| ÅK, 1, 25, 41.2 | 
	| muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭamudāhṛtam // | Kontext | 
	| ÅK, 1, 25, 54.2 | 
	| itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ // | Kontext | 
	| ÅK, 1, 25, 76.2 | 
	| nāgaṃ vā vaṅgaṃ vā pradrāvya niṣecayecchataṃ vārān // | Kontext | 
	| ÅK, 1, 25, 86.3 | 
	| niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam // | Kontext | 
	| ÅK, 1, 26, 83.1 | 
	| tārārthaṃ tārapatrāṇi mṛtavaṅgena dhūpayet / | Kontext | 
	| ÅK, 2, 1, 66.1 | 
	| śvetābhravaṅgayoścūrṇaṃ pratibhāgaṃ vimiśrayet / | Kontext | 
	| ÅK, 2, 1, 197.2 | 
	| ravimayaḥ sīsātmā vaṅgarūpadhṛk // | Kontext | 
	| ÅK, 2, 1, 203.1 | 
	| vaṅgastambhe nāgarāje krame vātīva śasyate / | Kontext | 
	| BhPr, 1, 8, 17.1 | 
	| kṛtrimaṃ ca bhavettaddhi vaṅgādirasayogataḥ / | Kontext | 
	| BhPr, 1, 8, 29.1 | 
	| raṅgaṃ vaṅgaṃ trapu proktaṃ tathā piccaṭamityapi / | Kontext | 
	| BhPr, 1, 8, 29.2 | 
	| kṣurakaṃ miśrakaṃ cāpi dvividhaṃ vaṅgamucyate // | Kontext | 
	| BhPr, 1, 8, 32.1 | 
	| siṃho yathā hastigaṇaṃ nihanti tathaiva vaṅgo'khilamehavargam / | Kontext | 
	| BhPr, 1, 8, 38.1 | 
	| pākena hīnau kila vaṅganāgau kuṣṭhāni gulmāṃśca tathātikaṣṭān / | Kontext | 
	| BhPr, 1, 8, 97.3 | 
	| vaṅgena kuṣṭhaṃ bhujagena ṣaṇḍho bhavedato'sau pariśodhanīyaḥ // | Kontext | 
	| BhPr, 2, 3, 71.1 | 
	| vaṅgaṃ ca girijaṃ tacca khurakaṃ miśrakaṃ dvidhā / | Kontext | 
	| BhPr, 2, 3, 72.1 | 
	| vaṅgaṃ vidhatte khalu śuddhihīnamākṣepakampau ca kilāsagulmau / | Kontext | 
	| BhPr, 2, 3, 74.1 | 
	| vaṅganāgau prataptau ca galitau tau niṣecayet / | Kontext | 
	| BhPr, 2, 3, 75.1 | 
	| mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ / | Kontext | 
	| BhPr, 2, 3, 75.2 | 
	| piṣṭvā vaṅgacaturthāṃśam ayodarvyā pracālayet // | Kontext | 
	| BhPr, 2, 3, 76.1 | 
	| tato dviyāmamātreṇa vaṅgaṃ bhasma prajāyate / | Kontext | 
	| BhPr, 2, 3, 77.3 | 
	| evaṃ daśapuṭaiḥ pakvaṃ vaṅgaṃ bhavati māritam // | Kontext | 
	| BhPr, 2, 3, 78.1 | 
	| vaṅgaṃ laghu saraṃ rūkṣaṃ kuṣṭhaṃ mehakaphakrimīn / | Kontext | 
	| BhPr, 2, 3, 79.1 | 
	| siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam / | Kontext | 
	| BhPr, 2, 3, 80.2 | 
	| vaṅgasyeva hi boddhavyā guṇāṃstu gaṇayāmyatha // | Kontext | 
	| BhPr, 2, 3, 82.1 | 
	| tasya sāhajikā doṣā vaṅgasyeva nidarśitāḥ / | Kontext | 
	| KaiNigh, 2, 17.1 | 
	| raṅgaṃ vaṅgaṃ rūpaśaṃkhaṃ nighaṭaṃ piccaṭaṃ sitam / | Kontext | 
	| MPālNigh, 4, 11.1 | 
	| raṅkakaṃ tīrakaṃ vaṅgaṃ trapu syātkaraṭī ghanam / | Kontext | 
	| RAdhy, 1, 14.2 | 
	| tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau // | Kontext | 
	| RAdhy, 1, 15.1 | 
	| kapālikālikā vaṅge nāge śyāmakapālike / | Kontext | 
	| RAdhy, 1, 19.2 | 
	| kuryātāṃ cilharī dehe vaṅganāgakapālike // | Kontext | 
	| RAdhy, 1, 31.2 | 
	| vaṅganāgādikāḥ sarvā vastre tiṣṭhanti vikriyāḥ // | Kontext | 
	| RAdhy, 1, 36.1 | 
	| citrakakvāthasampiṣṭāt kāpālī yāti vaṅgajā / | Kontext | 
	| RAdhy, 1, 36.2 | 
	| vajrakandarasenaiva piṣṭād vaṅgajakālikā // | Kontext | 
	| RAdhy, 1, 160.2 | 
	| rūpyaṃ tāmraṃ tathā lohaṃ vaṅgaṃ nāgaṃ ca pittalam // | Kontext | 
	| RAdhy, 1, 260.2 | 
	| kāntalohe tathā rūpye vaṅge nāge tathaiva ca // | Kontext | 
	| RAdhy, 1, 436.1 | 
	| gālayedvajramūṣāyāṃ vaṅgagadyāṇakaṃ śatam / | Kontext | 
	| RAdhy, 1, 437.1 | 
	| tridhābhrakadruteḥ karma vaṅge syācchatavedhakam / | Kontext | 
	| RArṇ, 10, 48.2 | 
	| nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ // | Kontext | 
	| RArṇ, 10, 55.2 | 
	| vaṅganāgau parityajya śuddho bhavati sūtakaḥ // | Kontext | 
	| RArṇ, 11, 21.1 | 
	| tasminnāvartitaṃ nāgaṃ vaṅgaṃ vā suravandite / | Kontext | 
	| RArṇ, 11, 58.1 | 
	| tāraṃ vaṅgaṃ ca saṃghṛṣya rasaṃ tatra pradāpayet / | Kontext | 
	| RArṇ, 11, 215.1 | 
	| dehe tu pañcaratnāni nāgaṃ vaṅgaṃ tathāyasam / | Kontext | 
	| RArṇ, 12, 13.2 | 
	| tenaiva ghātayedvaṅgaṃ vaṅgaṃ tāre tu nirvahet // | Kontext | 
	| RArṇ, 12, 13.2 | 
