| ÅK, 1, 26, 131.2 | 
	| dīptotpalaiḥ saṃvṛṇuyādyantraṃ tadbhūdharāhvayam // | Context | 
	| ÅK, 2, 1, 56.1 | 
	| utpalairdaśabhirdeyaṃ puṭaṃ kuryātpunaḥ punaḥ / | Context | 
	| ÅK, 2, 1, 99.2 | 
	| tadvaṭīṃ cātha mūṣāyāṃ daśabhirutpalaiḥ puṭet // | Context | 
	| ÅK, 2, 1, 102.2 | 
	| uddhṛtya mātuluṅgāmlaiḥ piṣṭvā daśabhirutpalaiḥ // | Context | 
	| ÅK, 2, 1, 351.1 | 
	| piṣṭakaṃ chagaṇaśchāṇamutpalaṃ ca vanotpalam / | Context | 
	| RAdhy, 1, 98.2 | 
	| varṣābhūḥ kañcukī mūrvā mācīkotpalaciñcikam // | Context | 
	| RArṇ, 6, 11.2 | 
	| yavaciñcāranālāmlakaravīrāruṇotpalaiḥ // | Context | 
	| RArṇ, 7, 53.1 | 
	| valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti / | Context | 
	| RCint, 7, 4.1 | 
	| citramutpalakandābhaṃ supiṣṭaṃ saktuvadbhavet / | Context | 
	| RCūM, 3, 21.2 | 
	| piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā // | Context | 
	| RCūM, 5, 163.1 | 
	| piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā / | Context | 
	| RKDh, 1, 2, 23.5 | 
	| piṣṭakaṃ chagaṇaṃ śāṇamupalaṃ cotpalaṃ tathā / | Context | 
	| RMañj, 4, 5.1 | 
	| citram utpalakandābhaṃ śaktukaṃ śaktuvad bhavet / | Context | 
	| RMañj, 6, 303.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ / | Context | 
	| RPSudh, 10, 53.1 | 
	| utpalaṃ piṣṭakaṃ chāṇamupalaṃ ca gariṇḍakam / | Context | 
	| RPSudh, 2, 26.2 | 
	| puṭānyevaṃ pradeyāni ekaikotpalavṛddhitaḥ // | Context | 
	| RRÅ, R.kh., 3, 35.1 | 
	| varṣābhūḥ kañcukī mūrvā padmakotpalaciñcikā / | Context | 
	| RRÅ, R.kh., 5, 45.1 | 
	| raktotpalasya mūlaiśca meghanādasya kuḍmalaiḥ / | Context | 
	| RRÅ, V.kh., 17, 29.1 | 
	| raktotpalasya nīlotthadravairmardyaṃ dinatrayam / | Context | 
	| RRÅ, V.kh., 19, 8.1 | 
	| kṣiptvā varṣotpalāṃstena pūrvatailagatānpacet / | Context | 
	| RRÅ, V.kh., 19, 10.1 | 
	| varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat / | Context | 
	| RRÅ, V.kh., 19, 11.2 | 
	| varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat // | Context | 
	| RRÅ, V.kh., 20, 13.2 | 
	| utpalaikaikavṛddhyā tu viṃśadvāraṃ puṭaiḥ pacet // | Context | 
	| RRÅ, V.kh., 3, 90.2 | 
	| kāravallīkṣīrakandaraktotpalaśamīvanaiḥ // | Context | 
	| RRS, 10, 52.2 | 
	| vanotpalasahasrārdhaṃ krauñcikopari vinyaset / | Context | 
	| RRS, 10, 65.1 | 
	| piṣṭakaṃ chagaṇaṃ chāṇam utpalaṃ copalaṃ tathā / | Context | 
	| RRS, 11, 39.3 | 
	| tato dīptairadhaḥ pātamutpalaistatra kārayet // | Context | 
	| RRS, 11, 54.1 | 
	| varṣābhūḥ kambukī dūrvā sairyakotpalaśimbikāḥ / | Context | 
	| RRS, 7, 17.1 | 
	| piṣṭakaṃ chagaṇaṃ chāṇam upalaṃ cotpalaṃ tathā / | Context |