| RArṇ, 13, 10.1 | 
	| piṇḍikādrutisaṃkocais trividhaṃ bandhanaṃ bhavet / | Context | 
	| RCint, 3, 43.2 | 
	| khalvastu piṇḍikā devi rasendro liṅgamucyate // | Context | 
	| RCint, 4, 44.1 | 
	| etatsarvaṃ tu saṃcūrṇya chāgadugdhena piṇḍikāḥ / | Context | 
	| RCint, 5, 17.2 | 
	| anena piṇḍikā kāryā rasendrasyoktakarmasu // | Context | 
	| RCint, 8, 201.1 | 
	| recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā / | Context | 
	| RKDh, 1, 1, 15.2 | 
	| lohakhalve catuṣpāde piṇḍikā ca daśāṅgulā // | Context | 
	| RKDh, 1, 2, 34.1 | 
	| krauñcyāṃ ruddhaṃ prayatnena piṇḍikopari nikṣipet / | Context | 
	| RMañj, 3, 63.1 | 
	| etat sarvaṃ tu saṃcūrṇaṃ chāgīdugdhena piṇḍikām / | Context | 
	| RRĂ…, R.kh., 4, 31.2 | 
	| apakvaikaṃ samādāya tadgarbhe piṇḍikā tataḥ // | Context |