| BhPr, 2, 3, 64.1 | 
	|   kramavṛddhyāgninā samyag yāvadyāmacatuṣṭayam / | Kontext | 
	| BhPr, 2, 3, 187.1 | 
	|   agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam / | Kontext | 
	| BhPr, 2, 3, 191.1 | 
	|   śuddhasūtasya gṛhṇīyād bhiṣagbhāgacatuṣṭayam / | Kontext | 
	| BhPr, 2, 3, 195.1 | 
	|   agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam / | Kontext | 
	| RAdhy, 1, 187.1 | 
	|   sauvarcalamajāmūtraiḥ kvāthaṃ yāmacatuṣṭayam / | Kontext | 
	| RAdhy, 1, 188.2 | 
	|   jambīrotthadravair bhāvyaṃ pṛthak yāmacatuṣṭayam // | Kontext | 
	| RAdhy, 1, 220.1 | 
	|   sarjikāyāśca gadyāṇe milite syāccatuṣṭayam / | Kontext | 
	| RAdhy, 1, 240.2 | 
	|   śilayā mṛtanāgāṣṭau thūthābhāgacatuṣṭayam // | Kontext | 
	| RAdhy, 1, 388.2 | 
	|   jvālanīyo haṭho vahniryāvadyāmacatuṣṭayam // | Kontext | 
	| RArṇ, 10, 15.1 | 
	|   catuṣṭayī gatistasya nipuṇena tu labhyate / | Kontext | 
	| RArṇ, 11, 69.1 | 
	|   krameṇānena dolāyāṃ cāryaṃ grāsacatuṣṭayam / | Kontext | 
	| RArṇ, 14, 161.1 | 
	|   kāntaṃ vajraṃ tathā guñjā gandhakaṃ ca catuṣṭayam / | Kontext | 
	| RArṇ, 16, 37.2 | 
	|   tāmrasya nava bhāgāḥ syur ārabhāgacatuṣṭayam // | Kontext | 
	| RArṇ, 16, 39.2 | 
	|   tīkṣṇadvayaṃ triśulvaṃ ca hematāpyacatuṣṭayam // | Kontext | 
	| RArṇ, 17, 44.1 | 
	|   bhujaṃgasya ca śulvasya pṛthagaṃśacatuṣṭayam / | Kontext | 
	| RArṇ, 8, 6.1 | 
	|   rasake saptasāhasraṃ kaṅkuṣṭhe tu catuṣṭayam / | Kontext | 
	| RCint, 3, 61.1 | 
	|   sauvarcalamajāmūtrair bhāvyaṃ yāmacatuṣṭayam / | Kontext | 
	| RCint, 3, 62.2 | 
	|   jambīrotthadravair bhāvyaṃ pṛthagyāmacatuṣṭayam // | Kontext | 
	| RCint, 3, 106.1 | 
	|   krameṇānena dolāyāṃ jāryaṃ grāsacatuṣṭayam / | Kontext | 
	| RCint, 8, 2.0 | 
	|   tatraślokacatuṣṭayaṃ prāgadhigantavyam // | Kontext | 
	| RCūM, 13, 22.1 | 
	|   vimardya luṅgatoyena yāvaddinacatuṣṭayam / | Kontext | 
	| RMañj, 6, 10.2 | 
	|   dravairbhāvyaṃ tataḥ śoṣyaṃ deyaṃ guñjācatuṣṭayam // | Kontext | 
	| RMañj, 6, 14.2 | 
	|   bhāṇḍe lavaṇapūrṇe ca pacedyāmacatuṣṭayam // | Kontext | 
	| RMañj, 6, 15.2 | 
	|   guñjācatuṣṭayaṃ cāsya maricairbhakṣayedbhiṣak // | Kontext | 
	| RMañj, 6, 31.2 | 
	|   guñjācatuṣṭayaṃ cāsya pippalīmadhusaṃyutam // | Kontext | 
	| RMañj, 6, 60.1 | 
	|   vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam / | Kontext | 
	| RMañj, 6, 61.1 | 
	|   guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet / | Kontext | 
	| RMañj, 6, 92.1 | 
	|   guñjācatuṣṭayaṃ cāsyā navajvaraharaḥ paraḥ / | Kontext | 
	| RMañj, 6, 253.1 | 
	|   sārdhaikaṃ brahmaputrasya maricasya catuṣṭayam / | Kontext | 
	| RMañj, 6, 320.1 | 
	|   śuddhaṃ sūtaṃ samaṃ gandhaṃ mardyaṃ yāmacatuṣṭayam / | Kontext | 
	| RPSudh, 1, 53.1 | 
	|   tasyopari jalādhānaṃ kāryaṃ yāmacatuṣṭayam / | Kontext | 
	| RPSudh, 3, 1.2 | 
	|   sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam // | Kontext | 
	| RPSudh, 3, 2.2 | 
	|   niyatayāmacatuṣṭayamamlake ghanarase samabhāgaviloḍitaḥ // | Kontext | 
	| RPSudh, 3, 4.1 | 
	|   niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet / | Kontext | 
	| RPSudh, 3, 19.1 | 
	|   vimalanāgavaraikavibhāgikaṃ harajabhāgacatuṣṭayamiśritam / | Kontext | 
