| BhPr, 1, 8, 1.2 | 
	| sīsaṃ lauhaṃ ca saptaite dhātavo girisambhavāḥ // | Kontext | 
	| BhPr, 1, 8, 24.2 | 
	| lauhanāgojjhitaṃ tāmraṃ māraṇāya praśasyate // | Kontext | 
	| BhPr, 1, 8, 25.2 | 
	| lauhanāgayutaṃ ceti śulbaṃ duṣṭaṃ prakīrtitam // | Kontext | 
	| BhPr, 1, 8, 46.2 | 
	| lauhe syuryatra sūkṣmāṇi tatsāramabhidhīyate / | Kontext | 
	| BhPr, 1, 8, 85.1 | 
	| lauhaṃ jaṭāyupakṣābhaṃ tattiktaṃ lavaṇaṃ bhavet / | Kontext | 
	| BhPr, 2, 3, 89.2 | 
	| nānārujānāṃ ca tathā prakopaṃ kuryācca hṛllāsamaśuddhalauham // | Kontext | 
	| BhPr, 2, 3, 91.2 | 
	| evaṃ lauhasya patrāṇāṃ viśuddhiḥ samprajāyate // | Kontext | 
	| BhPr, 2, 3, 92.1 | 
	| śuddhaṃ lauhabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ / | Kontext | 
	| BhPr, 2, 3, 94.3 | 
	| evaṃ saptapuṭair mṛtyuṃ lauhacūrṇamavāpnuyāt // | Kontext | 
	| BhPr, 2, 3, 97.1 | 
	| dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ / | Kontext | 
	| BhPr, 2, 3, 102.1 | 
	| lauhaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru / | Kontext | 
	| BhPr, 2, 3, 105.2 | 
	| madyamamlarasaṃ caiva varjayellauhasevakaḥ // | Kontext | 
	| BhPr, 2, 3, 109.1 | 
	| cālayellauhaje pātre yāvatpātraṃ sulohitam / | Kontext | 
	| RArṇ, 15, 33.2 | 
	| dehalohakaro yaśca pārado lauhavat priye // | Kontext | 
	| RArṇ, 9, 7.2 | 
	| ekaikameva paryāptaṃ lauhacūrṇasya jāraṇe // | Kontext | 
	| RCint, 3, 139.2 | 
	| bandhaśca sāralauhe krāmaṇamatha nāgavaṅgagatam // | Kontext | 
	| RCint, 3, 142.1 | 
	| sarvair ebhir lauhair mākṣikamṛditair drutaistathā garbhe / | Kontext | 
	| RCint, 3, 150.1 | 
	| rajjubhir bhekaraṅgādyaiḥ stambhayoḥ sāralauhayoḥ / | Kontext | 
	| RCint, 3, 155.1 | 
	| drutadardurapūtilauhatāpaḥ kurute hiṅgulakhaṇḍapakṣakhaṇḍam / | Kontext | 
	| RCint, 3, 167.1 | 
	| lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ / | Kontext | 
	| RCint, 6, 18.1 | 
	| khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam / | Kontext | 
	| RCint, 6, 38.1 | 
	| na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā / | Kontext | 
	| RCint, 6, 39.1 | 
	| capalena vinā lauhaṃ yaḥ karoti pumāniha / | Kontext | 
	| RCint, 6, 55.1 | 
	| lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale / | Kontext | 
	| RCint, 6, 58.2 | 
	| triphalādir amṛtasāralauhe vakṣyate // | Kontext | 
	| RCint, 6, 63.1 | 
	| sarvametanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ / | Kontext | 
	| RCint, 6, 65.1 | 
	| madhvājyaṃ mṛtalauhaṃ ca sarūpyaṃ sampuṭe kṣipet / | Kontext | 
	| RCint, 6, 65.3 | 
	| tadā lauhaṃ mṛtaṃ vidyādanyathā mārayetpunaḥ // | Kontext | 
	| RCint, 6, 66.1 | 
	| gandhakenotthitaṃ lauhaṃ tulyaṃ khalve vimardayet / | Kontext | 
	| RCint, 6, 66.3 | 
	| ityevaṃ sarvalauhānāṃ kartavyeyaṃ nirutthitiḥ // | Kontext | 
	| RCint, 6, 67.2 | 
	| tāraṃ taddviguṇaṃ lauhamanyattu triguṇādhikam // | Kontext | 
	| RCint, 7, 70.1 | 
	| amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā / | Kontext | 