	| tenaiva ghātayedvaṅgaṃ vaṅgaṃ tāre tu nirvahet // | Kontext | 
	| RArṇ, 12, 138.1 | 
	| raktacitrakacūrṇena vaṅgas tāpais tribhis tribhiḥ / | Kontext | 
	| RArṇ, 12, 182.2 | 
	| toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt // | Kontext | 
	| RArṇ, 13, 28.2 | 
	| vaṅgasya prativāpena śatāṃśe stambhanaṃ dhruvam // | Kontext | 
	| RArṇ, 13, 30.2 | 
	| vaṅgasya prativāpena stambhanaṃ syācchatāṃśataḥ // | Kontext | 
	| RArṇ, 14, 72.2 | 
	| andhamūṣāgataṃ dhmātaṃ yāvadvaṅgāvaśeṣitam // | Kontext | 
	| RArṇ, 14, 73.1 | 
	| anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam / | Kontext | 
	| RArṇ, 14, 90.2 | 
	| anena kramayogeṇa vaṅgabhasma prajāyate // | Kontext | 
	| RArṇ, 14, 92.2 | 
	| vaṅgaṃ tāraṃ tathā śvetaṃ vaikrāntaṃ ca kadambakam // | Kontext | 
	| RArṇ, 14, 100.2 | 
	| ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet // | Kontext | 
	| RArṇ, 14, 106.1 | 
	| lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet / | Kontext | 
	| RArṇ, 14, 106.2 | 
	| bhasmasūtapalaikaṃ tu śuddhaṃ vaṅgaṃ pralepayet // | Kontext | 
	| RArṇ, 14, 107.1 | 
	| mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt / | Kontext | 
	| RArṇ, 14, 107.2 | 
	| dvipalaṃ mṛtavaṅgasya tāracūrṇapaladvayam // | Kontext | 
	| RArṇ, 14, 110.2 | 
	| vaṅgasthāne dadennāgaṃ tārasthāne tu kāñcanam // | Kontext | 
	| RArṇ, 14, 113.1 | 
	| mṛtavaṅgapalaikaṃ tu palaikaṃ sūtakasya ca / | Kontext | 
	| RArṇ, 14, 119.1 | 
	| tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt / | Kontext | 
	| RArṇ, 14, 119.2 | 
	| vaṅgaṃ tāraṃ tathā sattvaṃ samasūtena golakam // | Kontext | 
	| RArṇ, 14, 121.1 | 
	| bhasmasūtapalaikaṃ ca vaṅgabhasmapaladvayam / | Kontext | 
	| RArṇ, 14, 124.1 | 
	| vaṅgaṃ tu drāvayet paścāt bhāṇḍe caiva tu mṛnmaye / | Kontext | 
	| RArṇ, 14, 126.1 | 
	| kadācit puṭite tāre punarvaṅgaṃ pradāpayet / | Kontext | 
	| RArṇ, 14, 131.2 | 
	| raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt // | Kontext | 
	| RArṇ, 15, 83.2 | 
	| tridinaṃ mardayettīkṣṇaṃ vaṅgapādena melayet / | Kontext | 
	| RArṇ, 15, 83.3 | 
	| andhamūṣāgataṃ dhmātaṃ vaṅgaṃ stambhayati kṣaṇāt // | Kontext | 
	| RArṇ, 15, 108.2 | 
	| vaṅgaṃ tāraṃ ca śulvaṃ ca kramaśo vedhayedrasaḥ // | Kontext | 
	| RArṇ, 15, 109.1 | 
	| śuddhavaṅgapalaikaṃ ca palaikaṃ sūtakasya ca / | Kontext | 
	| RArṇ, 15, 134.1 | 
	| nāgaṃ vaṅgaṃ samaṃ sūtaṃ hema tāramathāpi vā / | Kontext | 
	| RArṇ, 15, 160.2 | 
	| hemnā tāreṇa śulvena tīkṣṇavaṅgoragaistathā // | Kontext | 
	| RArṇ, 16, 36.1 | 
	| triśulvaṃ nāgavaṅgau vā ekaikāṃśasamanvitam / | Kontext | 
	| RArṇ, 16, 39.1 | 
	| athavā vaṅganāgāṃśamekaikaṃ suravandite / | Kontext | 
	| RArṇ, 16, 40.1 | 
	| yadvā vimalavaikrāntavaṅganāgāni rītikā / | Kontext | 
	| RArṇ, 16, 45.1 | 
	| vaṅgatīkṣṇaṃ kapālī ca śulvaṃ tāraṃ tu rañjayet / | Kontext | 
	| RArṇ, 16, 50.2 | 
	| vaṅganāgaṃ tathā kāntaṃ śulvaṃ tīkṣṇaṃ ca mākṣikam // | Kontext | 
	| RArṇ, 16, 52.2 | 
	| vaṅganāgaṃ tathā śulvaṃ kapālī suravandite // | Kontext | 
	| RArṇ, 16, 65.1 | 
	| ādau tu baddhasūtaṃ ca vaṅgaṃ tāraṃ manaḥśilā / | Kontext | 
	| RArṇ, 16, 67.1 | 
	| sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram / | Kontext | 
	| RArṇ, 16, 101.1 | 
	| vaṅgatārābhrarasakasnukkṣīrakṛtagolakam / | Kontext | 
	| RArṇ, 17, 14.0 | 
	| arivargahatau vaṅganāgau dvau krāmaṇaṃ param // | Kontext | 
	| RArṇ, 17, 35.1 | 
	| vaṅgaṃ nāgaṃ tathā tīkṣṇaṃ śulvaṃ tāraṃ ca pañcakam / | Kontext | 
	| RArṇ, 17, 36.2 | 
	| mātuluṅgayutaṃ liptvā vaṅgalohaṃ puṭe pacet // | Kontext | 
	| RArṇ, 17, 90.2 | 
	| svalpaṭaṅkaṇavaṅgaṃ ca śuddhaśulve tu vāpayet // | Kontext | 
	| RArṇ, 17, 101.2 | 
	| vaṅgasya daśa bhāgāḥ syustāravedhena vedhayet // | Kontext | 
	| RArṇ, 17, 102.2 | 
	| kāntādaṣṭaguṇaṃ vaṅgaṃ tāravedhena vedhayet // | Kontext | 
	| RArṇ, 17, 104.1 | 
	| vaṅgamāvartya deveśi vajrīkṣīreṇa peṣayet / | Kontext | 
	| RArṇ, 17, 104.2 | 
	| ekaviṃśativārāṇi vaṅgaśodhanamuttamam // | Kontext | 
	| RArṇ, 17, 105.0 | 
