarteṣu puṅkhikā / | Kontext |
| ŚdhSaṃh, 2, 12, 157.2 |
| kākamācīkuraṇṭotthadravair sahadevyamṛtānīlīnirguṇḍīcitrajaistathā // | Kontext |
| ŚdhSaṃh, 2, 12, 163.2 |
| amṛtā padmakaṃ kṣaudraṃ viśvaṃ tulyāṃśacūrṇitam // | Kontext |
| ŚdhSaṃh, 2, 12, 169.1 |
| rāmāmṛtādevadāruśuṇṭhīvātārijaṃ śṛtam / | Kontext |
| ŚdhSaṃh, 2, 12, 250.2 |
| lodhraprativiṣāmustadhātakīndrayavāmṛtāḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 280.2 |
| vāsāmṛtācitrakaṇārasair bhāvyaṃ kramāttridhā // | Kontext |