| ÅK, 1, 26, 139.1 | 
	| kāṣṭhatvagbījamāṃsāsthivaṃśatalaṃ samāharet / | Kontext | 
	| ÅK, 2, 1, 228.1 | 
	| matsyaśca nīlasaraṭaḥ kūrmapṛṣṭhaṃ śaśāsthi ca / | Kontext | 
	| BhPr, 2, 3, 245.0 | 
	| meṣaśṛṅgabhujaṅgāsthikūrmapṛṣṭhāmlavetasān // | Kontext | 
	| RArṇ, 14, 19.2 | 
	| kārayedguṭikāṃ divyāṃ badarāsthipramāṇataḥ // | Kontext | 
	| RArṇ, 14, 48.1 | 
	| badarāsthipramāṇena kārayedguṭikāṃ budhaḥ / | Kontext | 
	| RArṇ, 14, 152.2 | 
	| guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ // | Kontext | 
	| RArṇ, 15, 126.1 | 
	| brahmavṛkṣasya bījāni kārpāsāsthi vibhītakam / | Kontext | 
	| RArṇ, 15, 181.1 | 
	| vākucī brahmabījāni karkaṭāsthīni sundari / | Kontext | 
	| RArṇ, 15, 195.2 | 
	| saindhavābhraṃ kulīrāsthi ṭaṅkaṇaṃ jvālinīrasaḥ // | Kontext | 
	| RArṇ, 17, 139.1 | 
	| nāgāsthibhasmakalkena mūṣāṃ liptvā vicakṣaṇaḥ / | Kontext | 
	| RArṇ, 6, 81.1 | 
	| meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu / | Kontext | 
	| RArṇ, 6, 90.2 | 
	| ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam / | Kontext | 
	| RArṇ, 6, 102.1 | 
	| aśvatthabadarībhiṇḍīmākṣīkaṃ karkaṭāsthi ca / | Kontext | 
	| RArṇ, 6, 104.1 | 
	| bālā cātibalā caiva gandhakaṃ karkaṭāsthi ca / | Kontext | 
	| RArṇ, 7, 112.1 | 
	| mahiṣasyāsthicūrṇena vāpāttanmūtrasecanāt / | Kontext | 
	| RArṇ, 7, 112.2 | 
	| vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ // | Kontext | 
	| RArṇ, 7, 121.1 | 
	| maṇḍūkāsthivasāṭaṅkahayalālendragopakaiḥ / | Kontext | 
	| RArṇ, 7, 132.1 | 
	| cūrṇitaṃ devi kūrmāsthi meṣaśṛṅgaṃ śilājatu / | Kontext | 
	| RArṇ, 8, 32.1 | 
	| lāṅgalī cāmarīkeśaṃ kārpāsāsthikulatthakam / | Kontext | 
	| RCint, 8, 124.1 | 
	| tadanu kuṭhāracchinnātriphalāgirikarṇikāsthisaṃhāraiḥ / | Kontext | 
	| RCūM, 9, 29.2 | 
	| śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ // | Kontext | 
	| RHT, 11, 13.1 | 
	| chāgāsthibhasmanirmitamūṣāṃ kṛtvaiva mallakākārām / | Kontext | 
	| RHT, 15, 10.1 | 
	| kūrmāsthiśilājatukameṣīmṛgago'sthivāpitā kāñcī / | Kontext | 
	| RHT, 15, 10.1 | 
	| kūrmāsthiśilājatukameṣīmṛgago'sthivāpitā kāñcī / | Kontext | 
	| RRÅ, R.kh., 5, 31.2 | 
	| aśvatthabadarījhiṇṭīmākṣikaṃ karkaṭāsthi ca // | Kontext | 
	| RRÅ, R.kh., 5, 34.1 | 
	| balāṃ cātibalāṃ gandhaṃ peṣayetkacchapāsthi ca / | Kontext | 
	| RRÅ, R.kh., 5, 38.1 | 
	| meṣaśṛṅgabhujaṃgāsthikūrmapṛṣṭhāmlavetasaiḥ / | Kontext | 
	| RRÅ, R.kh., 7, 43.2 | 
	| ūrṇā guñjā kṣetramīnam asthīni śaśakasya ca // | Kontext | 
	| RRÅ, V.kh., 13, 7.2 | 
	| ṣaḍbinduḥ kṣudraśambūkamasthīni śaśakasya ca // | Kontext | 
	| RRÅ, V.kh., 17, 44.1 | 
	| meṣaśṛṃgī sakūrmāsthiśilājatuni vāpayet / | Kontext | 
	| RRÅ, V.kh., 17, 49.2 | 
	| asthīni ca samaṃ piṣṭvā drute hemni pravāpayet // | Kontext | 
	| RRÅ, V.kh., 17, 51.1 | 
	| iṃdragopaṃ kulīrāsthi devadālyāśca bījakam / | Kontext | 
	| RRÅ, V.kh., 2, 28.2 | 
	| meṣaśṛṃgī bhujagāsthi kūrmapṛṣṭhaṃ śilājatu // | Kontext | 
	| RRÅ, V.kh., 7, 15.2 | 
	| jīradvayaṃ karkaṭāsthi strīrajomūtramiśritam // | Kontext | 
	| RRÅ, V.kh., 9, 5.2 | 
	| strīstanyaṃ karkaṭāsthīni śilājatu samaṃ samam / | Kontext | 
	| RRÅ, V.kh., 9, 6.1 | 
	| bhramarāsthinṛkeśāṃśca ṭaṃkaṇaṃ kāṃtajaṃ mukham / | Kontext | 
	| RRÅ, V.kh., 9, 7.2 | 
	| snukpayaḥkarkaṭāsthīni kācamarkapayaḥ samam // | Kontext | 
	| RRS, 10, 95.2 | 
	| śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ // | Kontext | 
	| RRS, 5, 17.1 | 
	| maṃḍūkāsthivasāṭaṃkahayalālendragopakaiḥ / | Kontext |