| RAdhy, 1, 47.1 |
| kajjalābho yadā sūto vihāya ghanacāpalam / | Kontext |
| RArṇ, 11, 199.1 |
| nāgavarṇaṃ bhavet sūtaṃ vihāya ghanacāpalam / | Kontext |
| RArṇ, 11, 208.1 |
| khoṭādayastu ye pañca vihāya jalukākṛti / | Kontext |
| RājNigh, 13, 217.2 |
| yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ // | Kontext |
| RCint, 8, 150.1 |
| anye vihīnadarvīpralepam ākhūtkarākṛtiṃ bruvate / | Kontext |
| RCūM, 16, 36.0 |
| valipalitavihīnaḥ so'pi rogādvihīnaḥ // | Kontext |
| RCūM, 16, 36.0 |
| valipalitavihīnaḥ so'pi rogādvihīnaḥ // | Kontext |
| RHT, 17, 8.1 |
| mākṣikasattvaṃ nāgaṃ vihāya na krāmaṇaṃ kimapyasti / | Kontext |
| RMañj, 2, 52.1 |
| kajjalābho yadā sūto vihāya ghanacāpalam / | Kontext |
| RPSudh, 1, 86.2 |
| mānaṃ mānavihīnena kartuṃ kena na śakyate // | Kontext |
| RRĂ…, R.kh., 4, 46.1 |
| kajjalābho yadā sūto vihāya ghanacāpalam / | Kontext |