| RMañj, 6, 217.2 | 
	| śuddhatāpyaṃ śilā vyoṣaṃ triphalāṅkolabījakam // | Kontext | 
	| RMañj, 6, 339.1 | 
	| snuhīkṣīrairdinaṃ mardyaṃ tutthaṃ jaipālabījakam / | Kontext | 
	| RRÅ, R.kh., 4, 15.1 | 
	| sadyojātasya bālasya viṣṭhāṃ pālāśabījakam / | Kontext | 
	| RRÅ, V.kh., 10, 4.2 | 
	| pūrvavatsvarṇaśeṣaṃ tu grāhyaṃ syātpakvabījakam // | Kontext | 
	| RRÅ, V.kh., 10, 5.3 | 
	| evaṃ daśaguṇaṃ sattvaṃ vāhyaṃ syātpakvabījakam // | Kontext | 
	| RRÅ, V.kh., 10, 8.3 | 
	| dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam // | Kontext | 
	| RRÅ, V.kh., 10, 29.2 | 
	| dhamandaśaguṇaṃ yāvattattāraṃ tārabījakam // | Kontext | 
	| RRÅ, V.kh., 14, 56.2 | 
	| ityevaṃ ca punaḥ kuryājjāyate svarṇabījakam // | Kontext | 
	| RRÅ, V.kh., 14, 60.2 | 
	| svarṇaśeṣaṃ samuddhṛtya syādidaṃ svarṇabījakam // | Kontext | 
	| RRÅ, V.kh., 14, 64.3 | 
	| svarṇaśeṣaṃ samādāya syādidaṃ svarṇabījakam // | Kontext | 
	| RRÅ, V.kh., 15, 32.1 | 
	| tatastasya rasendrasya garbhadrāvaṇabījakam / | Kontext | 
	| RRÅ, V.kh., 15, 77.1 | 
	| tatastathaiva pādāṃśaṃ garbhadrāvaṇabījakam / | Kontext | 
	| RRÅ, V.kh., 15, 88.1 | 
	| athāsya rasarājasya garbhadrāvaṇabījakam / | Kontext | 
	| RRÅ, V.kh., 15, 120.2 | 
	| evaṃ caturguṇaṃ jāryaṃ garbhe drāvaṇabījakam // | Kontext | 
	| RRÅ, V.kh., 15, 125.2 | 
	| tatastu pādapādāṃśaṃ garbhadrāvaṇabījakam // | Kontext | 
	| RRÅ, V.kh., 15, 128.1 | 
	| evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet / | Kontext | 
	| RRÅ, V.kh., 16, 61.2 | 
	| tatrasthasya rasendrasya garbhadrāvaṇabījakam // | Kontext | 
	| RRÅ, V.kh., 17, 51.1 | 
	| iṃdragopaṃ kulīrāsthi devadālyāśca bījakam / | Kontext | 
	| RRÅ, V.kh., 18, 7.1 | 
	| kṛṣṇāguru sitā hiṅgu kastūrībrahmabījakam / | Kontext | 
	| RRÅ, V.kh., 18, 63.2 | 
	| pūrvavatkramayogena tato raṃjakabījakam // | Kontext | 
	| RRÅ, V.kh., 18, 68.2 | 
	| jārayetpūrvayogena tato raṃjakabījakam // | Kontext | 
	| RRÅ, V.kh., 18, 76.1 | 
	| tataḥ saptaguṇaṃ tasya jāryaṃ raṃjakabījakam / | Kontext | 
	| RRÅ, V.kh., 18, 92.2 | 
	| dvaṃdvitāṃ jārayettulyāṃ tato raṃjakabījakam // | Kontext | 
	| RRÅ, V.kh., 18, 159.2 | 
	| mahārasāścoparasāḥ kaṭutumbyāśca bījakam // | Kontext | 
	| RRÅ, V.kh., 18, 165.4 | 
	| anena kramayogena vajraṃ vā vajrabījakam // | Kontext | 
	| RRÅ, V.kh., 6, 32.1 | 
	| piṣṭvā dhattūrajairdrāvaiḥ karañjasya tu bījakam / | Kontext | 
	| RRÅ, V.kh., 9, 117.2 | 
	| athāsya drutasūtasya jārayetpakvabījakam // | Kontext | 
	| RRS, 11, 113.1 | 
	| palāśabījakaṃ raktajambīrāmlena sūtakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 204.2 | 
	| śuddhaṃ tāpyaṃ śilā vyoma triphalāṃ kolabījakam // | Kontext |