| RAdhy, 1, 474.1 |
| yasyāḥ śuddhāvubhau pakṣau prasūtā cottame kule / | Kontext |
| RArṇ, 12, 151.2 |
| caṇakasyeva pattrāṇi suprasūtāni lakṣayet // | Kontext |
| RCūM, 13, 78.2 |
| āyuṣyakārīṇi hitāni sarvaratnaprasūtāni rasāyanāni // | Kontext |
| RPSudh, 6, 56.1 |
| vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt / | Kontext |
| RRÅ, R.kh., 3, 25.1 |
| ādiprasūtagor jātajarāyoścūrṇapūritaḥ / | Kontext |
| RRÅ, V.kh., 19, 33.2 |
| prasūtāyā mahiṣyāstu pañcame divase haret // | Kontext |
| RRÅ, V.kh., 19, 38.2 |
| kṣīraiḥ sadyaḥprasūtāyā eḍāyā mardayed dṛḍham // | Kontext |