| ÅK, 1, 25, 75.1 |
| sa āvāpaḥ pratīvāpastadevācchādanaṃ matam / | Kontext |
| RArṇ, 17, 113.2 |
| śuktikambusurāvāpaṃ candrārkaṃ mṛdu jāyate // | Kontext |
| RArṇ, 17, 127.2 |
| mākṣikena kṛtāvāpaṃ śatāṃśena tu varṇakṛt // | Kontext |
| RArṇ, 17, 129.2 |
| āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham // | Kontext |
| RArṇ, 7, 120.2 |
| āvāpāt kurute devi kanakaṃ jalasaṃnibham // | Kontext |
| RArṇ, 7, 123.2 |
| ketakyāstu rasaistīkṣṇam āvāpād dravatāṃ vrajet // | Kontext |
| RArṇ, 7, 134.2 |
| āvāpāddrāvayedetadabhrasattvādijaṃ rajaḥ // | Kontext |
| RArṇ, 8, 51.2 |
| samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ // | Kontext |
| RArṇ, 8, 66.2 |
| triṃśadguṇaśilāvāpaṃ nāgabījamudāhṛtam // | Kontext |
| RCūM, 4, 76.2 |
| sa āvāpaḥ pratīvāpaḥ sa evācchādanaṃ matam // | Kontext |
| RRÅ, V.kh., 17, 35.1 |
| tenāvāpaṃ drute satve dattvā dattvā ca saṃdhamet / | Kontext |
| RRS, 5, 40.2 |
| taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ // | Kontext |
| RRS, 8, 54.2 |
| sa āvāpaḥ pratīvāpas tadevācchādanaṃ matam // | Kontext |