| ÅK, 1, 26, 40.2 |
| tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ // | Kontext |
| ÅK, 1, 26, 90.2 |
| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam // | Kontext |
| ÅK, 1, 26, 126.1 |
| śoṣitāṃ kācakalaśīṃ pūrayettriṣu bhāgayoḥ / | Kontext |
| ÅK, 1, 26, 136.1 |
| vinyasya vadanāntaśca pūrayedaparaṃ ghaṭam / | Kontext |
| ÅK, 1, 26, 137.1 |
| tadghaṭaṃ pūrayet tailapātyaṃdravyair nirodhayet / | Kontext |
| ÅK, 1, 26, 224.1 |
| vanotpalasahasreṇa pūrite puṭanauṣadham / | Kontext |
| ÅK, 1, 26, 227.1 |
| vinyasetkumudīṃ tatra puṭanadravyapūritām / | Kontext |
| BhPr, 2, 3, 22.2 |
| vanopalasahasreṇa pūrite puṭanauṣadham // | Kontext |
| BhPr, 2, 3, 33.2 |
| kūpikākaṇṭhaparyantaṃ vālukābhiśca pūrite // | Kontext |
| BhPr, 2, 3, 223.2 |
| tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet // | Kontext |
| RAdhy, 1, 411.2 |
| kṣiptvaikāṃ rākṣase yaṃtre tamaṅgāraiśca pūrayet // | Kontext |
| RAdhy, 1, 418.1 |
| iṃgālaiḥ pūrayitvā tāṃ dhamaṇyā vakravaktrayā / | Kontext |
| RAdhy, 1, 443.2 |
| koṣṭhikāgniṣṭagartāsu pūritāṃ muhuḥ // | Kontext |
| RArṇ, 17, 2.3 |
| tadardhaṃ pūrayettailaṃ rañjitaṃ ca rasaṃ kṣipet // | Kontext |
| RājNigh, 13, 157.1 |
| lavaṇakṣārakṣodini pātre gomūtrapūrite kṣiptam / | Kontext |
| RājNigh, 13, 184.1 |
| āstyānaṃ candrikāsyandaṃ sundaraṃ kṣīrapūritam / | Kontext |
| RCint, 3, 26.1 |
| saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet / | Kontext |
| RCint, 3, 32.1 |
| pūrayettridinaṃ bhūmyāṃ rājahastapramāṇataḥ / | Kontext |
| RCūM, 14, 202.1 |
| laddibhiḥ pūrayed gartaṃ kaṇṭhāvadhi tataḥ param / | Kontext |
| RCūM, 5, 40.2 |
| tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ // | Kontext |
| RKDh, 1, 1, 79.2 |
| śoṣitāṃ kācakalaśīṃ pūrayet triṣu bhāgayoḥ // | Kontext |
| RKDh, 1, 1, 80.2 |
| bhāṇḍasya pūrayeccheṣam anyābhir avaguṇṭhayet // | Kontext |
| RKDh, 1, 1, 83.2 |
| śodhitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet // | Kontext |
| RKDh, 1, 1, 84.2 |
| tadbhāṇḍaṃ pūrayet tribhiranyābhiravaguṇṭhayet // | Kontext |
| RKDh, 1, 1, 133.1 |
| pūrayecca ghaṭaṃ tvanyaṃ vimalaiḥ śītalairjalaiḥ / | Kontext |
| RKDh, 1, 1, 162.1 |
| nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet / | Kontext |
| RKDh, 1, 2, 33.2 |
| vanopalasahasreṇa pūrite puṭanauṣadham // | Kontext |
| RKDh, 1, 2, 38.2 |
| kalaśīṃ tatra vibhajet puṭanadravyapūritām // | Kontext |
| RMañj, 2, 25.2 |
| pūrayet sikatāpurair galaṃ matimān bhiṣak // | Kontext |
| RMañj, 5, 9.2 |
| taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham // | Kontext |
| RMañj, 6, 37.2 |
| varāṭīḥ pūrayettena hyajākṣīreṇa ṭaṃkaṇam // | Kontext |
| RMañj, 6, 68.2 |
| pūrayetkupikāṃ tena mudrayitvā viśoṣayet // | Kontext |
| RMañj, 6, 249.1 |
| pūrayecca tato mudrāṃ dṛḍhāṃ kuryātprayatnataḥ / | Kontext |
| RPSudh, 1, 84.1 |