	| tadvaṅgaṃ jārayet sūtaṃ samaṃ vā dviguṇādikam // | Kontext | 
	| RArṇ, 17, 106.2 | 
	| nāgavaṅgau bhavettena samaṃ vaṅgena sāraṇāt // | Kontext | 
	| RArṇ, 17, 106.2 | 
	| nāgavaṅgau bhavettena samaṃ vaṅgena sāraṇāt // | Kontext | 
	| RArṇ, 17, 148.1 | 
	| rasoparasavargaṃ tu nirvahennāgavaṅgayoḥ / | Kontext | 
	| RArṇ, 17, 148.2 | 
	| nāgavaṅgau punaḥ śulve śulvaṃ tāre tu nirvahet // | Kontext | 
	| RArṇ, 4, 50.1 | 
	| vaṅge jvālā kapotābhā nāge malinadhūmakā / | Kontext | 
	| RArṇ, 7, 24.2 | 
	| vaṅgavaddravate vahnau capalas tena kīrtitaḥ // | Kontext | 
	| RArṇ, 7, 97.1 | 
	| suvarṇaṃ rajataṃ tāmraṃ tīkṣṇaṃ vaṅgaṃ bhujaṃgamam / | Kontext | 
	| RArṇ, 7, 98.2 | 
	| sādhāraṇe tīkṣṇaśulve vaṅganāgau tu pūtikau // | Kontext | 
	| RArṇ, 7, 110.2 | 
	| śvetaṃ laghu mṛdu snigdhamuttamaṃ vaṅgamucyate // | Kontext | 
	| RArṇ, 7, 112.2 | 
	| vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ // | Kontext | 
	| RArṇ, 7, 115.0 | 
	| snuhīkṣīrasamāyogāt vaṅgaṃ cāvāpayettataḥ // | Kontext | 
	| RArṇ, 7, 148.2 | 
	| stanyena hiṅgulaṃ tīkṣṇaṃ vaṅgatālapalāśakam // | Kontext | 
	| RArṇ, 7, 152.2 | 
	| nāgaṃ vaṅgaṃ suvīraṃ ca dravyakarmaṇi yojayet // | Kontext | 
	| RArṇ, 8, 7.2 | 
	| śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ // | Kontext | 
	| RArṇ, 8, 21.3 | 
	| vaṅgasyāpi vidhānena tālakasya hatasya vā // | Kontext | 
	| RArṇ, 8, 27.1 | 
	| vaṅgamāvartya deveśi punaḥ sūtakayojitam / | Kontext | 
	| RArṇ, 8, 29.3 | 
	| vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet // | Kontext | 
	| RArṇ, 8, 31.1 | 
	| hemābhraṃ nāgatāpyena tārābhraṃ vaṅgatālakāt / | Kontext | 
	| RArṇ, 8, 55.1 | 
	| nirvyūḍhaṃ nāgavaṅgābhyāṃ kriyāyāṃ hematārayoḥ / | Kontext | 
	| RArṇ, 8, 56.2 | 
	| samadvitriguṇān tāmre vāhayedvaṅgapannagān // | Kontext | 
	| RArṇ, 8, 60.2 | 
	| mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulvaṃ tīkṣṇaṃ ca vā mṛtam / | Kontext | 
	| RArṇ, 8, 70.2 | 
	| vaṅgabhāgāstu catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam // | Kontext | 
	| RArṇ, 8, 71.2 | 
	| dvātriṃśatsadguṇaṃ tāre vaṅge tāpyaṃ hataṃ vahet / | Kontext | 
	| RArṇ, 8, 71.3 | 
	| triṃśadguṇāt tālavāpāt vaṅgabījamudāhṛtam // | Kontext | 
	| RājNigh, 13, 21.1 | 
	| trapu trapusamāṇḍūkaṃ vaṅgaṃ ca madhuraṃ himam / | Kontext | 
	| RājNigh, 13, 25.2 | 
	| sirāvṛttaṃ ca vaṅgaṃ syāc cīnapiṣṭaṃ ca ṣoḍaśa // | Kontext | 
	| RājNigh, 13, 26.1 | 
	| sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ / | Kontext | 
	| RCint, 3, 9.1 | 
	| viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati / | Kontext | 
	| RCint, 3, 29.1 | 
	| miśritau cedrase nāgavaṅgau vikrayahetunā / | Kontext | 
	| RCint, 3, 121.1 | 
	| sattvaṃ tālodbhavaṃ vaṅgaṃ samaṃ kṛtvā tu dhārayet / | Kontext | 
	| RCint, 3, 139.2 | 
	| bandhaśca sāralauhe krāmaṇamatha nāgavaṅgagatam // | Kontext | 
	| RCint, 3, 153.2 | 
	| tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje // | Kontext | 
	| RCint, 3, 159.2 | 
	| no preview | Kontext | 
	| RCint, 3, 160.1 | 
	| śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena / | Kontext | 
	| RCint, 3, 167.1 | 
	| lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ / | Kontext | 
	| RCint, 3, 196.1 | 
	| nāgavaṅgādibhir baddhaṃ viṣopaviṣabandhitam / | Kontext | 
	| RCint, 6, 6.1 | 
	| nāgavaṅgau prataptau ca gālitau tau niṣecayet / | Kontext | 
	| RCint, 6, 13.1 | 
	| ghoṣāranāgavaṅgāni niṣekairmunitulyakaiḥ / | Kontext | 
	| RCint, 6, 48.1 | 
	| vaṅgaṃ kharparake kṛtvā cullyāṃ saṃsthāpayet sudhīḥ / | Kontext | 
	| RCint, 6, 50.2 | 
	| evaṃ vidhānato vaṅgo mriyate nātra saṃśayaḥ // | Kontext | 
	| RCint, 6, 81.0 | 
	| vaṅgo dāhaharaḥ pāṇḍujantumehavināśanaḥ // | Kontext | 
	| RCūM, 10, 121.2 | 
	| vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet // | Kontext | 
	| RCūM, 14, 1.1 | 
	| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam / | Kontext | 
	| RCūM, 14, 9.1 | 
	| tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam / | Kontext | 
