| RArṇ, 14, 6.1 |
| naṣṭapiṣṭaṃ catuṣkaṃ tadandhayitvā puṭettataḥ / | Kontext |
| RArṇ, 14, 52.1 |
| mūṣāmadhye tu nikṣipya andhayitvā prayatnataḥ / | Kontext |
| RArṇ, 15, 58.1 |
| andhayitvā dhameddevi khoṭo bhavati śobhanaḥ / | Kontext |
| RCint, 6, 31.2 |
| kaṇṭavedhyaṃ tāmrapatram andhayitvā puṭe pacet // | Kontext |
| RPSudh, 2, 20.1 |
| mūṣāmadhye rasaṃ muktvā cāndhayed anyamūṣayā / | Kontext |
| RPSudh, 2, 47.2 |
| lohasaṃpuṭamūṣāyāmandhitaṃ madhyasaṃsthitam // | Kontext |
| RRÅ, R.kh., 3, 31.1 |
| kṛtvā tanmadhyataḥ kṣiptvā sampuṭaṃ cāndhayetpunaḥ / | Kontext |
| RRÅ, R.kh., 4, 30.1 |
| ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare / | Kontext |
| RRÅ, R.kh., 8, 38.2 |
| śoṣayedandhayet taṃ ca triṃśadvanyopalaiḥ pacet // | Kontext |
| RRÅ, R.kh., 8, 94.1 |
| palāśotthadravairvātha golayitvāndhayetpuṭe / | Kontext |
| RRÅ, V.kh., 10, 7.1 |
| cūrṇitaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 12, 18.1 |
| vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi / | Kontext |
| RRÅ, V.kh., 12, 31.1 |
| vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite / | Kontext |
| RRÅ, V.kh., 12, 75.3 |
| snuhīkṣīraistato mardyaṃ yāmaikaṃ cāndhitaṃ dhamet // | Kontext |
| RRÅ, V.kh., 13, 56.1 |
| sauvīraṃ tīkṣṇacūrṇaṃ ca mūṣāyāmandhayet samam / | Kontext |
| RRÅ, V.kh., 14, 22.1 |
| āvartya dvaṃdvaliptāyāṃ mūṣāyāmandhitaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 14, 49.2 |
| brahmapuṣpadravamardyaṃ dinaikaṃ cāndhayetpunaḥ // | Kontext |
| RRÅ, V.kh., 14, 54.1 |
| dvandvamelāpaliptāyāṃ mūṣāyāmandhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 16, 11.2 |
| vajramūṣāndhitaṃ dhmātaṃ satvaṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 16, 30.1 |
| bhūnāgatailaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet / | Kontext |
| RRÅ, V.kh., 16, 31.2 |
| athavā biḍaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet // | Kontext |
| RRÅ, V.kh., 16, 49.2 |
| tridinānte samuddhṛtya vajramūṣāndhitaṃ puṭet // | Kontext |
| RRÅ, V.kh., 16, 81.2 |
| dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet // | Kontext |
| RRÅ, V.kh., 16, 86.1 |
| tato nigalaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet / | Kontext |
| RRÅ, V.kh., 18, 58.2 |
| ṣoḍaśāṃśaṃ rasātsarvaṃ liptamūṣāndhitaṃ puṭet // | Kontext |
| RRÅ, V.kh., 18, 100.1 |
| dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 18, 102.2 |
| nikṣiped dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet // | Kontext |
| RRÅ, V.kh., 18, 146.1 |
| dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 3, 26.3 |
| marditaṃ taptakhalve tu vajramūṣāndhitaṃ pacet // | Kontext |
| RRÅ, V.kh., 4, 129.2 |
| nāgābhraṃ vātha vaṅgābhramandhayitvā dhameddhaṭhāt // | Kontext |
| RRÅ, V.kh., 6, 75.1 |
| samāṃśaṃ cāndhitaṃ dhāmyaṃ divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 7, 51.1 |
| mardyamunmattakadrāvairdinaikaṃ cāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 102.1 |
| tīkṣṇaṃ śulbaṃ samaṃ cūrṇya vajramūṣāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 115.2 |
| tulyāṃśe saṃpuṭe hemni liptvā mūṣāndhitaṃ dhamet // | Kontext |
| RRÅ, V.kh., 7, 118.2 |
| andhitaṃ bhūdhare pacyādyāvadyāmacatuṣṭayam // | Kontext |
| RRÅ, V.kh., 8, 13.2 |
| pūrvakalkena saṃtulyaṃ samāloḍyāndhitaṃ puṭet // | Kontext |
| RRÅ, V.kh., 8, 47.1 |
| andhitaṃ bhūdhare pacyāddinānte tatsamuddharet / | Kontext |
| RRÅ, V.kh., 8, 54.2 |
| tulyena tīkṣṇacūrṇena mardayeccāndhitaṃ dhamet // | Kontext |
| RRÅ, V.kh., 8, 110.1 |
| kācaṃ ṭaṃkaṇakaṃ dattvā mūṣāyāṃ cāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 9, 43.1 |
| mardayettaptakhalve tu vajramūṣāndhitaṃ pacet / | Kontext |
| RRÅ, V.kh., 9, 82.2 |
| devadālyā dravairevaṃ tadgolaṃ cāndhitaṃ puṭet // | Kontext |
| RRÅ, V.kh., 9, 104.1 |
| tadbhasmasūtakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 9, 107.1 |
| tadbhasma gaṃdhakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet / | Kontext |