| RCint, 3, 214.2 |
| badaraṃ nārikelaṃ ca sahakāraṃ suvarcalam // | Kontext |
| RRÅ, R.kh., 3, 15.1 |
| suvarcalamajāmūtraiḥ kvāthyaṃ yāmacatuṣṭayam / | Kontext |
| RRÅ, V.kh., 10, 61.1 |
| vyoṣaṃ gaṃdhakaṃ kāsīsaṃ svarṇapuṣpī suvarcalam / | Kontext |
| RRÅ, V.kh., 15, 13.2 |
| ṭaṃkaṇaṃ ca yavakṣāraṃ kāsīsaṃ ca suvarcalam // | Kontext |
| RRÅ, V.kh., 17, 16.2 |
| mardayedbhāvayed gharme tato dārvī suvarcalam // | Kontext |
| RRÅ, V.kh., 17, 20.1 |
| vajravallīdravairmardyaṃ dhānyābhraṃ sasuvarcalam / | Kontext |
| RRÅ, V.kh., 19, 58.1 |
| āranālaṃ palaikaṃ tu dviniṣkaṃ ca suvarcalam / | Kontext |
| RRÅ, V.kh., 19, 59.3 |
| suvarcalaṃ bhavettāvan nātra kāryā vicāraṇā // | Kontext |
| RRÅ, V.kh., 2, 8.2 |
| sāmudraṃ saindhavaṃ kācaṃ cullikā ca suvarcalam // | Kontext |
| RRÅ, V.kh., 7, 85.1 |
| gaṃdhakasya trayo bhāgā gaṃdhatulyaṃ suvarcalam / | Kontext |