| RArṇ, 7, 127.2 | 
	| mayūragṛdhramārjāraviṣṭhā ca samabhāgakam // | Kontext | 
	| RKDh, 1, 1, 176.3 | 
	| lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam // | Kontext | 
	| RMañj, 6, 317.2 | 
	| ūṣaṇaṃ pañcabhāgaṃ syādamṛtaṃ ca dvibhāgakam // | Kontext | 
	| RPSudh, 7, 38.2 | 
	| aṣṭabhāgamiha tārakaṃ kuru sūtamatra samabhāgakaṃ sadā // | Kontext | 
	| RPSudh, 7, 39.2 | 
	| vaikrāṃtabhasmātra tathāṣṭabhāgakaṃ ṣaḍeva bhāgā hi balervidheyāḥ // | Kontext | 
	| RRÅ, R.kh., 2, 43.2 | 
	| lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam // | Kontext | 
	| RRÅ, V.kh., 13, 19.1 | 
	| dhānyābhraṃ daśabhāgaṃ syāt śuddhanāgaṃ tribhāgakam / | Kontext | 
	| RRÅ, V.kh., 13, 61.2 | 
	| rajanīgṛhadhūmaṃ ca daśānāmekabhāgakam // | Kontext | 
	| RRÅ, V.kh., 14, 42.1 | 
	| tāraṃ syādaṣṭānavatibhāgāḥ svarṇasya bhāgakam / | Kontext | 
	| RRÅ, V.kh., 14, 101.2 | 
	| etadbījaṃ samaṃ jāryaṃ pratyekaṃ daśabhāgakam // | Kontext | 
	| RRÅ, V.kh., 14, 102.1 | 
	| baṃgaṃ śvetābhrasattvaṃ ca pratyekaṃ daśabhāgakam / | Kontext | 
	| RRÅ, V.kh., 15, 28.1 | 
	| śilāgaṃdhaviṣāṇāṃ ca trayāṇāmekabhāgakam / | Kontext | 
	| RRÅ, V.kh., 16, 99.1 | 
	| ṣaḍbhāgaṃ capalācūrṇaṃ tāraṃ syātsaptabhāgakam / | Kontext | 
	| RRÅ, V.kh., 20, 79.2 | 
	| etattāmraṃ dviṣaḍbhāgaṃ tāraṃ ṣoḍaśabhāgakam // | Kontext | 
	| RRÅ, V.kh., 4, 127.1 | 
	| navabhāgaṃ tāmracūrṇaṃ nāgaṃ ca navabhāgakam / | Kontext | 
	| RRÅ, V.kh., 8, 16.1 | 
	| sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam / | Kontext | 
	| RRÅ, V.kh., 8, 104.1 | 
	| ityevaṃ mardayennāgaṃ kāntalohāṣṭabhāgakam / | Kontext |