| ÅK, 1, 26, 75.1 |
| karoti kalpanirdiṣṭānviśiṣṭānakhilānguṇān / | Kontext |
| RArṇ, 12, 117.1 |
| atha raktasnuhīkalpaṃ vakṣyāmi surasundari / | Kontext |
| RArṇ, 12, 246.2 |
| jīvet kalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ // | Kontext |
| RArṇ, 12, 254.2 |
| avadhyo devadaityānāṃ kalpāyuśca prajāyate // | Kontext |
| RArṇ, 12, 257.2 |
| siddhakanyāśatavṛto yāvat kalpān caturdaśa // | Kontext |
| RArṇ, 12, 276.3 |
| bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ // | Kontext |
| RArṇ, 14, 54.2 |
| jīvet kalpasahasrāṇi yathā nāgo mahābalaḥ // | Kontext |
| RArṇ, 14, 63.1 |
| jīvet kalpasahasrāṇi yathānaṅgo mahābalaḥ / | Kontext |
| RArṇ, 16, 41.1 |
| eṣāmanyatamaṃ devi pūrvakalpasamanvitam / | Kontext |
| RCint, 3, 157.3 |
| phalamasya kalpapramitamāyuḥ / | Kontext |
| RCint, 3, 196.2 |
| mūtraśukrahaṭhād baddhaṃ tyajetkalpe rasāyane // | Kontext |
| RCint, 7, 36.1 |
| brahmacaryapradhānaṃ hi viṣakalpe samācaret / | Kontext |
| RCint, 8, 188.1 |
| vātsarikakalpapakṣe dināni yāvanti vardhitaṃ prathamam / | Kontext |
| RCūM, 15, 4.1 |
| kalpādau śivayoḥ prītyā parasparajigīṣayā / | Kontext |
| RCūM, 16, 45.2 |
| taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam // | Kontext |
| RCūM, 5, 76.2 |
| karoti kalpanirdiṣṭānviśiṣṭān sakalān guṇān // | Kontext |
| RHT, 15, 13.2 |
| ekenaiva palena tu kalpāyutajīvitaṃ kurute // | Kontext |
| RMañj, 4, 22.1 |
| brahmacaryaṃ pradhānaṃ hi viṣakalpe tadācaret / | Kontext |
| RRÅ, R.kh., 4, 48.1 |
| sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī / | Kontext |
| RRÅ, R.kh., 9, 11.1 |
| sarveṣvauṣadhakalpeṣu lauhakalpaṃ praśasyate / | Kontext |
| RRÅ, R.kh., 9, 11.1 |
| sarveṣvauṣadhakalpeṣu lauhakalpaṃ praśasyate / | Kontext |
| RRS, 11, 87.2 |
| sa jarārogamṛtyughnaḥ kalpoktaphaladāyakaḥ // | Kontext |
| RRS, 11, 91.2 |
| yantreṣu mūrchā sūtānāmeṣa kalpaḥ samāsataḥ // | Kontext |
| RRS, 5, 97.1 |
| samyagauṣadhakalpānāṃ lohakalpaḥ praśasyate / | Kontext |
| RRS, 5, 97.1 |
| samyagauṣadhakalpānāṃ lohakalpaḥ praśasyate / | Kontext |