	| RCūM, 14, 9.1 | 
	| tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam / | Kontext | 
	| RCūM, 14, 29.1 | 
	| śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam / | Kontext | 
	| RCūM, 14, 131.1 | 
	| khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate / | Kontext | 
	| RCūM, 14, 132.2 | 
	| niḥśabdaṃ khuravaṅgaṃ syān miśrakaṃ śyāmaśubhrakam // | Kontext | 
	| RCūM, 14, 133.1 | 
	| vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopaṇam / | Kontext | 
	| RCūM, 14, 134.2 | 
	| viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ // | Kontext | 
	| RCūM, 14, 135.2 | 
	| kaṭvalābugataṃ vaṅgaṃ dvitīyaṃ pariśudhyati // | Kontext | 
	| RCūM, 14, 136.1 | 
	| satālenārkadugdhena liptvā vaṅgadalānyatha / | Kontext | 
	| RCūM, 14, 137.2 | 
	| pradrāvya kharpare vaṅgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet // | Kontext | 
	| RCūM, 14, 139.1 | 
	| vaṅgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam / | Kontext | 
	| RCūM, 14, 143.2 | 
	| caturbhirvallakaistulyaṃ ramyaṃ vaṅgarasāyanam // | Kontext | 
	| RCūM, 15, 24.1 | 
	| bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ / | Kontext | 
	| RCūM, 15, 48.2 | 
	| muñcet kañculikāṃ śīghraṃ nāgavaṅgasamudbhavām // | Kontext | 
	| RCūM, 15, 50.2 | 
	| nāgavaṅgavinirmuktaḥ tataścaitat prajāyate // | Kontext | 
	| RCūM, 15, 69.1 | 
	| nāgavaṅgau mahādoṣau durjayau śuddhakoṭibhiḥ / | Kontext | 
	| RCūM, 15, 70.1 | 
	| daśabhiḥ pātanābhiśca nāgavaṅgasamudbhavaḥ / | Kontext | 
	| RCūM, 16, 16.1 | 
	| evaṃ vaṅgena nāgena ghanasattvaṃ caredrasaḥ / | Kontext | 
	| RCūM, 16, 17.1 | 
	| etau pūtī mahādoṣau nāgavaṅgau niruttamau / | Kontext | 
	| RCūM, 4, 43.2 | 
	| muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam // | Kontext | 
	| RCūM, 4, 56.2 | 
	| itthaṃ ca capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ // | Kontext | 
	| RCūM, 4, 84.2 | 
	| tanmūrchanaṃ hi vaṅgādribhūjakañcukanāśanam // | Kontext | 
	| RCūM, 4, 87.2 | 
	| niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam // | Kontext | 
	| RCūM, 5, 84.2 | 
	| tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet // | Kontext | 
	| RHT, 11, 5.1 | 
	| mṛtanāgaṃ vaṅgaṃ vā śulvaṃ ghanasatvatārakanakaṃ vā / | Kontext | 
	| RHT, 11, 11.1 | 
	| vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau / | Kontext | 
	| RHT, 11, 11.1 | 
	| vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau / | Kontext | 
	| RHT, 11, 11.2 | 
	| raktaṃ sitatāpyahataṃ rañjati nirvyūḍhavaṅgābhram // | Kontext | 
	| RHT, 14, 7.2 | 
	| triguṇaṃ vaṅgaṃ dadyātkrameṇa nāgam alpālpadānena // | Kontext | 
	| RHT, 14, 17.1 | 
	| vaṅgarasagandhatālaṃ khaṭikāyā yogataḥ suparpaṭikā / | Kontext | 
	| RHT, 17, 6.1 | 
	| śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena / | Kontext | 
	| RHT, 18, 15.1 | 
	| vaṅgābhraṃ sitamākṣīkaṃ śailaṃ vā vāhayetsite / | Kontext | 
	| RHT, 18, 69.1 | 
	| tārākṛṣṭiṃ vakṣye mṛtavaṅgaṃ tālakena tulyāṃśam / | Kontext | 
	| RHT, 2, 7.1 | 
	| amunā vimardanena hi suviśuddho nāgavaṅgaparimuktaḥ / | Kontext | 
	| RHT, 2, 8.1 | 
	| kṛtvā tu śulbapiṣṭiṃ nipātyate nāgavaṅgaśaṅkātaḥ / | Kontext | 
	| RHT, 3, 8.2 | 
	| vaṅgaṃ vā tāravidhau rasāyane naiva tadyojyam // | Kontext | 
	| RHT, 4, 14.2 | 
	| tadanu ca nāgairvaṅgaiḥ sahitaṃ ca mukhapradaṃ satvam // | Kontext | 
	| RHT, 4, 18.1 | 
	| vaṃgamatho ghanasatvaṃ tālakaṣaḍbhāgasāritaṃ carati / | Kontext | 
	| RHT, 5, 14.1 | 
	| athavā balinā vaṅgaṃ nāgābhidhānena yantrayogena / | Kontext | 
	| RHT, 5, 20.2 | 
	| ciñcākṣāravimiśraṃ vaṅgaṃ nirjīvatāṃ yāti // | Kontext | 
	| RHT, 5, 21.2 | 
	| vaṅgaṃ ca sarvakarmasu niyujyate tadapi gatajīvam // | Kontext | 
	| RHT, 5, 22.1 | 
	| mṛtanāgaṃ mṛtavaṅgaṃ mṛtavaraśulvaṃ mṛtaṃ tathā tīkṣṇam / | Kontext | 
	| RHT, 5, 42.1 | 
	| athavā tāraṃ vaṅgaṃ sūtaṃ saṃsārya vaṅgaparihīnam / | Kontext | 
	| RHT, 5, 42.1 | 
	| athavā tāraṃ vaṅgaṃ sūtaṃ saṃsārya vaṅgaparihīnam / | Kontext | 
