| ÅK, 1, 26, 108.2 |
| haṃsapākaḥ samākhyāto yantraṃ tadvārtikottamaiḥ // | Kontext |
| BhPr, 1, 8, 173.1 |
| puruṣāste samākhyātā rekhābinduvivarjitāḥ / | Kontext |
| BhPr, 1, 8, 184.3 |
| veṇurete samākhyātāstajjñairmauktikayonayaḥ / | Kontext |
| BhPr, 2, 3, 30.2 |
| govaraṃ tatsamākhyātaṃ variṣṭhaṃ rasasādhane // | Kontext |
| RArṇ, 10, 26.1 |
| jāraṇā tatsamākhyātā tadevaṃ copalabhyate / | Kontext |
| RArṇ, 16, 90.1 |
| guhyādguhyaṃ samākhyātaṃ vātārisnehasaṃyutam / | Kontext |
| RArṇ, 17, 116.2 |
| vidhireṣa samākhyātastārakarmaṇi pūjitaḥ // | Kontext |
| RCint, 3, 74.2 |
| haṃsapākaṃ samākhyātaṃ yantraṃ tadvārttikottamaiḥ // | Kontext |
| RCint, 7, 51.2 |
| puruṣāste samākhyātā rekhābinduvivarjitāḥ // | Kontext |
| RCint, 8, 93.1 |
| śaṅkareṇa samākhyāto yakṣarājānukampayā / | Kontext |
| RKDh, 1, 1, 42.1 |
| etad budhaiḥ samākhyātaṃ yantraṃ pātālasaṃjñakam / | Kontext |
| RKDh, 1, 1, 78.2 |
| haṃsapākaṃ samākhyātaṃ tad yantraṃ vārttikottamaiḥ // | Kontext |
| RKDh, 1, 1, 91.2 |
| etad budhaiḥ samākhyātaṃ vālukāyantrasaṃjñakam // | Kontext |
| RKDh, 1, 1, 133.2 |
| yantrametatsamākhyātaṃ tiryakpātanasaṃjñakam // | Kontext |
| RKDh, 1, 1, 150.2 |
| samākhyātaṃ rasācāryai rasasiddhapradāyakam // | Kontext |
| RKDh, 1, 1, 165.2 |
| yantrametat samākhyātaṃ bhiṣajāṃ sukhahetave // | Kontext |
| RMañj, 3, 17.2 |
| puruṣāste samākhyātā rekhābinduvivarjitāḥ // | Kontext |
| RMañj, 4, 4.1 |
| kandākāraṃ samākhyātaṃ kālakūṭaṃ mahāviṣam / | Kontext |
| RMañj, 6, 21.1 |
| triśūlī yā samākhyātā tanmūlaṃ kvāthayed īṣaddhiṅgusamāyuktaṃ kākiṇī citrakaṃ vacā / | Kontext |
| RPSudh, 1, 10.1 |
| auṣadhīnāṃ samākhyātā bhedāścatvāra eva ca / | Kontext |
| RRÅ, R.kh., 2, 45.2 |
| vajramūṣā samākhyātā samyak pāradamārikā // | Kontext |
| RRÅ, R.kh., 5, 19.2 |
| puruṣāste samākhyātā rekhābinduvivarjitāḥ // | Kontext |
| RRÅ, R.kh., 8, 2.1 |
| upalauhāḥ samākhyātā maṇḍūrolauhakiṭṭakam / | Kontext |
| RRÅ, R.kh., 9, 66.1 |
| maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet / | Kontext |
| RRÅ, V.kh., 20, 62.2 |
| siddhayogaḥ samākhyātaḥ samyagdṛṣṭvā gurormukhāt // | Kontext |
| RRÅ, V.kh., 3, 3.2 |
| puruṣāste samākhyātā rekhābinduvivarjitāḥ // | Kontext |
| RRÅ, V.kh., 8, 23.2 |
| bālā nāma samākhyātā kaṭyā dhūlīsamā tathā // | Kontext |
| RRS, 10, 68.0 |
| kṣāratrayaṃ samākhyātaṃ yavasarjikaṭaṅkaṇam // | Kontext |
| RRS, 5, 150.3 |
| maṇḍūro'yaṃ samākhyātaścūrṇaṃ ślakṣṇaṃ prayojayet // | Kontext |
| RRS, 9, 32.2 |
| haṃsapākaṃ samākhyātaṃ yantraṃ tad vārttikottamaiḥ // | Kontext |