	| RCint, 7, 80.1 | 
	| bhṛṣṭaṭaṅkaṇatālasya lauhaparpaṭaveṣṭitā / | Kontext | 
	| RCint, 7, 81.2 | 
	| lauhapattryā bahirlepo bhaktāṅgārarasena ca // | Kontext | 
	| RCint, 8, 46.3 | 
	| pratilauhaṃ sūtatulyamaṣṭalauhaṃ mṛtaṃ kṣipet // | Kontext | 
	| RCint, 8, 46.3 | 
	| pratilauhaṃ sūtatulyamaṣṭalauhaṃ mṛtaṃ kṣipet // | Kontext | 
	| RCint, 8, 52.1 | 
	| sūtabhasma caturbhāgaṃ lauhabhasma tathāṣṭakam / | Kontext | 
	| RCint, 8, 66.1 | 
	| dhmātaṃ nirvāpayettasmiṃllauhaṃ tattriphalārase / | Kontext | 
	| RCint, 8, 66.2 | 
	| yallauhaṃ na mṛtaṃ tatra pācyaṃ bhūyo'pi pūrvavat // | Kontext | 
	| RCint, 8, 98.1 | 
	| jīrṇe lauhe tvapatati cūrṇaṃ bhuñjīta siddhisārākhyam / | Kontext | 
	| RCint, 8, 98.2 | 
	| lauhavyāpannaśyati vivardhate jāṭharo vahṇiḥ // | Kontext | 
	| RCint, 8, 105.2 | 
	| lauhāttriguṇā triphalā grāhyā ṣaḍbhiḥ palairadhikā // | Kontext | 
	| RCint, 8, 106.2 | 
	| triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham // | Kontext | 
	| RCint, 8, 120.1 | 
	| kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat / | Kontext | 
	| RCint, 8, 120.2 | 
	| yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase // | Kontext | 
	| RCint, 8, 131.1 | 
	| yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa / | Kontext | 
	| RCint, 8, 132.1 | 
	| tadanu ghanalauhapātre kālāyasamudgareṇa saṃcūrṇya / | Kontext | 
	| RCint, 8, 133.2 | 
	| lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau // | Kontext | 
	| RCint, 8, 139.1 | 
	| kṣiptvātha lauhapātre mārde vā lauhamārdapātrābhyām / | Kontext | 
	| RCint, 8, 145.2 | 
	| lauhasya pākamadhunā nāgārjunaśiṣṭamabhidadhmaḥ // | Kontext | 
	| RCint, 8, 147.2 | 
	| saṃcālya lauhamayyā darvyā lagnaṃ samutpāṭya // | Kontext | 
	| RCint, 8, 149.1 | 
	| abhyaktadarvilauhaṃ sukhaduḥkhaskhalanayogi mṛdu madhyam / | Kontext | 
	| RCint, 8, 167.2 | 
	| suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam // | Kontext | 
	| RCint, 8, 169.1 | 
	| samamasṛṇāmalapātre lauhe lauhena mardayecca punaḥ / | Kontext | 
	| RCint, 8, 171.1 | 
	| svāhāntena vimardo bhavati phaḍantena lauhabalarakṣā / | Kontext | 
	| RCint, 8, 225.1 | 
	| lauhakiṭṭāyate vahnau vidhūmaṃ dahyate'mbhasi / | Kontext | 
	| RCint, 8, 230.1 | 
	| pūrvoktena vidhānena lauhaiścūrṇīkṛtaiḥ saha / | Kontext | 
	| RCint, 8, 269.1 | 
	| rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca / | Kontext | 
	| RCint, 8, 276.1 | 
	| gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena / | Kontext | 
	| RCint, 8, 278.1 | 
	| lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ / | Kontext | 
	| RCūM, 3, 7.1 | 
	| bhastrikāyugalaṃ tadvannalike vaṃśalauhayoḥ / | Kontext | 
	| RCūM, 4, 77.1 | 
	| drute vahnisthite lauhe viramyāṣṭanimeṣakam / | Kontext | 
	| RKDh, 1, 2, 8.2 | 
	| vakranālaiḥ ṣoḍaśabhistallauhādikriyāsu ca // | Kontext | 
	| RKDh, 1, 2, 46.2 | 
	| triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham // | Kontext | 
	| RKDh, 1, 2, 60.2 | 
	| yasya kṛte tallauhaṃ paktavyaṃ tasya śubhadivase / | Kontext | 
	| RRÅ, R.kh., 3, 30.1 | 
	| yāvat khoṭo bhavettattadrodhayellauhasampuṭe / | Kontext | 
	| RRÅ, R.kh., 3, 30.2 | 
	| harītakīṃ jale piṣṭvā lauhakiṭṭena mūṣikām // | Kontext | 
	| RRÅ, R.kh., 8, 2.1 | 
	| upalauhāḥ samākhyātā maṇḍūrolauhakiṭṭakam / | Kontext | 
	| RRÅ, R.kh., 8, 5.2 | 
	| śuddhānāṃ sarvalauhānāṃ māraṇe rītirīdṛśī // | Kontext | 
	| RRÅ, R.kh., 8, 10.2 | 
	| tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena // | Kontext | 
	| RRÅ, R.kh., 8, 82.1 | 
	| bharjayellauhaje pātre cālyamarjunadaṇḍakaiḥ / | Kontext | 
	| RRÅ, R.kh., 9, 1.1 | 
	| aśuddhamamṛtaṃ lauham āyurhānirujākaram / | Kontext | 
	| RRÅ, R.kh., 9, 2.4 | 
	| kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // | Kontext | 
	| RRÅ, R.kh., 9, 6.2 | 
	| tatkvāthe pādaśeṣe tu lauhasya patrapañcakam // | Kontext | 
	| RRÅ, R.kh., 9, 7.2 | 
	| evaṃ pralīyate doṣo girijo lauhasambhavaḥ // | Kontext | 
	| RRÅ, R.kh., 9, 8.1 | 
	| trividhaṃ lauhacūrṇaṃ vā gomūtraiḥ ṣaḍguṇaiḥ pacet / | Kontext | 
	| RRÅ, R.kh., 9, 10.1 | 
	| asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā / | Kontext | 
	| RRÅ, R.kh., 9, 11.1 | 
	| sarveṣvauṣadhakalpeṣu lauhakalpaṃ praśasyate / | Kontext | 
	| RRÅ, R.kh., 9, 11.2 | 
	| tasmāt sarvaṃ prayatnena lauhamādau vimārayet // | Kontext | 
	| RRÅ, R.kh., 9, 13.2 | 
	| tena lauhasya patrāṇi lepayetpalapañcakam // | Kontext | 
	| RRÅ, R.kh., 9, 18.2 | 
	| dantīpatraṃ dravaṃ yacca lauhacūrṇaṃ viloḍayet // | Kontext | 
	| RRÅ, R.kh., 9, 25.2 | 
	| dravaiḥ kuraṇṭapatrotthaiḥ lauhacūrṇaṃ vimardayet // | Kontext | 
	| RRÅ, R.kh., 9, 42.2 | 
	| sarvam etanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ / | Kontext | 
	| RRÅ, R.kh., 9, 43.1 | 
	| madhvājyaṃ mṛtaṃ lauhaṃ ca sarūpyaṃ saṃpuṭe kṣipet / | Kontext | 
	| RRÅ, R.kh., 9, 44.0 | 
	| tadā lauhaṃ mṛtaṃ vidyādamṛtaṃ mārayet punaḥ // | Kontext | 
	| RRÅ, R.kh., 9, 45.1 | 
	| gandhakaṃ tu mṛtaṃ lauhaṃ tulyaṃ khalve vimardayet / | Kontext | 
	| RRÅ, R.kh., 9, 47.2 | 
	| dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ // | Kontext | 
	| RRÅ, R.kh., 9, 53.1 | 
	| mṛtāni lauhāni vaśībhavanti / | Kontext | 
	| RRÅ, R.kh., 9, 56.1 | 
	| lauhatulyā śivā yojyā supakvenaivāvatārayet / | Kontext | 
	| RRÅ, R.kh., 9, 57.2 | 
	| guḍasya kuḍave pakvaṃ lauhabhasma palānvitam // | Kontext | 
	| RRÅ, R.kh., 9, 60.1 | 
	| oṃ amṛtena bhakṣyāya namaḥ anena manunā lauhaṃ bhakṣayet / | Kontext | 
	| RRÅ, R.kh., 9, 60.3 | 
	| āmavātaharaṃ lauhaṃ valīpalitanāśanam // | Kontext | 
	| RRÅ, R.kh., 9, 65.1 | 
	| alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ / | Kontext | 
	| RRS, 5, 95.2 | 
	| pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat // | Kontext | 
	| RRS, 5, 146.2 | 
	| tena pravāpamātreṇa lauhaṃ tiṣṭhati sūtavat // | Kontext |