| ÅK, 2, 1, 14.1 |
| sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / | Kontext |
| RArṇ, 12, 5.2 |
| āroṭaṃ bandhayet kṣipraṃ gaganaṃ tatra jārayet // | Kontext |
| RArṇ, 12, 85.2 |
| vajrabhasma hemabhasma tadvai ekatra bandhayet // | Kontext |
| RArṇ, 12, 181.2 |
| mūrchayed bandhayet kṣipraṃ śulvaṃ hema karoti ca // | Kontext |
| RArṇ, 12, 243.1 |
| oṃ caṇḍāya pinākine śūlahastāya oṃ diśāṃ bandhaya vidiśāṃ bandhaya ṭhaṭhaḥ / | Kontext |
| RArṇ, 12, 243.1 |
| oṃ caṇḍāya pinākine śūlahastāya oṃ diśāṃ bandhaya vidiśāṃ bandhaya ṭhaṭhaḥ / | Kontext |
| RArṇ, 12, 323.2 |
| jñātvā kālapramāṇena bandhayet pāradaṃ tataḥ // | Kontext |
| RArṇ, 15, 143.2 |
| piṣṭikāṃ bandhayitvā tu gandhataile vipācayet // | Kontext |
| RArṇ, 15, 176.0 |
| piṣṭikāveṣṭanaṃ kṛtvā nigalena tu bandhayet // | Kontext |
| RArṇ, 16, 94.1 |
| piṣṭikāṃ kārayettena nigalena ca bandhayet / | Kontext |
| RCint, 3, 196.1 |
| nāgavaṅgādibhir baddhaṃ viṣopaviṣabandhitam / | Kontext |
| RHT, 16, 11.1 |
| kṛtvā mūṣāṃ dīrghāṃ bandhitatribhāgapraṇālikāṃ tāṃ ca / | Kontext |
| RMañj, 3, 8.1 |
| sājyabhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / | Kontext |
| RMañj, 6, 8.1 |
| ṭaṅkaṇaṃ ravidugdhena piṣṭvā mūṣāṃ ca bandhayet / | Kontext |
| RRÅ, R.kh., 4, 3.1 |
| ūrdhvalagnaṃ samāruhya dṛḍhaṃ vastreṇa bandhayet / | Kontext |
| RRÅ, R.kh., 4, 11.1 |
| kṛtvā taṃ bandhayedvastre dolāyantragataṃ pacet / | Kontext |
| RRÅ, R.kh., 4, 18.2 |
| sampuṭaṃ bandhayedvastre mṛdālepya ca śoṣayet // | Kontext |
| RRÅ, R.kh., 5, 5.1 |
| sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / | Kontext |
| RRÅ, V.kh., 11, 34.1 |
| dinānte bandhayedvastre dolāyantre tryahaṃ pacet / | Kontext |
| RRÅ, V.kh., 12, 58.1 |
| cāritaṃ bandhayedvastre dolāyaṃtre dināvadhi / | Kontext |
| RRÅ, V.kh., 12, 69.1 |
| ityevaṃ saptadhā kāryaṃ bandhayecca tato mukham / | Kontext |
| RRÅ, V.kh., 14, 68.2 |
| pratisārya tato jāryaṃ mukhaṃ baddhvā ca bandhayet // | Kontext |
| RRÅ, V.kh., 15, 71.1 |
| tatastasya mukhaṃ baddhvā pūrvavad bandhayecca tam / | Kontext |
| RRÅ, V.kh., 15, 93.1 |
| saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 15, 111.1 |
| saptaśṛṃkhalikāyogānmukhaṃ ruddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 15, 113.2 |
| saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet // | Kontext |
| RRÅ, V.kh., 15, 127.1 |
| ityevaṃ saptadhā kuryānmukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 16, 26.2 |
| sāraṇaṃ jāraṇaṃ kuryānmukhaṃ baddhvā tu bandhayet // | Kontext |
| RRÅ, V.kh., 16, 36.1 |
| saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 16, 83.2 |
| tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet // | Kontext |
| RRÅ, V.kh., 16, 97.1 |
| tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 18, 61.1 |
| mūṣāyantre tu tajjāryaṃ mukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 18, 79.3 |
| tridhā taṃ pūrvavajjāryaṃ mukhaṃ baddhvātha bandhayet // | Kontext |
| RRÅ, V.kh., 18, 84.1 |
| catasraḥ śṛṅkhalā yāvanmukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 18, 116.2 |
| triguṇena tu tenaiva mukhaṃ baddhvātha bandhayet // | Kontext |
| RRÅ, V.kh., 18, 142.2 |
| tataśca jāritaṃ kuryānmukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 18, 149.2 |
| sārite jāraṇā kāryā mukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 18, 180.1 |
| kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 19, 31.2 |
| ekaikaṃ bandhayedvastre īḍākṣīrairdinaṃ pacet // | Kontext |
| RRÅ, V.kh., 19, 61.2 |
| tatsarvaṃ bandhayed gāḍhaṃ sārdragocarmagarbhataḥ / | Kontext |
| RRÅ, V.kh., 5, 54.1 |
| aṅkollabījacūrṇaṃ tu kṣiptvā vastreṇa bandhayet / | Kontext |
| RRÅ, V.kh., 7, 9.1 |
| kṛtvātha bandhayedvastre gandhataile dinaṃ pacet / | Kontext |
| RRÅ, V.kh., 7, 36.1 |
| mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet / | Kontext |
| RRÅ, V.kh., 7, 82.2 |
| golakaṃ bandhayedvastre dolāyantre tryahaṃ pacet // | Kontext |
| RRÅ, V.kh., 9, 66.1 |
| tadgolaṃ bandhayedvastre gandhataile tryahaṃ pacet / | Kontext |
| ŚdhSaṃh, 2, 12, 291.1 |
| viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet / | Kontext |