| RAdhy, 1, 273.2 |
| tasya pūpādvayasyāntaḥ prakṣipet tāmrapattrakam // | Kontext |
| RArṇ, 17, 34.1 |
| samaṃ śulvaṃ tato deyaṃ tacchulvaṃ tārapattrake / | Kontext |
| RCint, 6, 10.1 |
| snuhyarkakṣīralavaṇakāñjikaistāmrapatrakam / | Kontext |
| RCint, 8, 88.2 |
| jātikoṣaṃ lavaṅgaṃ ca pūgaṃ tāmbūlapatrakam / | Kontext |
| RCint, 8, 161.1 |
| kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā / | Kontext |
| RCint, 8, 248.1 |
| viṣaṃ trikaṭukaṃ mustaṃ haridrā nimbapatrakam / | Kontext |
| RMañj, 6, 165.2 |
| viḍaṅgaṃ reṇukā mustā elā keśarapatrakam / | Kontext |
| RRÅ, R.kh., 4, 22.2 |
| mūṣāgarbhaṃ vilepyātha mūlairbahulapatrakaiḥ // | Kontext |
| RRÅ, R.kh., 8, 47.1 |
| snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā / | Kontext |
| RRÅ, R.kh., 8, 58.1 |
| ādau mūṣāntare kṣiptvā dhattūrasya tu patrakam / | Kontext |
| RRÅ, R.kh., 8, 60.2 |
| kiṃcidgandhena cāmlena kṣālayettāmrapatrakam // | Kontext |
| RRÅ, R.kh., 8, 68.1 |
| mūṣāyāṃ militaṃ kṛtvā bhāgaikaṃ tāmrapatrakam / | Kontext |
| RRÅ, R.kh., 9, 20.2 |
| ciñcāpatranibhāṃ kuryāttrividhaṃ lohapatrakam // | Kontext |
| RRÅ, V.kh., 1, 53.2 |
| vedikāyāṃ likhetsamyak tadbahiścāṣṭapattrakam // | Kontext |
| RRÅ, V.kh., 13, 98.1 |
| piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ / | Kontext |
| RRÅ, V.kh., 14, 62.1 |
| samaṃ caṃdrārkapatrāṇi veṣṭayeccārkapatrakaiḥ / | Kontext |
| RRÅ, V.kh., 17, 8.1 |
| kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam / | Kontext |
| RRÅ, V.kh., 3, 53.1 |
| aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam / | Kontext |
| RRÅ, V.kh., 3, 122.1 |
| mākṣikenāmlapiṣṭena tattulyaṃ tārapatrakam / | Kontext |
| RRÅ, V.kh., 4, 61.2 |
| jambīrotthadravairyāmaṃ tatsamaṃ nāgapatrakam // | Kontext |
| RRÅ, V.kh., 5, 12.1 |
| tenaiva madhunāktena śuddhaṃ hāṭakapatrakam / | Kontext |
| RRÅ, V.kh., 8, 9.2 |
| snuhīkṣīrairdinaṃ mardyaṃ śvetavaṅgasya patrakam // | Kontext |
| RRÅ, V.kh., 8, 86.1 |
| śuddhasūtatrayo bhāgā bhāgaikaṃ tāmrapatrakam / | Kontext |
| RRS, 11, 72.1 |
| drutakajjalikā mocāpattrake cipiṭīkṛtā / | Kontext |
| RRS, 11, 93.2 |
| tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā // | Kontext |
| ŚdhSaṃh, 2, 12, 244.2 |
| nīlinī patrakaṃ cailā citrakaśca kuṭherakaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 272.1 |
| elātvakpatrakaṃ vāṃśī lavaṅgāgarukeśaram / | Kontext |