	| RHT, 5, 51.1 | 
	| vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena / | Kontext | 
	| RHT, 8, 4.2 | 
	| bandhaśca sāralohe sārakamatha nāgavaṃgābhyām // | Kontext | 
	| RHT, 8, 10.2 | 
	| samakadviguṇatriguṇān puṭo vahedvaṃgaśastrādīn // | Kontext | 
	| RHT, 9, 6.1 | 
	| tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca / | Kontext | 
	| RHT, 9, 14.1 | 
	| śudhyati nāgo vaṃgo ghoṣo raviṇā ca vāramapi munibhiḥ / | Kontext | 
	| RKDh, 1, 1, 124.2 | 
	| tārārthaṃ tārapatrāṇi mṛtavaṃgena dhūpayet // | Kontext | 
	| RKDh, 1, 2, 15.1 | 
	| vaṃge jvālā kapotābhā nāge malinadhūmakā / | Kontext | 
	| RMañj, 1, 17.1 | 
	| nāgo vaṅgo'gnicāpalyam asahyatvaṃ viṣaṃ giriḥ / | Kontext | 
	| RMañj, 1, 23.2 | 
	| viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati // | Kontext | 
	| RMañj, 1, 35.1 | 
	| kañcukairnāgavaṅgādyair nirmukto rasakarmaṇi / | Kontext | 
	| RMañj, 5, 38.1 | 
	| nāgavaṅgau ca galitau ravidugdhena secayet / | Kontext | 
	| RMañj, 5, 47.2 | 
	| paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam // | Kontext | 
	| RMañj, 5, 48.1 | 
	| vaṅgaṃ satālamarkasya piṣṭvā dugdhena taṃ puṭet / | Kontext | 
	| RMañj, 5, 49.1 | 
	| vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopanam / | Kontext | 
	| RMañj, 6, 98.2 | 
	| rasatulyaṃ lohavaṅgau rajataṃ tāmrakaṃ tathā // | Kontext | 
	| RMañj, 6, 116.2 | 
	| tāmrakaṃ vaṅgabhasmātha abhrakaṃ ca samāṃśakam // | Kontext | 
	| RMañj, 6, 221.1 | 
	| mṛtaṃ sūtaṃ mṛtaṃ vaṃgamarjunasya tvacānvitam / | Kontext | 
	| RMañj, 6, 332.2 | 
	| bhasmasūtaṃ bhasmavaṅgaṃ bhāgaikaikaṃ prakalpayet // | Kontext | 
	| RPSudh, 1, 28.1 | 
	| mṛcchailajalaśulbāyonāgavaṃgasamudbhavāḥ / | Kontext | 
	| RPSudh, 1, 103.2 | 
	| gajavaṃgau mahāghorāvasevyau hi nirantaram // | Kontext | 
	| RPSudh, 2, 11.2 | 
	| vaṃgasya stambhanaṃ samyak karotyeva na saṃśayaḥ / | Kontext | 
	| RPSudh, 2, 17.3 | 
	| vaṃgastaṃbhakaro'pyevaṃ baddhaḥ sūtavaro'pyalam // | Kontext | 
	| RPSudh, 2, 34.1 | 
	| vīryaṃ vaṃgaṃ stambhayati satyaṃ satyaṃ na saṃśayaḥ / | Kontext | 
	| RPSudh, 2, 92.1 | 
	| vaṃgatīkṣṇe same kṛtvā dhmāpayedvajramūṣayā / | Kontext | 
	| RPSudh, 2, 92.2 | 
	| vaṅgam uttārayetsamyak tīvrāṅgāraiḥ prayatnataḥ // | Kontext | 
	| RPSudh, 4, 2.2 | 
	| tāmraṃ caivāśmasāraṃ ca nāgavaṃgau tathaiva // | Kontext | 
	| RPSudh, 4, 23.1 | 
	| rasavedhena yajjātaṃ vaṅgāttatkṛtrimaṃ matam / | Kontext | 
	| RPSudh, 4, 79.1 | 
	| baṃgaṃ tu dvividhaṃ proktaṃ khuraṃ miśraṃ tathaiva ca / | Kontext | 
	| RPSudh, 4, 80.3 | 
	| takramadhye trivāraṃ hi miśraṃ baṃgaṃ viśudhyati // | Kontext | 
	| RPSudh, 4, 81.2 | 
	| karṣamānāṃ baṃgacakrīṃ tatropari nidhāpayet // | Kontext | 
	| RPSudh, 4, 84.2 | 
	| śuddhabaṃgasya patrāṇi samānyeva tu kārayet // | Kontext | 
	| RPSudh, 4, 89.1 | 
	| mṛtaṃ baṃgaṃ tataḥ paścānmardayetpūravāriṇā / | Kontext | 
	| RPSudh, 4, 91.1 | 
	| hemaprabhaṃ mṛtaṃ baṃgaṃ jāyate rasavaṅgakam / | Kontext | 
	| RPSudh, 4, 91.2 | 
	| baṃgaṃ vātakaraṃ rūkṣaṃ tiktaṃ mehapraṇāśanam / | Kontext | 
	| RPSudh, 4, 94.1 | 
	| baṃgaṃ vātakaraṃ rūkṣaṃ proktaṃ mehapraṇāśanam / | Kontext | 
	| RRÅ, R.kh., 1, 27.1 | 
	| nāgo vaṅgo malo vahniścāṃcalyaṃ ca viṣaṃ giriḥ / | Kontext | 
	| RRÅ, R.kh., 1, 28.1 | 
	| gaṇḍastanau nāgātkuṣṭhaṃ vaṅgādrujā malāt / | Kontext | 
	| RRÅ, R.kh., 2, 5.2 | 
	| viśālāṅkolacūrṇena vaṅgadoṣaṃ vināśayet // | Kontext | 
	| RRÅ, R.kh., 2, 32.2 | 
	| dattvā tena punar mardyaṃ hiṃgu vaṅgaraseśvaram // | Kontext | 
	| RRÅ, R.kh., 8, 1.1 | 
	| svarṇaṃ tāraṃ tāmraṃ nāgaṃ vaṅgaṃ kāntaṃ ca tīkṣṇakam / | Kontext | 
	| RRÅ, R.kh., 8, 10.2 | 
	| tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena // | Kontext | 
	| RRÅ, R.kh., 8, 73.1 | 
	| pākahīnau nāgavaṃgau kuṣṭhagulmarujākarau / | Kontext | 
	| RRÅ, R.kh., 8, 92.2 | 
	| kṛtakalkena saṃlipya vaṃgapatrāṇi mārayet // | Kontext | 
	| RRÅ, R.kh., 8, 93.1 | 
	| nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciṃcayoḥ / | Kontext | 