| culyāṃ niveśya taṃ yaṃtraṃ jalenoṣṇena pūritam / | Kontext |
| RPSudh, 10, 34.1 |
| pūrayetkokilaistāṃ tu bhastrikāṃ pradhametkhalu / | Kontext |
| RPSudh, 10, 41.2 |
| chagaṇānāṃ sahasreṇa pūrayettamanantaram // | Kontext |
| RPSudh, 10, 44.2 |
| vanotpalasahasreṇa gartamadhyaṃ ca pūritam // | Kontext |
| RPSudh, 10, 45.1 |
| mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet / | Kontext |
| RPSudh, 2, 86.1 |
| tutthacūrṇena saṃchādya pūrayennimbukadravaiḥ / | Kontext |
| RPSudh, 4, 86.1 |
| kṛtvā chagaṇakaiścārdhaṃ pūrayetsatataṃ bhiṣak / | Kontext |
| RPSudh, 4, 88.1 |
| cūrṇenācchādya yatnena chagaṇenātha pūrayet / | Kontext |
| RPSudh, 7, 61.2 |
| sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi // | Kontext |
| RRÅ, R.kh., 3, 10.2 |
| pūrayed rodhayeccāgniṃ dattvā yatnena jārayet // | Kontext |
| RRÅ, R.kh., 3, 25.1 |
| ādiprasūtagor jātajarāyoścūrṇapūritaḥ / | Kontext |
| RRÅ, R.kh., 4, 42.2 |
| gandhadhūme gate pūryā kākamācīdravaistu sā // | Kontext |
| RRÅ, R.kh., 4, 43.1 |
| drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ / | Kontext |
| RRÅ, R.kh., 4, 43.2 |
| jīrṇe dhustūrakadrāvaiḥ pūrayitvā punaḥ pacet // | Kontext |
| RRÅ, R.kh., 9, 17.2 |
| dinaikaṃ bhāvayedgharme dravaiḥ pūryaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 12, 31.1 |
| vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite / | Kontext |
| RRÅ, V.kh., 15, 47.1 |
| ruddhvā mūṣāṃ viśoṣyātha garte gomayapūrite / | Kontext |
| RRÅ, V.kh., 19, 19.2 |
| taddrutaṃ sūryakāṃtasya bile pūryaṃ prayatnataḥ // | Kontext |
| RRÅ, V.kh., 19, 39.1 |
| pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave / | Kontext |
| RRÅ, V.kh., 19, 90.1 |
| pūrayettena kāṣṭhena bilaṃ ruddhvātha lepayet / | Kontext |
| RRÅ, V.kh., 19, 94.2 |
| chittvātha kadalīpuṣpaṃ tanniryāsena pūrayet // | Kontext |
| RRÅ, V.kh., 20, 100.2 |
| haṃḍikā bhasmanā pūryā ruddhvā caṇḍāgninā pacet // | Kontext |
| RRS, 10, 51.2 |
| vanotpalasahasreṇa pūrite puṭanauṣadham // | Kontext |
| RRS, 10, 54.1 |
| vinyasetkumudīṃ tatra puṭanadravyapūritām / | Kontext |
| RRS, 9, 3.1 |
| dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca / | Kontext |
| RRS, 9, 33.2 |
| śoṣitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet // | Kontext |
| RRS, 9, 34.2 |
| tadbhāṇḍaṃ pūrayettribhiranyābhiravaguṇṭhayet // | Kontext |
| RRS, 9, 40.1 |
| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / | Kontext |
| RSK, 1, 37.1 |
| tadambupūrite pātre sthāpyaṃ yāmāṣṭakaṃ śanaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 10.2 |
| dvisthālīsaṃpuṭe dhṛtvā pūrayellavaṇena ca // | Kontext |
| ŚdhSaṃh, 2, 12, 100.1 |
| sthūlapītavarāṭāṃśca pūrayettena yuktitaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 150.1 |
| varāṭānpūrayettena chāgīkṣīreṇa ṭaṅkaṇam / | Kontext |