| RArṇ, 6, 134.2 |
| vajrakandaśiphākalkalākṣāṭaṅkaṇasaṃyutam // | Kontext |
| RArṇ, 7, 89.1 |
| sūryāvartodakakaṇāvahniśigruśiphārasaiḥ / | Kontext |
| RCint, 3, 224.2 |
| tatsrāvaṇāya vijñaḥ pibecchiphāṃ kāravellabhavām // | Kontext |
| RHT, 7, 5.1 |
| ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān / | Kontext |
| RPSudh, 1, 141.1 |
| hayamāraśiphātailam abdheḥśoṣakatailakam / | Kontext |
| RPSudh, 5, 21.1 |
| evaṃ mustārasenāpi taṇḍulīyaśiphārasaiḥ / | Kontext |
| RRÅ, R.kh., 4, 54.2 |
| sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā // | Kontext |
| RRÅ, V.kh., 10, 70.1 |
| gaṃdhakaṃ śatadhā bhāvyaṃ vanaśigruśiphādravaiḥ / | Kontext |
| RRÅ, V.kh., 10, 78.1 |
| devadālīśiphābījaṃ guṃjāsaiṃdhavaṭaṃkaṇam / | Kontext |
| RRS, 11, 120.1 |
| aṅkolasya śiphāvāripiṣṭaṃ khalle vimardayet / | Kontext |