	| RPSudh, 3, 33.2 | 
	|   tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam // | Kontext | 
	| RPSudh, 4, 27.1 | 
	|   bhāgamekaṃ tu rajataṃ sūtabhāgacatuṣṭayam / | Kontext | 
	| RPSudh, 4, 39.1 | 
	|   sthālīmadhye nirundhyātha pacedyāmacatuṣṭayam / | Kontext | 
	| RPSudh, 7, 22.1 | 
	|   śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ / | Kontext | 
	| RRÅ, R.kh., 3, 15.1 | 
	|   suvarcalamajāmūtraiḥ kvāthyaṃ yāmacatuṣṭayam / | Kontext | 
	| RRÅ, R.kh., 3, 16.2 | 
	|   jambīrotthair dravair bhāvyaṃ pṛthagyāmaṃ catuṣṭayam // | Kontext | 
	| RRÅ, R.kh., 3, 29.1 | 
	|   rasairniyāmakair mardyo dṛḍhaṃ yāmacatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 10, 41.1 | 
	|   etaddvaṃdvavibhāgaṃ syātpūrvakvāthacatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 12, 39.1 | 
	|   ruddhvādhaḥ pūrvavatpacyādevaṃ vāracatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 14, 14.2 | 
	|   jārayetpūrvayogena hyevaṃ grāsacatuṣṭayam // | Kontext | 
	| RRÅ, V.kh., 14, 50.1 | 
	|   paced gajapuṭe'pyevaṃ deyaṃ puṭacatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 14, 50.2 | 
	|   vṛścikālyā dravairevaṃ tadvatpuṭacatuṣṭayam // | Kontext | 
	| RRÅ, V.kh., 14, 51.1 | 
	|   kuṃkumasurasenaiva tadvatpuṭacatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 16, 44.2 | 
	|   vyāghrīkaṃdadravaiścāśvamūtrairyāmacatuṣṭayam // | Kontext | 
	| RRÅ, V.kh., 18, 72.1 | 
	|   tridhā sāryaṃ punarjāryam evaṃ vāracatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 19, 81.1 | 
	|   nārikelātphalarasaṃ grāhyaṃ bhāgacatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 20, 23.2 | 
	|   mardyamunmattakadrāvaiḥ khalve yāmacatuṣṭayam // | Kontext | 
	| RRÅ, V.kh., 20, 25.1 | 
	|   mardyam unmattakadrāvair dṛḍhaṃ yāmacatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 4, 126.2 | 
	|   tīkṣṇaṃ dvayaṃ trayaṃ ghoṣamāraṃ bhāgacatuṣṭayam // | Kontext | 
	| RRÅ, V.kh., 5, 31.2 | 
	|   ṭaṅkaṇaṃ ca tathaikaikaṃ yojyaṃ niṣkacatuṣṭayam // | Kontext | 
	| RRÅ, V.kh., 6, 31.1 | 
	|   krameṇa bhāvayedevaṃ gharme dinacatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 6, 60.1 | 
	|   tatkhoṭaṃ bhāgamekaṃ tu śuddhatāmraṃ catuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 7, 66.1 | 
	|   gopittena tu tatsarvaṃ mardyaṃ yāmacatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 7, 105.1 | 
	|   mardayedamlayogena tasya bhāgacatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 7, 118.2 | 
	|   andhitaṃ bhūdhare pacyādyāvadyāmacatuṣṭayam // | Kontext | 
	| RRÅ, V.kh., 8, 130.2 | 
	|   vajridugdhaiḥ samaṃ mardyaṃ khalve yāmacatuṣṭayam // | Kontext | 
	| RRÅ, V.kh., 9, 89.1 | 
	|   amlavargeṇa tatsarvaṃ mardyaṃ yāmacatuṣṭayam / | Kontext | 
	| RRS, 11, 7.2 | 
	|   syātkolatritayaṃ tolaḥ karṣo niṣkacatuṣṭayam // | Kontext | 
	| RRS, 5, 59.2 | 
	|   mukhe śarāvakaṃ dattvā vahniṃ yāmacatuṣṭayam // | Kontext | 
	| ŚdhSaṃh, 2, 11, 33.1 | 
	|   kramavṛddhāgninā samyagyāvadyāmacatuṣṭayam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 270.2 | 
	|   drākṣāpippalavandākaṃ varī parṇīcatuṣṭayam // | Kontext |