	| RRÅ, R.kh., 8, 96.1 | 
	| vaṅgapādena sūtena vaṅgapatrāṇi lepayet / | Kontext | 
	| RRÅ, R.kh., 8, 96.1 | 
	| vaṅgapādena sūtena vaṅgapatrāṇi lepayet / | Kontext | 
	| RRÅ, R.kh., 8, 97.1 | 
	| piṣṭvā tatpiṇḍamadhye tu vaṅgapatrāṇi lepayet / | Kontext | 
	| RRÅ, R.kh., 8, 98.1 | 
	| sūtaliptaṃ vaṅgapatraṃ golake samalepitam / | Kontext | 
	| RRÅ, R.kh., 8, 100.2 | 
	| satiktalavaṇaṃ vaṅgaṃ pāṇḍughnaṃ krimimehajit // | Kontext | 
	| RRÅ, V.kh., 1, 60.2 | 
	| paścime vaṅgakāntau ca uttare tīkṣṇamuṇḍake // | Kontext | 
	| RRÅ, V.kh., 10, 28.1 | 
	| cūrṇāccaturguṇaṃ vaṅgaṃ dvaṃdvamelāpakaṃ dhamet / | Kontext | 
	| RRÅ, V.kh., 10, 30.1 | 
	| tāpyena mārayed baṃgaṃ yathā tālena māritam / | Kontext | 
	| RRÅ, V.kh., 10, 33.1 | 
	| baṃgaṃ śvetābhrasattvaṃ ca tāramākṣikasattvakam / | Kontext | 
	| RRÅ, V.kh., 10, 45.1 | 
	| nāgaṃ vaṅgaṃ mṛtaṃ tulyamamlena ca vaṭīkṛtam / | Kontext | 
	| RRÅ, V.kh., 13, 42.2 | 
	| śvetābhrabaṃgayoścūrṇaṃ pratibhāgaṃ vimiśrayet // | Kontext | 
	| RRÅ, V.kh., 13, 92.2 | 
	| tārābhraṃ baṃgatālābhyāṃ tālavatsarvasattvakam // | Kontext | 
	| RRÅ, V.kh., 13, 93.2 | 
	| śvetābhrakasya sattvaṃ tu vaṅgacūrṇaṃ samaṃ samam // | Kontext | 
	| RRÅ, V.kh., 13, 96.1 | 
	| baṃgaṃ śvetābhrasattvaṃ ca cūrṇitaṃ tatra nikṣipet / | Kontext | 
	| RRÅ, V.kh., 13, 98.1 | 
	| piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ / | Kontext | 
	| RRÅ, V.kh., 13, 102.2 | 
	| tārakarmaṇi baṃgaṃ vā śatavārāṇi secayet // | Kontext | 
	| RRÅ, V.kh., 14, 93.1 | 
	| mṛtabaṃgaṃ tālasattvaṃ samaṃ cūrṇaṃ prakalpayet / | Kontext | 
	| RRÅ, V.kh., 14, 97.1 | 
	| cūrṇatulyaṃ baṃgacūrṇaṃ sarvamekatra taṃ dhamet / | Kontext | 
	| RRÅ, V.kh., 14, 102.1 | 
	| baṃgaṃ śvetābhrasattvaṃ ca pratyekaṃ daśabhāgakam / | Kontext | 
	| RRÅ, V.kh., 15, 112.1 | 
	| nāgavajjārayed baṃgaṃ ṣaṭtriṃśaguṇitaṃ kramāt / | Kontext | 
	| RRÅ, V.kh., 18, 82.0 | 
	| drute baṃge tu tattāraṃ bhavetkuṃdendusannibham // | Kontext | 
	| RRÅ, V.kh., 18, 84.2 | 
	| anena lakṣabhāgena baṃgastambho bhaved dṛḍhaḥ // | Kontext | 
	| RRÅ, V.kh., 19, 71.2 | 
	| ḍhālayetsnukpayomadhye tadvaṅgaṃ jāyate śubham / | Kontext | 
	| RRÅ, V.kh., 19, 71.3 | 
	| bhāvayed rajanīmadhye tadbaṃgaṃ jāyate śubham // | Kontext | 
	| RRÅ, V.kh., 19, 74.2 | 
	| drāvitaṃ ca punarḍhālyaṃ nṛmūtre vaṅgatāṃ vrajet // | Kontext | 
	| RRÅ, V.kh., 20, 73.1 | 
	| nāgaṃ baṃgaṃ tīkṣṇasāraṃ tāraṃ ca kramaśa uttaram / | Kontext | 
	| RRÅ, V.kh., 20, 76.2 | 
	| tadvāpaṃ drutabaṃgasya ruddhvā ruddhvā trivārakam // | Kontext | 
	| RRÅ, V.kh., 20, 93.2 | 
	| piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 20, 103.1 | 
	| mukhaṃ tasya bhavettīvraṃ śuddhaṃ baṃgaṃ dravatyalam / | Kontext | 
	| RRÅ, V.kh., 20, 104.1 | 
	| jīrṇe śataguṇe vaṅge tataratāmrasya dāpayet / | Kontext | 
	| RRÅ, V.kh., 20, 120.2 | 
	| taṃ vāhayed drute baṃge yāvacchataguṇaṃ dhaman // | Kontext | 
	| RRÅ, V.kh., 20, 121.1 | 
	| tataḥ śataguṇaṃ baṃgaṃ tasyaivopari vāhayet / | Kontext | 
	| RRÅ, V.kh., 20, 122.2 | 
	| mūṣāgarbhe lipettena tadbaṃgaṃ tatra nikṣipet // | Kontext | 
	| RRÅ, V.kh., 20, 124.1 | 
	| drute baṃge vinikṣiptaṃ yāvatsaṃkhyā na saṃśayaḥ / | Kontext | 
	| RRÅ, V.kh., 20, 133.2 | 
	| akṣayā kāmadhenuśca vaṅgastambhanakāriṇī // | Kontext | 
	| RRÅ, V.kh., 3, 106.1 | 
	| drāvite nāgavaṅge ca pacettadvadviśuddhaye / | Kontext | 
	| RRÅ, V.kh., 3, 115.1 | 
	| lohapātre drute vaṅge pādāṃśaṃ tālakaṃ kṣipet / | Kontext | 
	| RRÅ, V.kh., 4, 63.3 | 
	| tīkṣṇaṃ śulbaṃ nāgavaṅgau drutaṃ nāgaṃ tu tutthakam / | Kontext | 
	| RRÅ, V.kh., 4, 67.2 | 
	| vaṅganāgasamaṃ kāntamathavā tāmranāgakam // | Kontext | 
	| RRÅ, V.kh., 4, 118.2 | 
	| śulbaṃ nāgaṃ vaṅgaghoṣaṃ yatheṣṭaikaṃ vicūrṇayet // | Kontext | 
	| RRÅ, V.kh., 4, 120.2 | 
	| śulbasya bhāgatritayamekaikaṃ nāgavaṅgayoḥ // | Kontext | 
	| RRÅ, V.kh., 4, 131.1 | 
	| tīkṣṇaṃ śulbaṃ nāgavaṅgaṃ mṛtaṃ nāgaṃ tu tutthakam / | Kontext | 
	| RRÅ, V.kh., 4, 135.2 | 
