| ÅK, 1, 25, 55.1 |
| tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ / | Kontext |
| RAdhy, 1, 73.1 |
| kāṣṭhe vastraṃ ca badhnīyān na spṛśetkāñjikaṃ yathā / | Kontext |
| RCint, 2, 5.2 |
| na jaladakaladhautapākahīnaḥ spṛśati rasāyanatāmiti prasiddhiḥ // | Kontext |
| RCūM, 14, 27.2 |
| tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet // | Kontext |
| RCūM, 14, 92.1 |
| yatspṛṣṭvā drāvayellohaṃ suvarṇādyamaśeṣataḥ / | Kontext |
| RCūM, 4, 57.1 |
| tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ / | Kontext |
| RPSudh, 4, 62.1 |
| himādrau labhyate duḥkhād yaḥ spṛṣṭo drāvayedayaḥ / | Kontext |
| RRS, 5, 22.2 |
| tatspṛṣṭaṃ hi sakṛdvyādhināśanaṃ dehināṃ bhavet // | Kontext |
| RRS, 8, 47.0 |
| tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ // | Kontext |