| ÅK, 1, 26, 190.2 |
| samāṃśastatsamastaṃ tu chāgīdugdhena mardayet // | Kontext |
| ÅK, 2, 1, 365.1 |
| etaiḥ samastair vyastairvā ḍolāyantre dinatrayam / | Kontext |
| BhPr, 2, 3, 41.1 |
| vālukābhiḥ samastāṅgaṃ garte mūṣāṃ rasānvitām / | Kontext |
| BhPr, 2, 3, 143.2 |
| yadā viśuddhaṃ jalamevamūrdhvaṃ kṛṣṇaṃ samastaṃ malametyadhastāt / | Kontext |
| BhPr, 2, 3, 151.2 |
| etatsamastaṃ vyastaṃ vā pūrvāmlenaiva peṣayet // | Kontext |
| RAdhy, 1, 104.2 |
| etāḥ samastā vyastā vā deyā saptadaśādhikāḥ // | Kontext |
| RAdhy, 1, 247.1 |
| samastaṃ ca parito vastramṛtsnayā / | Kontext |
| RArṇ, 12, 51.2 |
| samastaṃ jāyate hema kūṣmāṇḍakusumaprabham // | Kontext |
| RArṇ, 15, 1.3 |
| ājñāpaya samastaṃ tu rasarājasya bandhanam // | Kontext |
| RArṇ, 15, 161.1 |
| ebhir vyastaiḥ samastairvā piṣṭīṃ kṛtvā same samām / | Kontext |
| RArṇ, 7, 90.2 |
| ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ / | Kontext |
| RCint, 3, 176.2 |
| viśuddhagandhādibhirīṣadagninā samastam aśnātyaśanīyam īśajaḥ // | Kontext |
| RCint, 6, 51.2 |
| evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet // | Kontext |
| RCint, 7, 123.2 |
| samastabījacūrṇaṃ yaduktānuktaṃ pṛthakpṛthak / | Kontext |
| RCint, 8, 28.2 |
| samastagadakhaṇḍanaḥ pracurarogapañcānanaḥ / | Kontext |
| RCint, 8, 29.2 |
| trighasraṃ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam // | Kontext |
| RCūM, 13, 78.1 |
| harantyalakṣmīṃ satataṃ samastān duṣkarmajātān iha sarvarogān / | Kontext |
| RCūM, 15, 3.2 |
| māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ // | Kontext |
| RKDh, 1, 1, 177.1 |
| narakeśāḥ samastaistu chāgīkṣīreṇa peṣayet / | Kontext |
| RKDh, 1, 2, 44.2 |
| triśaḥ samastam athavā prākkṛtaṃ sthāpayetpunaḥ / | Kontext |
| RRÅ, R.kh., 2, 20.2 |
| etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ // | Kontext |
| RRÅ, R.kh., 3, 41.1 |
| etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ / | Kontext |
| RRÅ, V.kh., 1, 63.1 |
| svarṇakāropakaraṇaṃ samastatulanāni ca / | Kontext |
| RRÅ, V.kh., 11, 1.1 |
| siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā / | Kontext |
| RRÅ, V.kh., 11, 9.2 |
| etat samastaṃ vyastaṃ vā pūrvāmlenaiva mardayet // | Kontext |
| RRÅ, V.kh., 11, 16.2 |
| vyastānāṃ vā samastānāṃ drāvaiścaiṣāṃ vimardayet // | Kontext |
| RRÅ, V.kh., 11, 22.2 |
| nīlī caiṣāṃ samastānāṃ vyastānāṃ ca dravairdinam // | Kontext |
| RRÅ, V.kh., 12, 55.0 |
| etāḥ samastā vyastā vā coktasthāne niyojayet // | Kontext |
| RRÅ, V.kh., 13, 9.1 |
| etadvyastaṃ samastaṃ vā yāmamātreṇa piṇḍitam / | Kontext |
| RRÅ, V.kh., 15, 1.2 |
| jāritasya narapāradasya vai tatsamastamadhunā nigadyate // | Kontext |
| RRÅ, V.kh., 16, 15.2 |
| tridinaṃ mardayed gāḍhaṃ tatsamastaṃ samuddhṛtam // | Kontext |
| RRÅ, V.kh., 17, 59.1 |
| tatsamastaṃ vicūrṇyātha drute lohe pravāpayet / | Kontext |
| RRÅ, V.kh., 17, 73.2 |
| tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat // | Kontext |
| RRÅ, V.kh., 2, 34.1 |
| etatsamastaṃ vyastaṃ vā yathālābhaṃ supiṇḍitam / | Kontext |
| RRÅ, V.kh., 3, 16.2 |
| vyastaṃ vātha samastaṃ vā yathālābhaṃ niyojayet // | Kontext |
| RRÅ, V.kh., 3, 28.1 |
| etatsamastaṃ vyastaṃ vā yathālābhaṃ sucūrṇayet / | Kontext |
| RRÅ, V.kh., 3, 92.1 |
| etaiḥ samastairvyastairvā dolāyantre dinatrayam / | Kontext |
| RRÅ, V.kh., 7, 16.2 |
| vyastaṃ vātha samastaṃ vā nigaḍo'yaṃ mahottamaḥ / | Kontext |