	| vaṅgaṃ nāgaṃ samaṃ kāntamathavā tāmranāgakam // | Kontext | 
	| RRÅ, V.kh., 6, 97.1 | 
	| anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam / | Kontext | 
	| RRÅ, V.kh., 7, 3.1 | 
	| svarṇanāgārkakāntaṃ ca tīkṣṇaṃ vaṅgaṃ ca rūpyakam / | Kontext | 
	| RRÅ, V.kh., 7, 97.1 | 
	| kṛṣṇābhrasattvaṃ vaṅgaṃ ca dvaṃdvaṃ melāpayed drutam / | Kontext | 
	| RRÅ, V.kh., 8, 1.2 | 
	| takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet // | Kontext | 
	| RRÅ, V.kh., 8, 2.1 | 
	| athavā vaṅgacūrṇaṃ tu māṣairbhallātajaiḥ phalaiḥ / | Kontext | 
	| RRÅ, V.kh., 8, 4.2 | 
	| tadvaṅgaṃ malanirmuktaṃ stambhakarmaṇi yojayet // | Kontext | 
	| RRÅ, V.kh., 8, 5.1 | 
	| tīkṣṇapāṣāṇasattvaṃ ca drutavaṅge drutaṃ kṣipet / | Kontext | 
	| RRÅ, V.kh., 8, 7.2 | 
	| drute vaṅge pradātavyaṃ prativāpaṃ ca secayet // | Kontext | 
	| RRÅ, V.kh., 8, 9.2 | 
	| snuhīkṣīrairdinaṃ mardyaṃ śvetavaṅgasya patrakam // | Kontext | 
	| RRÅ, V.kh., 8, 11.2 | 
	| tad vaṅgaṃ jāyate tāraṃ śaṃkhakundendusannibham // | Kontext | 
	| RRÅ, V.kh., 8, 13.1 | 
	| nāgaṃ vaṅgaṃ samaṃ drāvyaṃ taccūrṇaṃ palapañcakam / | Kontext | 
	| RRÅ, V.kh., 8, 14.2 | 
	| bhavetṣaṣṭipuṭaiḥ siddhaṃ vaṅgastambhakaraṃ param // | Kontext | 
	| RRÅ, V.kh., 8, 18.0 | 
	| datte vāratrayaṃ vaṅge tāraṃ bhavati śobhanam // | Kontext | 
	| RRÅ, V.kh., 8, 20.1 | 
	| kṣāratrayasya cūrṇaṃ tu tatpṛṣṭhe vaṅgacūrṇakam / | Kontext | 
	| RRÅ, V.kh., 8, 25.1 | 
	| taccūrṇaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet / | Kontext | 
	| RRÅ, V.kh., 8, 26.2 | 
	| tadvāpaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet // | Kontext | 
	| RRÅ, V.kh., 8, 28.1 | 
	| tena kalkena vaṅgasya patrāṇi parilepayet / | Kontext | 
	| RRÅ, V.kh., 8, 31.2 | 
	| dinānte tatsamuddhṛtya drute vaṅge pradāpayet // | Kontext | 
	| RRÅ, V.kh., 8, 38.1 | 
	| idameva sahasrāṃśaṃ drute vaṅge vinikṣipet / | Kontext | 
	| RRÅ, V.kh., 8, 38.2 | 
	| tad vaṅgaṃ jāyate tāraṃ vaṅgastambhaṃ śivoditam // | Kontext | 
	| RRÅ, V.kh., 8, 38.2 | 
	| tad vaṅgaṃ jāyate tāraṃ vaṅgastambhaṃ śivoditam // | Kontext | 
	| RRÅ, V.kh., 8, 41.1 | 
	| anena śatamāṃśena drutaṃ vaṅgaṃ ca vedhayet / | Kontext | 
	| RRÅ, V.kh., 8, 43.1 | 
	| tatkhoṭaṃ tāravaṅgaṃ ca sattvaṃ śvetābhrajaṃ samam / | Kontext | 
	| RRÅ, V.kh., 8, 49.1 | 
	| anena ṣoḍaśāṃśena drutaṃ vaṅgaṃ tu vedhayet / | Kontext | 
	| RRÅ, V.kh., 8, 50.1 | 
	| ṣoḍaśāṃśena yaddattaṃ vaṅgaṃ tasyāparo vidhiḥ / | Kontext | 
	| RRÅ, V.kh., 8, 56.2 | 
	| lakṣāṃśenaiva tenaiva vaṅgavedhaṃ pradāpayet / | Kontext | 
	| RRÅ, V.kh., 8, 59.2 | 
	| vaṅgaṃ śvetābhrasattvaṃ ca dvaṃdvamelāpasaṃyutam // | Kontext | 
	| RRÅ, V.kh., 8, 66.2 | 
	| vaṅgaṃ tāraṃ ca vaikrāṃtaṃ kadambaṃ nāgameva ca // | Kontext | 
	| RRÅ, V.kh., 8, 74.3 | 
	| athavā drāvitaṃ vaṅgaṃ tāraṃ bhavati śobhanam // | Kontext | 
	| RRÅ, V.kh., 8, 75.1 | 
	| tāravanmārayed vaṅgaṃ tena tāmraṃ tu vedhayet / | Kontext | 
	| RRÅ, V.kh., 8, 79.2 | 
	| etatsūtaṃ mṛtaṃ vaṅgaṃ śvetābhrasattvaṭaṅkaṇam // | Kontext | 
	| RRÅ, V.kh., 8, 85.1 | 
	| tanmṛtaṃ vaṅgatārārkaiḥ krameṇāveṣṭayetsamaiḥ / | Kontext | 
	| RRÅ, V.kh., 8, 106.1 | 
	| tāraṃ baṃgaṃ tathā kāṃsyaṃ samaṃ drāvyaṃ saṭaṅkaṇam / | Kontext | 
	| RRÅ, V.kh., 8, 111.1 | 
	| tattulyaṃ śuddhatāraṃ ca mṛtotthaṃ baṃgabhasmakam / | Kontext | 
	| RRÅ, V.kh., 8, 113.1 | 
	| śuddhasūtaṃ mṛtaṃ baṃgaṃ śvetābhraṃ ṭaṃkaṇaṃ samam / | Kontext | 
	| RRÅ, V.kh., 8, 144.1 | 
	| abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge / | Kontext | 
	| RRÅ, V.kh., 9, 30.1 | 
	| nāgabaṃgārkakeṣvekaṃ yathālābhaṃ palārdhakam / | Kontext | 
	| RRÅ, V.kh., 9, 114.1 | 
	| nāgasthāne yadā baṃgaṃ pūrvavatkramayogataḥ / | Kontext | 
	| RRS, 11, 21.0 | 
	| yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau // | Kontext | 
	| RRS, 11, 22.2 | 
	| bhūmijā girijā vārjās te ca dve nāgavaṅgajau // | Kontext | 
	| RRS, 11, 25.2 | 
	| vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ // | Kontext | 
	| RRS, 11, 37.2 | 
