| RPSudh, 1, 127.2 |
| pidhānena dvitīyena mūṣāvaktraṃ nirundhayet // | Kontext |
| RPSudh, 2, 25.2 |
| anyasyāmandhamūṣāyāṃ sūtamūṣāṃ nirundhayet // | Kontext |
| RPSudh, 2, 97.1 |
| khaṭīpaṭuśivābhaktaṃ piṣṭvā vaktraṃ nirundhayet / | Kontext |
| RPSudh, 4, 39.1 |
| sthālīmadhye nirundhyātha pacedyāmacatuṣṭayam / | Kontext |
| RPSudh, 7, 30.1 |
| kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet / | Kontext |
| RRÅ, R.kh., 4, 8.2 |
| kṛtvā golaṃ ca saṃśoṣya kṣiptvā mūṣāṃ nirundhayet // | Kontext |
| RRÅ, R.kh., 4, 37.2 |
| tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe // | Kontext |
| RRÅ, V.kh., 17, 66.1 |
| vajravallyantarasthaṃ ca kṛtvā vajraṃ nirundhitam / | Kontext |
| RRS, 9, 57.1 |
| yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirundhayet / | Kontext |