| ÅK, 1, 25, 99.2 | 
	| nirlepitvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā // | Kontext | 
	| ÅK, 2, 1, 320.2 | 
	| dānavendravijitānpurā surān bhraṣṭakāntidhṛtidhairyatejasaḥ / | Kontext | 
	| BhPr, 1, 8, 172.2 | 
	| suvṛttāḥ phalasampūrṇāstejoyuktā bṛhattarāḥ // | Kontext | 
	| BhPr, 1, 8, 198.2 | 
	| tejasā yasya dahyante samīpasthā drumādayaḥ / | Kontext | 
	| RAdhy, 1, 21.2 | 
	| hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ // | Kontext | 
	| RAdhy, 1, 438.1 | 
	| ṣaḍbhirmāsaiḥ sa jāyeta sutejā nirmalo'kṣayaḥ / | Kontext | 
	| RArṇ, 11, 105.2 | 
	| ātmānamutthitaṃ paśyet divyatejomahābalam // | Kontext | 
	| RArṇ, 11, 143.2 | 
	| divyatejā mahākāyo divyadṛṣṭir mahābalaḥ // | Kontext | 
	| RArṇ, 11, 200.1 | 
	| ārdratvaṃ ca ghanatvaṃ ca tejogauravacāpalam / | Kontext | 
	| RArṇ, 11, 202.1 | 
	| gurutvam aruṇatvaṃ ca tejasā sūryasaṃnibham / | Kontext | 
	| RArṇ, 12, 89.2 | 
	| prajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam // | Kontext | 
	| RArṇ, 14, 155.2 | 
	| bahubhiścaiva mūṣābhistejaḥpuñjo 'bhijāyate // | Kontext | 
	| RArṇ, 16, 24.2 | 
	| tiryagūrdhvamadhovyāpitejaḥpuñjena pūritam // | Kontext | 
	| RCūM, 14, 5.1 | 
	| visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham / | Kontext | 
	| RCūM, 14, 89.2 | 
	| satejāṃsi hi romāṇi kāntaṃ tadromakaṃ matam // | Kontext | 
	| RCūM, 14, 185.2 | 
	| sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Kontext | 
	| RCūM, 15, 7.2 | 
	| srutamātmagataṃ tejaḥ so'grahīdekapāṇinā // | Kontext | 
	| RCūM, 3, 15.2 | 
	| anyathā tadgataṃ tejaḥ parigṛhṇāti bhairavaḥ // | Kontext | 
	| RCūM, 4, 100.1 | 
	| nirlepatvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā / | Kontext | 
	| RMañj, 1, 7.1 | 
	| tejo mṛgāṅkamaule soḍhuṃ yannaiva tejasāṃ puñjaiḥ / | Kontext | 
	| RMañj, 1, 7.1 | 
	| tejo mṛgāṅkamaule soḍhuṃ yannaiva tejasāṃ puñjaiḥ / | Kontext | 
	| RMañj, 6, 295.1 | 
	| asya prabhāvāt saundaryyaṃ balaṃ tejo vivardhate / | Kontext | 
	| RPSudh, 5, 70.2 | 
	| nīlaṃ marakatacchāyaṃ tejoyuktaṃ praśasyate // | Kontext | 
	| RRÅ, R.kh., 4, 47.1 | 
	| mādhuryagauravopetaḥ tejasā bhāskaropamaḥ / | Kontext | 
	| RRÅ, V.kh., 1, 1.1 | 
	| yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ / | Kontext | 
	| RRÅ, V.kh., 12, 22.0 | 
	| tejaḥpuñjo raso baddho bālārkasadṛśo bhavet // | Kontext | 
	| RRÅ, V.kh., 19, 6.3 | 
	| jāyante padmarāgāṇi divyatejomayāni ca // | Kontext | 
	| RRS, 11, 52.1 | 
	| svedayedāsavāmlena vīryatejaḥpravṛddhaye / | Kontext | 
	| RRS, 5, 6.1 | 
	| visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham / | Kontext | 
	| RRS, 5, 219.2 | 
	| tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Kontext | 
	| RRS, 7, 23.2 | 
	| anyathā tadgataṃ tejaḥ parigṛhṇanti bhairavāḥ // | Kontext | 
	| RRS, 8, 83.1 | 
	| nirlepatvaṃ drutatvaṃ ca tejastvaṃ laghutā tathā / | Kontext | 
	| ŚdhSaṃh, 2, 12, 266.2 | 
	| asya prabhāvātsaundaryaṃ balaṃ tejo'bhivardhate // | Kontext |