	| vaṅganāgau parityajya śuddho bhavati sūtakaḥ // | Kontext | 
	| RRS, 11, 105.1 | 
	| rasabhāgaṃ catuṣkaṃ ca vaṅgabhāgaṃ ca pañcamam / | Kontext | 
	| RRS, 2, 136.2 | 
	| vaṅgavaddravate vahnau capalastena kīrtitaḥ // | Kontext | 
	| RRS, 2, 153.2 | 
	| vaṅgābhaṃ patitaṃ sattvaṃ samādāya niyojayet / | Kontext | 
	| RRS, 2, 156.3 | 
	| sattvaṃ vaṅgākṛtiṃ grāhyaṃ rasakasya manoharam // | Kontext | 
	| RRS, 5, 1.1 | 
	| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam / | Kontext | 
	| RRS, 5, 24.1 | 
	| śrīrāmapādukānyastaṃ vaṃgaṃ yadrūpyatāṃ gatam / | Kontext | 
	| RRS, 5, 78.1 | 
	| aṅgakṣayā ca vaṅgaṃ ca pogarasyābhidhātrayam / | Kontext | 
	| RRS, 5, 153.1 | 
	| khurakaṃ miśrakaṃ ceti dvividhaṃ vaṃgamucyate / | Kontext | 
	| RRS, 5, 154.2 | 
	| niḥśabdaṃ khuravaṃgaṃ syāt miśrakaṃ śyāmaśubhrakam // | Kontext | 
	| RRS, 5, 155.1 | 
	| vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣad vātaprakopanam / | Kontext | 
	| RRS, 5, 156.2 | 
	| viśudhyati trivāreṇa khuravaṃgaṃ na saṃśayaḥ // | Kontext | 
	| RRS, 5, 157.2 | 
	| kaṭphalāṃbugataṃ vaṃgaṃ dvitīyaṃ pariśudhyati // | Kontext | 
	| RRS, 5, 158.1 | 
	| śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ / | Kontext | 
	| RRS, 5, 159.1 | 
	| satālenārkadugdhena liptvā vaṃgadalāni ca / | Kontext | 
	| RRS, 5, 160.1 | 
	| pradrāvya kharpare vaṃgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet / | Kontext | 
	| RRS, 5, 161.1 | 
	| palāśadravayuktena vaṃgapatraṃ pralepayet / | Kontext | 
	| RRS, 5, 162.1 | 
	| bhallātatailasaṃliptaṃ vaṃgaṃ vastreṇa veṣṭitam / | Kontext | 
	| RRS, 5, 163.1 | 
	| vaṃgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam / | Kontext | 
	| RRS, 5, 168.1 | 
	| caturbhir vallakaistulyaṃ ramyaṃ vaṃgarasāyanam / | Kontext | 
	| RRS, 8, 46.0 | 
	| itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ // | Kontext | 
	| RRS, 8, 64.2 | 
	| tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam // | Kontext | 
	| RRS, 8, 67.2 | 
	| niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam // | Kontext | 
	| RRS, 9, 72.2 | 
	| tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet // | Kontext | 
	| RSK, 1, 36.2 | 
	| evaṃ tāmrāhivaṅgābhraṃ māritaṃ syādguṇapradam // | Kontext | 
	| RSK, 2, 1.1 | 
	| hemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ / | Kontext | 
	| RSK, 2, 25.1 | 
	| khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate / | Kontext | 
	| RSK, 2, 26.1 | 
	| kanyābhṛṅgarase vaṅganāgau śodhyau trisaptadhā / | Kontext | 
	| RSK, 2, 27.1 | 
	| mṛdbhājane drute vaṅge ciñcāśvatthatvaco rajaḥ / | Kontext | 
	| RSK, 2, 29.2 | 
	| vaṅgabhasma nirutthaṃ tat pāṇḍumehagadāpaham // | Kontext | 
	| RSK, 2, 30.1 | 
	| karīṣasaṃpuṭe vaṅgapatraṃ chāgaśakṛdyutam / | Kontext | 
	| RSK, 2, 31.1 | 
	| vaṅgavannāgabhasmāpi kṛtvādau tatsamāṃ śilām / | Kontext | 
	| RSK, 2, 32.2 | 
	| nāgabhasma nirutthaṃ tadvaṅgabhasmaguṇādhikam // | Kontext | 
	| RSK, 2, 33.1 | 
	| mṛtaṃ vaṅgaṃ ca nāgaṃ ca rasabhasma samaṃ guṇaiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 1.1 | 
	| svarṇatārāratāmrāṇi nāgavaṅgau ca tīkṣṇakam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 4.1 | 
	| nāgavaṅgau prataptau ca gālitau tau niṣiñcayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 40.2 | 
	| mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 41.2 | 
	| tato dviyāmamātreṇa vaṅgabhasma prajāyate // | Kontext | 
	| ŚdhSaṃh, 2, 11, 43.2 | 
	| evaṃ daśapuṭaiḥ pakvo vaṅgastu mriyate dhruvam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 3.1 | 
	| tāmratārāranāgāśca hemavaṅgau ca tīkṣṇakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 144.1 | 
	| vaṅgabhasma tribhāgaṃ syātsarvamekatra mardayet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 235.1 | 
	| vaṅgo dviśāṇaḥ sauvīraṃ triśāṇaṃ lohamaṣṭakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 239.2 | 
	| tāmratārāravaṅgāhisārāś caikaikakārṣikāḥ // | Kontext |